समाचारं

तिब्बतविमानस्थानकसमूहः इलेक्ट्रॉनिकटिकटयात्रासूचीं प्रारभते

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


ल्हासा गोङ्गर अन्तर्राष्ट्रीय विमानस्थानक एप्रोन्।चित्रं Wu Qiang द्वारा प्रदत्तम्

अगस्तमासस्य २ दिनाङ्के तिब्बतक्षेत्रीयब्यूरो आफ् सिविलविमाननात् संवाददाता ज्ञातवान् यत् तिब्बतविमानस्थानकसमूहस्य IATA अन्तर्राष्ट्रीययात्रीविक्रय एजेण्टरूपेण क्लियरिंग् केन्द्रात् कागजटिकटयात्रासूचनाः प्राप्तव्याः अमान्यकागजटिकटयात्रासूचनानि पुनः मेलद्वारा प्रेषयितुं आवश्यकम् सफाई केन्द्रं प्रति। तत्सह यदा यात्रिकाः विमानटिकटं क्रियन्ते तदा कागजटिकटयात्रासूची एकवारमेव मुद्रयितुं शक्यते, नष्टा चेत् प्रतिस्थापनं कर्तुं न शक्यते एकवारं नष्टं जातं चेत् यात्राव्ययस्य प्रतिपूर्तिं कर्तुं बहु कष्टं जनयिष्यति उपर्युक्तसमस्यानां समाधानार्थं यात्रिकयात्रानुभवस्य उन्नयनार्थं च तिब्बतविमानस्थानकसमूहेन समाशोधनकेन्द्रस्य "२०२४ तमस्य वर्षस्य द्वितीयार्धे जारीकृतानां कागजयात्रासूचीनां परिमाणस्य समायोजनस्य सूचना" इत्यस्य प्रासंगिकभावनानुसारं प्रासंगिकविभागैः सह सक्रियरूपेण समन्वयः कृतः अस्ति तथा च इलेक्ट्रॉनिकटिकटयात्रासूचनानां प्रारम्भसम्बद्धस्य कार्यस्य त्वरितरूपेण प्रचारं कृतवान् .

३१ जुलै दिनाङ्के तिब्बतविमानस्थानकसमूहेन इलेक्ट्रॉनिकटिकटयात्रासूचनाः प्रारब्धाः । यात्रिकाः स्वस्य परिस्थित्यानुसारं कागजटिकटयात्रासूचीं वा इलेक्ट्रॉनिकटिकटयात्रासूचीं वा चयनं कर्तुं शक्नुवन्ति । इलेक्ट्रॉनिक टिकट यात्रा कार्यक्रमः "वायुपरिवहन इलेक्ट्रॉनिक टिकट यात्रा कार्यक्रम" इति कागदस्य इलेक्ट्रॉनिकप्रतिस्थापनम् अस्ति तथा च पारम्परिककागजयात्रासूचनायाः तुलने इलेक्ट्रॉनिकटिकटयात्रासूची चालानस्य प्रकृतौ नूतनं करदरं योजयति करराशिः, क्रेतुः नाम, एकीकृतसामाजिकक्रेडिटसङ्केतः, QRसङ्केतः अन्यसामग्री च, निर्गतं इलेक्ट्रॉनिकटिकटयात्रासूचीं यात्रिकाणां सुलभप्रश्नार्थं ईमेलद्वारा प्राप्तुं शक्यते। इलेक्ट्रॉनिकटिकटयात्रासूचनानां निर्गमनस्य समयसीमायाः दृष्ट्या कागजयात्रासूचनानां कृते मूल २७ दिवसात् यात्रिकाणां उड्डयनानन्तरं १८० दिवसपर्यन्तं परिवर्तनं कृतम् अस्ति, येन यात्रिकाणां कृते अधिकलचीलः समयविकल्पः प्राप्यते तस्मिन् एव काले इलेक्ट्रॉनिकटिकटयात्रासूचिकासु सुविधाजनकविद्युत्प्रवेशस्य स्वचालितसङ्ग्रहस्य च लाभाः सन्ति ।

तिब्बत-विमानस्थानक-समूहेन इलेक्ट्रॉनिक-टिकट-यात्रा-सूचनाः प्रारब्धस्य अनन्तरं कागज-टिकट-यात्रा-सूचनाः क्रमेण इतिहासस्य मञ्चात् अन्तर्धानं भविष्यन्ति, एतत् कदमः न केवलं टिकट-एजेन्सी-विक्रयं द्रुततरं, अधिक-कुशलं च करिष्यति, अपितु यात्रिकाणां कृते अधिक-सुलभ-यात्रा-अनुभवं अपि प्रदास्यति |. अग्रिमे चरणे तिब्बतविमानस्थानकसमूहः क्रमेण तिब्बतस्य अधिकारक्षेत्रे विमानस्थानकानाम् इलेक्ट्रॉनिकटिकटयात्रासूचनानां ऑनलाइनकार्यस्य प्रचारं करिष्यति।

संवाददाता ज्ञातवान् यत् जुलैमासे तिब्बतस्य नागरिकविमानसेवासुरक्षासुरक्षाविमानयानानि ६,७२५ वारं उड्डीय अवतरितवन्तः, यत्र यात्रिकाणां प्रवाहः ८३१,०००, मालवाहक-मेल-प्रवाहः च ४,९४८.७ टनः, वर्षे वर्षे १३.२%, ७.८% वृद्धिः , तथा क्रमशः ७.९% । तेषु ल्हासा गोङ्गर-अन्तर्राष्ट्रीयविमानस्थानकं कुलम् ४,९९५ विमानस्य उड्डयनं अवरोहणं च, ६७०,००० यात्रिकाणां प्रवाहं, ४,४०२.७ टन मालवाहक-मेल-प्रवाहं च प्राप्तम्, यत् वर्षे वर्षे १२.९%, ८.४%, ७.७ च वृद्धिः अभवत् % क्रमशः ।

अस्मिन् वर्षे ग्रीष्मकालीनयात्राऋतुः आरम्भात् पर्यटकानाम्, ज्ञातिजनानाम् आगमनस्य, गृहं प्रत्यागमनस्य, छात्राणां च प्रवाहः तिब्बतस्य नागरिकविमानयानस्य उत्पादनस्य उपरि प्रवेशं निर्गच्छन्त्याः यात्रिकाणां यात्रायाः मागः निरन्तरं वर्धमानः अस्ति विकासस्य प्रबलप्रवृत्तिः निर्वाहिता अस्ति, यत्र दैनिकविमानयानस्य उड्डयनस्य अवरोहणस्य च औसतं २०० तः अधिकं स्थिरं भवति । २१ जुलै दिनाङ्के एकदिवसीययात्रिकाणां प्रवाहः २९,९०० यावत् अभवत्, एकस्मिन् दिने विमानस्य उड्डयनस्य अवरोहणस्य च संख्या २३२ अभवत् । जुलैमासे यात्रिकाणां प्रवाहः ८,००,००० अतिक्रान्तवान्, येन नूतनः ऐतिहासिकः शिखरविक्रमः (Dejitsomu Zhang Xuefang) स्थापितः!