समाचारं

अनेके विमानसेवाः नवीनतया उद्घाटिताः, अल्टायमार्गाणां संख्यां च वर्धितवन्तः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम्: उष्णम्! "Your Altay", नवीन "प्रत्यक्ष उड्डयन" मार्गाः)

अस्मिन् ग्रीष्मकाले झिन्जियाङ्गस्य पर्यटनविपण्यं निरन्तरं तापयति, विशेषतः "माय अल्टाय" इति टीवी-श्रृङ्खलायाः प्रसारणेन, यत् पुनः एकवारं अल्टाय-पर्यटनस्य लोकप्रियतां नूतनं उच्चतमं यावत् धकेलितवान् अस्ति, अनेके विमानसेवाः अल्टाय-मार्गाणां संख्यां उद्घाटितवन्तः वा वर्धितवन्तः वा ग्रीष्मकालीनयात्रीप्रवाहस्य शिखरस्य सामना कुर्वन्ति।

अल्ताई-पर्वतेषु पशु-मेष-यूथाः, कानास्-सरोवरस्य नील-तरङ्गाः, विशालाः हरित-तृणभूमिः च... यथा यथा अल्ता-क्षेत्रे पर्यटनं निरन्तरं तापयति तथा तथा चीन-दक्षिण-विमानसेवा, शेन्झेन्-विमानसेवा, चीन-पूर्व-विमानसेवा, तथा हैनन् एयरलाइन्स् इत्यनेन समये एव अनेकमार्गाः उद्घाटिताः विस्तारिताः च।

चीन दक्षिणी विमानसेवा शेन्झेन् शाखायाः विमानसेविका मा सियी : १. अद्य शेन्झेन्-यिन्चुआन्-अल्टाय-मार्गे विमानयानानां यात्रिकभारकारकं प्रायः ८७% यावत् अभवत् । नव उद्घाटितः मार्गः अल्टाय-नगरं गच्छन्तीनां यात्रिकाणां सुविधां ददाति, तेषां पारगमनस्य कष्टात् च रक्षति ।

सम्प्रति अल्टाय ज़ुएडु-विमानस्थानके प्रतिदिनं ३६ तः ४२ पर्यन्तं आगच्छन्तः बहिः गच्छन्ति च विमानयानानि सन्ति । २०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं ।अल्टाय इत्यनेन बीजिंग, शाङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिभिः सह १३ प्रमुखैः घरेलुनगरैः सह प्रत्यक्षविमानयानानि अथवा विराममार्गाः उद्घाटिताः ।

अल्टाय ज़ुएडु विमानस्थानकस्य उपमहाप्रबन्धकः डिङ्ग योङ्गझीः : १.अधिकांशः मूलमार्गाः एन्क्रिप्टेड् कृताः सन्ति, तत्सहकालं च, घरेलु-उष्णस्थाननगरात् अल्टाय-नगरं यावत् नूतनाः प्रत्यक्षमार्गाः उद्घाटिताः सन्ति चयनं लचीलता च अधिका अस्ति, येन अस्मिन् वर्षे अधिकाः पर्यटकाः आगन्तुं प्रेरिताः, प्रायः ३५ इति वृद्धिः % गतवर्षस्य तुलने .

विमानमार्गानां निरन्तरघनत्वेन अल्टाय-प्रदेशस्य पर्यटकानां सुलभतायां महती उन्नतिः अभवत् ।तस्मिन् एव काले अल्टाय-नगरेण उरुम्की, काशगर, यिनिङ्ग्, कोरला इत्यादिभिः सह सिन्जियाङ्ग-नगरस्य ११ नगरैः सह प्रत्यक्षविमानयानानि अथवा विराममार्गाः अपि उद्घाटिताः सन्ति ।