समाचारं

चीनीयवाहननिर्मातृणां नूतनाः विद्युत्काराः इन्डोनेशियादेशस्य विपण्यस्य नेतृत्वं कुर्वन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीपुल्स डेली ऑनलाइन, जकार्ता, अगस्त ४ (रिपोर्टरः काओ शियुन्) अगस्तमासस्य ३ दिनाङ्के चीनीयकारकम्पनी चेरी ऑटोमोबाइल इन्डोनेशिया सेल्स कम्पनी इन्डोनेशियादेशे ३,००० तमे विद्युत्वाहनस्य ओमोडा ई५ इत्यस्य वितरणस्य उत्सवस्य उत्सवस्य कृते जकार्तानगरे एकं कार्यक्रमं आयोजितवती तथा च आधिकारिकतया ओमोडा ई ५ इत्यस्य स्थापनां कृतवती आधिकारिक समुदाय ।


अगस्तमासस्य ३ दिनाङ्के चीनीयकारकम्पनी चेरी इत्यनेन जकार्तानगरे इन्डोनेशियादेशे स्वस्य ३०००तमस्य विद्युत्वाहनस्य OMODA E5 इत्यस्य वितरणस्य उत्सवस्य आयोजनं कृतम् ।चित्रं Chery Auto Indonesia Sales Company इत्यस्य सौजन्येन

अस्मिन् वर्षे मार्चमासे चेरी इत्यनेन इन्डोनेशियादेशे आधिकारिकतया OMODA E5 इत्यस्य प्रारम्भः कृतः । प्रारम्भात् आरभ्य अस्य मॉडलस्य स्थानीय उपभोक्तृभिः बहुधा स्वागतं कृतम्, विक्रयः २००% वर्धितः अस्ति, एतत् मॉडल् इन्डोनेशियायाः विपण्यां सर्वोत्तमविक्रेता विद्युत् एसयूवी अपि अभवत् अस्य वर्षस्य प्रथमार्धे ।


चित्रे इन्डोनेशियादेशे चेरी इत्यनेन प्रक्षेपितं विद्युत्कारं OMODA E5 इति दृश्यते अस्मिन् वर्षे प्रथमार्धे इन्डोनेशियायाः विपण्यां सर्वाधिकं विक्रयणं कृतवती विद्युत् SUV आसीत् ।चित्रं Chery Auto Indonesia Sales Company इत्यस्य सौजन्येन