समाचारं

"लघुसङ्कुलाः" बृहत् वैश्विकविपण्यस्य लाभं लभन्ते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनदैनिकस्य संवाददाता किआओ येकिओङ्गः सन होङ्गली च

“चीनस्य बुद्धिमान् उत्पादाः विदेशेषु प्रशंसकान् प्राप्नुवन्ति” तथा च “गृहं न त्यक्त्वा वैश्विकशॉपिङ्गस्य आनन्दं लभन्ते”... अन्तिमेषु वर्षेषु मम देशस्य सीमापारं ई-वाणिज्यस्य प्रबलतया विकासः अभवत् अधुना चीनदेशस्य अन्यदेशानां च मध्ये प्रतिदिनं प्रायः ९० लक्षं "लघुपैकेज्" यात्रां कुर्वन्ति, येन उपभोक्तृणां कृते "विश्वस्य परितः शॉपिङ्ग्" कर्तुं अधिकं सुलभं शीघ्रं च भवति

मम देशे सीमापारं ई-वाणिज्यस्य विकासः कियत् शीघ्रं भवति ? दत्तांशः सर्वोत्तमः प्रमाणः अस्ति। विगतपञ्चवर्षेषु मम देशस्य सीमापारं ई-वाणिज्यव्यापारस्य परिमाणं १० गुणाधिकं वर्धितम् अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यासः १.२२ खरब युआन् आसीत्, यत् वर्षे वर्षे १०.५% वृद्धिः अभवत्, विकासस्य दरः च मम देशस्य समग्रविदेशव्यापारात् ४.४ प्रतिशताङ्कः अधिकः आसीत् स एव कालः । २०२३ तमे वर्षे मम देशस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यातस्य वृद्धिः २०१८ तमस्य वर्षस्य तुलने १.२ गुणा भविष्यति, "त्वरणम्" समाप्तं भविष्यति...

विदेशीयव्यापार-अभ्यासकानां अग्रपङ्क्तौ प्रवेशं कृत्वा प्रत्येकं लघुव्यापारलेखापुस्तकं दृष्ट्वा, पीपुल्स डेली संवाददातारः भवन्तं नूतन-उत्पादकतायां उद्यमानाम् कृते दत्तं उदयमानं विकास-गतिम् अनुभवितुं साहाय्यं करिष्यन्ति |.

विपणनलेखः - सीमापारं सशक्तिकरणविक्रयणं “वर्धनं” भवति ।

"अधुना अन्तर्राष्ट्रीयनौकायानव्ययः अस्थिरः अस्ति, अतः अस्माभिः न्यूनमूल्यानां अवसरं गृहीत्वा यथाशीघ्रं मालवाहनानि प्रेषितव्यानि सन्ति।" शहर, हेबेई प्रान्त। मालगणना, इन्वेण्ट्री करणं, मालस्य सफाई... याङ्ग पेइकिन् इत्यस्य कुशल-आज्ञानुसारं पीसी-पत्रैः पूरिताः कंटेनराः व्यवस्थितरूपेण अन्तर्राष्ट्रीयवितरणार्थं विदेशयात्रायां प्रवृत्ताः


एकः ग्राहकः Xinhai Company इत्यस्य कारखाने PC टाइल्स् इत्यस्य निरीक्षणं कुर्वन् अस्ति।साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

स्वस्य व्यस्तकार्यक्रमात् विरामं गृहीत्वा याङ्ग पेइकिन् संवाददातृभ्यः काश्चन गणनाः कर्तुं पृष्टवान् : अस्मिन् वर्षे प्रथमार्धे विक्रयः वर्षे वर्षे प्रायः २०% वर्धितः, नूतनानां उत्पादानाम् आदेशस्य दरं १०% वर्धितः, केवलं नूतनानां पीसी टाइल्स् इत्यस्य वृद्धिः अभवत् मध्य एशियायाः विपण्यस्य प्रायः ३०% भागः आसीत् । "एतत् सीमापार-ई-वाणिज्य-मञ्चस्य अस्माकं व्यवसायस्य सशक्तिकरणस्य कारणम् अस्ति।"

२०१३ तमे वर्षे शाङ्घाई-मुक्तव्यापारक्षेत्रस्य आधिकारिकतया आरम्भः अभवत् । "तस्मिन् एव समये अहं प्रथमवारं अलीबाबा-संस्थायाः सीमापार-ई-वाणिज्य-मञ्चस्य सम्पर्कं प्राप्तवान्, अन्तर्राष्ट्रीय-विपण्ये मम दृष्टिः स्थापितवान् च।" इदम्‌। उत्पादेभ्यः, प्रचारात् आरभ्य बृहत्-आँकडा-विश्लेषणपर्यन्तं, मञ्चस्य सशक्तिकरणेन सह, कम्पनी क्रमशः पेटन्ट-कृत-ईख-फलक-अनुकूलित-षट्कोणीय-टाइल-इत्यादीनां कण-फलकानां भिन्न-शैल्याः प्रारम्भं कृतवती, येन न केवलं विक्रय-वृद्धिः प्राप्ता, अपितु ब्राण्ड्-जागरूकता अपि वर्धिता

"अस्माकं वार्षिकसेवाग्राहकाः हस्तद्वये गणयितुं शक्यन्ते, अधुना शतशः सन्ति, येन 10% वार्षिकवृद्धिः प्राप्ता: "अस्मिन् वर्षे कम्पनी हीरकषट्कोणीयटाइल्स्, लिचीप्रतिमानटाइल्स् च विकसितवती अस्ति। , sandblasted endurance board and other new categorys, and launched a new PC tile production line, उत्पादवितरण अवधिः बहुधा लघुकृता अस्ति तस्मिन् एव काले, विक्रयरणनीत्याः समये समायोजनस्य माध्यमेन, वयं मध्य एशिया तथा मध्यपूर्वस्य विपण्यस्य अन्वेषणं निरन्तरं करिष्यामः , वर्षस्य उत्तरार्धे च लघुः भङ्गः भविष्यति इति वयं अपेक्षयामः” इति ।

समयलेखः - विदेशेषु गोदामेषु "एकदिने वितरणम्" सर्वाधिकं शीघ्रं भवति ।

"अद्यैव आदेशं ददातु, तस्मिन् एव दिने चीनदेशात् गुणवत्तापूर्णवस्तूनि प्राप्तुं शक्नुथ, एषः एव अन्तिमेषु वर्षेषु अनेकेषां विदेशेषु क्रेतॄणां शॉपिङ्ग् अनुभवः अस्ति।"

चीनीयवस्तूनाम् एकस्मिन् दिने द्रुतवितरणस्य पृष्ठतः विदेशेषु गोदामाः अविभाज्यः सन्ति । विदेशेषु गोदामाः निर्यातकम्पनयः सन्ति ये स्थानीयविक्रयणं स्थानीयवितरणं च प्राप्तुं विदेशीयगोदामेषु बैचरूपेण मालम् प्रेषयन्ति।


कम्बोडियादेशस्य झोङ्गटोङ्ग् इन्टरनेशनल् इत्यस्य विदेशेषु गोदामे विक्रेतारः मालस्य भारं अवरोहणं च कुर्वन्ति ।साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

साधारणसीमापार-रसदस्य तथा विदेशेषु गोदामस्थानीयगोदाम-माडलस्य तुलनां कुर्वन् झोङ्गटोङ्ग-अन्तर्राष्ट्रीयव्यापारस्य उपाध्यक्षः ली पेङ्गः संवाददातृभ्यः द्वौ लेजरौ दर्शितवान्-

एकं समयलेखः अस्ति: आफ्रिकादेशे ZTO International इत्यस्य ड्रॉपशिपिङ्गसेवा शीघ्रतया स्थानीयग्राहकानाम् कृते प्रायः ३ सप्ताहेभ्यः २ दिवसेभ्यः लघुकृता अस्ति, ऑस्ट्रेलियादेशे मासिकवितरणात् २ दिवसेभ्यः लघुकृता अस्ति १० दिवसात् अधुना एकस्मिन् दिने प्रसवः अपि प्राप्तुं शक्यते ।

एकं व्यावसायिकलेखम् : अस्मिन् वर्षे प्रथमार्धात् आरभ्य आफ्रिकादेशे जेडटीओ इन्टरनेशनल् इत्यस्य रसदव्ययः ३०% तः ५०% यावत् न्यूनीकृतः अस्ति, कम्बोडियादेशे एक्स्प्रेस् डिलिवरीव्यापारस्य मात्रा प्रायः चतुर्गुणा वर्धिता अस्ति आयतनं वर्षे वर्षे २९.३% वर्धितम् अस्ति .

"अष्टवर्षपूर्वं वयं विदेशेषु गोदामानां परिनियोजनं आरब्धवन्तः। एतेन न केवलं द्रुतवितरणं द्रुततरं भवति तथा च किरायानां श्रमव्ययस्य च अनुकूलनं भवति, अपितु प्रतिफलनं, आदानप्रदानं, विक्रयपश्चात् सेवाः च प्राप्यन्ते, येन क्रेतृणां शॉपिङ्ग-अनुभवः, क्रय-रूपान्तरण-दरः च सुधरति पेङ्गः अवदत् यत्, कम्पनी सम्प्रति बुद्धिमान् गोदामस्य निर्माणस्य अनुकूलनं कुर्वती अस्ति, अस्मिन् वर्षे तस्याः विदेशेषु गोदामव्यापारः नूतनस्तरं प्राप्स्यति इति अपेक्षा अस्ति।

उद्योगलेखः - विदेशं गच्छन् एकं वाहनम् विदेशं गच्छन् "समग्रशृङ्खलां" चालयति

"बहिः गच्छन्, उपरि गच्छन्", "मेड इन चाइना" तः "इंटेलिजेण्ट् मेड् इन चाइना" पर्यन्तं, अद्यत्वे अधिकाधिकाः कम्पनयः विदेशं गच्छन्ति, अन्तर्राष्ट्रीयबाजारे विकासस्य अवसरान् असीमितसंभावनानां च उपयोगं कर्तुं नवीनप्रौद्योगिकीनां उपरि अवलम्बन्ते।


हिसेन्से कारखाने कुशलाः श्रमिकाः टीवी-निर्माणं कुर्वन्ति ।साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

"नवः आदेशः आगतः! एषः जर्मन-गृह-उपकरण-विक्रेतुः मीडियामार्क-संस्थायाः एकस्मिन् मासे दुर्लभः द्वितीयः केन्द्रीकृतः क्रय-आदेशः अस्ति।" of fans around the world, एतेन बृहत्-पर्दे टीवी-विक्रयणं विदेशेषु अपि वर्धितम् ।

"अस्मिन् वर्षे प्रथमार्धे हिसेन्से टीवी इत्यस्य वैश्विकशिपमेण्ट्-भागः निरन्तरं वर्धमानः आसीत् । केवलं जर्मन-विपण्ये १००-इञ्च्-उच्च-स्तरीय-बृहत्-पर्दे-टीवी-इत्यस्य संचयी-विक्रय-भागः १२.९% यावत् अभवत् पुस्तकानि ।

सः उत्साहेन पत्रकारैः अवदत् यत् प्रदर्शनप्रौद्योगिक्यां पुनरावर्तनीयनवीनीकरणस्य उपरि अवलम्ब्य हिसेन्से अस्मिन् वर्षे यूरोपीयकपस्य आधिकारिकः VAR (Video Assistant Referee) प्रदर्शनसाझेदारः अभवत्, यत् रेफरीभ्यः अधिकसटीकनिर्णयेषु सहायतां करोति। "एतत् न केवलं अस्माकं प्रौद्योगिक्याः मान्यता, अपितु वैश्विकक्रीडाकार्यक्रमेषु ब्राण्ड्-शक्तिः प्रतिबिम्बम् अपि अस्ति।"

निर्यातस्य "त्रयः पुराणाः उत्पादाः" नूतनाः जीवनशक्तिं प्राप्तवन्तः, "त्रयः नूतनाः उत्पादाः" च नूतनान् लाभान् दर्शितवन्तः ।


शङ्घाई याङ्गशान् बन्दरगाहटर्मिनल् इत्यत्र थाईलैण्ड्देशं प्रति गन्तुं नेझा काराः रो-रो जहाजे भारिताः सन्ति।साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

झेजियांग-प्रान्तस्य टोङ्गक्सियाङ्ग-नगरे नेझा-वाहन-उत्पादन-कार्यशालायां बुद्धिमान् उत्पादन-उपकरणं पूर्णक्षमतया कार्यं कुर्वन् अस्ति , विस्तारिता श्रेणी , तापनियंत्रणं, बुद्धिमान् डोमेननियन्त्रणं, केन्द्रीयसुपरकम्प्यूटिंग्, स्केटबोर्डचेसिस् तथा अन्ये मूलप्रौद्योगिकीः घटकप्रणाल्याः च।

नेझा ऑटोमोबाइलस्य मुख्यकार्यकारी झाङ्ग योङ्गः अस्मिन् वर्षे खातापुस्तकं बहिः कृतवान् : जनवरीतः जूनपर्यन्तं कुलम् १७,६८७ नवीन ऊर्जावाहनानां निर्यातः अभवत्, यत् गतवर्षस्य निर्यातस्य परिमाणं अतिक्रान्तवान्, वर्षे वर्षे १५४% वर्धितः च।

"अस्मिन् वर्षे वयं अस्माकं विदेशेषु विपणन-आधिकारिक-जालस्थलं, विदेश-विक्रेता-प्रबन्धन-मञ्चं, उपयोक्तृ-सञ्चालन-मञ्चं च उन्नयनं करिष्यामः, अस्माकं विक्रय-सेवा-जालस्य विस्तारं करिष्यामः, विदेशं गच्छन् एकेन वाहनेन सह सम्पूर्णं उद्योगशृङ्खलां विदेशेषु चालयिष्यामः" इति झाङ्ग योङ्गः अवदत्

यथा यथा चीनीयब्राण्ड्-समूहानां "टेन्टैक्ल्स्" क्रमेण विश्वं प्रति विस्तारं कुर्वन्ति तथा तथा "लघु-सङ्कुलानाम्" वैश्विक-विपण्यस्य लाभं ग्रहीतुं अधिकं ध्यानं भविष्यति । "अधुना एव अस्माभिः प्रश्नावली सर्वेक्षणं कृतम्, तथा च आँकडानि दर्शयन्ति यत् सीमापार-ई-वाणिज्य-कम्पनयः प्रायः ८०% वर्षस्य उत्तरार्धे विकासस्य गतिविषये आशावादीः सन्ति वाणिज्यमन्त्रालयस्य विदेशव्यापारस्य विषये राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने उक्तम्।