समाचारं

अनेके देशाः मध्यपूर्वस्य यात्राचेतावनीः ददति, केचन विमानयानानि स्थगितानि च भवन्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : मध्यपूर्वे बहवः देशाः यात्राचेतावनी जारीकृत्य केचन विमानयानानि स्थगितवन्तः)

सद्यः,यथा यथा मध्यपूर्वे सैन्यवृद्धेः जोखिमः वर्धते तथा तथा अनेके देशाः यात्राचेतावनी जारीकृतवन्तः, केचन विमानसेवाः इजरायल्-देशं प्रति अन्यस्थानेषु च केचन विमानयानानि रद्दं कृतवन्तः . अगस्तमासस्य २ दिनाङ्के स्थानीयसमये पोलिशदेशस्य विदेशमन्त्रालयेन स्वनागरिकाणां कृते लेबनान-इजरायल-इरान्-देशेभ्यः न गन्तुं सल्लाहं दत्तवती । पोलिश-समाचार-संस्थायाः अनुसारं पोलिश-विमानसेवा द्वितीयदिने घोषितवती यत् लेबनान-इजरायल-देशयोः अष्टविमानयानानि रद्दं कृतवन्तः । फ्रांसदेशस्य विदेशमन्त्रालयेन द्वितीयदिने फ्रांसदेशस्य नागरिकान् "किमपि कारणेन इरान्देशं न गन्तुं" सल्लाहः दत्तः, इरान्देशे फ्रांसीसीपर्यटकानाम् "यथाशीघ्रं गन्तुं" च सल्लाहः दत्तः

△पोलिश विमानसेवा विमान (दत्तांश मानचित्र)

पूर्वं अमेरिका, ब्रिटेन, जर्मनी च सहिताः बहवः सर्वकाराः स्वनागरिकाणां कृते यात्राचेतावनीः जारीकृतवन्तः, तेषां कृते लेबनानदेशं गन्तुं वा यात्रां परिहरितुं वा आग्रहं कृतवन्तः स्विसविमानसेवा, लुफ्थान्सा इत्यादीनि बहवः विमानसेवाः अगस्तमासस्य प्रथमदिनाङ्के इजरायलदेशस्य तेल अवीवनगरं प्रति गन्तुं गन्तुं च विमानसेवाः स्थगयिष्यन्ति इति घोषितवन्तः । अमेरिकीविमानसेवाद्वयेन तेल अवीवनगरं प्रति विमानयानं अपि स्थगितम् अस्ति ।