समाचारं

मीडिया : युक्रेनदेशः अन्ततः एफ-१६ युद्धविमानानाम् प्रथमं समूहं प्राप्नोति किन्तु अतीव विलम्बः भवितुम् अर्हति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेके पाश्चात्यमाध्यमेन विभिन्नमाध्यमेन पुष्टिः कृता यत् युक्रेनदेशेन विदेशीयसाहाय्यात् अमेरिकानिर्मितस्य एफ-१६ युद्धविमानस्य प्रथमः समूहः प्राप्तः। परन्तु गतवर्षस्य तुलने यदा युक्रेन-देशः पाश्चात्य-माध्यमाः च यदा अमेरिका-देशः युक्रेन-देशाय एफ-१६-विमानानाम् आपूर्तिं अनुमोदितवान् तदा अतीव आनन्दितः आसीत्, तदा तेषां मनोवृत्तिः अधुना बहु अधिकं व्यावहारिकः अस्ति - अधिकाधिकाः विश्लेषकाः मन्यन्ते यत् वर्तमानस्थित्यर्थं एफ-१६-विमानानि महत्त्वपूर्णानि सन्ति युक्रेनदेशे अतीव विलम्बः भवितुम् अर्हति।



एफ-१६ युद्धविमानानां कृते युक्रेनदेशाय डच्-देशस्य सहायता

एजेन्सी फ्रांस्-प्रेस् इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के उक्तं यत् लिथुआनिया-देशस्य विदेशमन्त्री लैण्ड्स्बर्गिस्-इत्यनेन सामाजिक-मञ्चेषु उक्तं यत् - "एफ-१६-विमानं युक्रेन-देशे आगतं, अपरं च असम्भवं कार्यं प्राप्तम्" इति "एफ-१६ विमानानाम् प्रथमसमूहस्य वितरणं सम्पन्नम् अस्ति।" अमेरिकन "फोर्ब्स्" इति जालपुटे उल्लेखितम् यत् अद्यैव सामाजिकमाध्यमेषु प्रसारितेषु छायाचित्रेषु पश्चिमे युक्रेनदेशस्य ल्विव्-नगरस्य उपरि एफ-१६ विमानं उड्डीयमानं दृश्यते । फोटोतः न्याय्यं चेत् एफ-१६-विमानं शस्त्राणि वा सहायक-इन्धन-टङ्कानि वा न वहति स्म, येन सिद्धं भवति यत् सम्भवतः समीपस्थात् वायुसेनास्थानकात् उड्डीयत इति ।


ल्विव् इत्यस्य उपरि एफ-१६ इत्यस्य छायाचित्रं गृहीतम्

अमेरिकी "शक्ति" इति जालपुटे उक्तं यत् गतवर्षस्य मेमासे अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन युक्रेनदेशं प्रति एफ-१६ युद्धविमानानाम् आपूर्तिं अनुमोदितस्य अनन्तरं डेन्मार्क, नेदरलैण्ड् इत्यादयः देशाः क्रमशः प्रायः ८५ सेकेण्डहैण्ड् एफ-१६ विमानानाम् आपूर्तिं अनुमोदितवन्तः युक्रेनदेशं प्रति युद्धविमानानि। तेषु २४ नेदरलैण्ड्देशस्य, १९ डेन्मार्कदेशस्य, १२ नॉर्वेदेशस्य, ३० बेल्जियमदेशस्य च सन्ति । सामान्यतया एते प्रारम्भिकाः मॉडलाः सन्ति येषां उन्नयनं कृतम् अस्ति तथा च एआइएम-१२० मध्यम-परिधि-वायु-वायु-क्षेपणास्त्र-प्रक्षेपणस्य क्षमता अस्ति तथापि अग्नि-नियन्त्रण-रडार-परिचय-परिधि-वायु-दृष्ट्या च नवीनतम-माडल-सहितं स्पष्टानि अन्तरालानि सन्ति maneuverability.

युक्रेनदेशस्य एफ-१६ युद्धविमानानाम् अधिग्रहणस्य विषये क्रेमलिनस्य प्रवक्ता पेस्कोवः अगस्तमासस्य प्रथमदिनाङ्के अवदत् यत् – “तेषां संख्या क्रमेण न्यूनीभवति, तेषां गोलिकापातः च भविष्यति... परन्तु, अवश्यं, एतेषां वितरणानाम् अग्रपङ्क्तिविकासे किमपि प्रभावः न भविष्यति युद्धम् ।

युक्रेनदेशस्य केचन पाश्चात्यविश्लेषकाः अपि स्वीकुर्वन्ति यत् युक्रेनदेशेन एफ-१६ विमानाः अत्यल्पाः प्राप्ताः, समयः च "अतिविलम्बः" आसीत् । फ्रांसदेशस्य "चैनेल् २४" इति जालपुटे अगस्तमासस्य प्रथमदिनाङ्के उक्तं यत् वर्तमानकाले वितरितानां एफ-१६ युद्धविमानानाम् संख्या अत्यल्पा इव दृश्यते । ब्रिटिश-"टाइम्स्" इति पत्रिकायाः ​​अस्य विषये परिचितस्य व्यक्तिस्य उद्धृत्य उक्तं यत् प्रथमे समूहे केवलं ६ विमानानि एव वितरितानि । सा संख्या वर्धते इति अपेक्षा अस्ति किन्तु सैन्यविश्लेषकाः यत् युक्रेनदेशस्य आवश्यकता अस्ति इति वदन्ति तस्मात् बहु न्यूनम् अस्ति। "युक्रेन-सुरक्षा-सहकार-केन्द्रस्य" अध्यक्षः सर्गे-कुशानः अवदत् यत् युक्रेन-देशे प्रमुख-कार्यक्रमानाम् आरम्भार्थं न्यूनातिन्यूनं ६० विमानानाम् आवश्यकता वर्तते । युक्रेन-संसदस्य "शस्त्र-गोलाबारूद-समितेः" प्रमुखा ओलेक्सान्द्रा उस्टिनोवा इत्यनेन उक्तं यत् युक्रेनदेशस्य वायुक्षमतायां महत्त्वपूर्णं सुधारं कर्तुं प्रायः १२० एफ-१६ युद्धविमानानाम् आवश्यकता वर्तते।


युक्रेनदेशस्य वायुक्षमतायां महत्त्वपूर्णं सुधारं कर्तुं प्रायः १२० एफ-१६ युद्धविमानानाम् आवश्यकता भवितुम् अर्हति

युक्रेनस्य एफ-१६ युद्धविमानानाम् सहायतायां पश्चिमस्य संकोचः रूसदेशाय प्रतिकारस्य सज्जतायै पर्याप्तं समयं दत्तवान् इति अपि प्रतिवेदने उक्तम् । पाश्चात्त्यपर्यवेक्षकाः मन्यन्ते यत् यदि गतवर्षे युक्रेनदेशः प्रतिआक्रमणकाले पर्याप्तं वायुसमर्थनं प्राप्तवान् स्यात् तर्हि रूसीरक्षरेखां भङ्गयितुं शक्यते स्म तथापि रूसीसेना न केवलं प्रतिक्रियापरिहारं वर्धितवती, अपितु युक्रेनदेशस्य मनोबलमपि दूरम् अस्ति पूर्वापेक्षया न्यूनतरम् । "फोर्ब्स्" इति जालपुटेन अमेरिकादेशस्य अन्तर्राष्ट्रीयकार्याणां राजनैतिकविज्ञानस्य च सहायकप्रोफेसरस्य क्रिस हेन्सस्य उद्धृत्य विश्लेषणरूपेण उक्तं यत् युक्रेनदेशे हाले न्यूनमनोबलः कीवस्य भर्तीं दुर्बलं कर्तुं शक्नोति, "राजनैतिकव्यावहारिकदृष्ट्या च एफ-१६-विमानाः युक्रेन उपरिष्टाद् छायाचित्रस्य प्रकाशनं मनोबलं वर्धयितुं सर्वाधिकं सहायकं भवितुम् अर्हति यत् युक्रेनदेशस्य मुष्टिभ्यां युद्धविमानानाम् प्राप्तेः युद्धक्षेत्रे महत्त्वपूर्णः प्रभावः न भवेत्, परन्तु तेषां आगमनस्य छायाचित्रेषु युक्रेनस्य युद्धप्रयासस्य स्थायित्वस्य क्षमता वर्धयितुं शक्यते, येन तस्य अनुमतिः भवति अन्ते अधिकं परिणामं प्राप्नुवन्ति।”

रॉयल यूनाइटेड् सर्विसेज इन्स्टिट्यूट् इत्यस्य वायुशक्तिप्रौद्योगिक्याः वरिष्ठः शोधकः जस्टिन ब्रॉङ्क् इत्यनेन उक्तं यत् एतेषां एफ-१६-विमानानाम् उपयोगः मुख्यतया रूसी-युद्धविमानैः सह प्रत्यक्ष-सङ्घर्षस्य अपेक्षया रक्षात्मक-कार्यक्रमेषु भवितुं शक्नोति तथा च ते गभीर-वायु-कवर-क्षमताम् अपि प्रदातुं शक्नुवन्ति help रूसीसेनाद्वारा प्रक्षेपितानां आत्मघाती ड्रोन्-क्रूज-क्षेपणास्त्रानाम् अवरोधनं, "यद्यपि गोलाबारूद-दृष्ट्या एषः अतीव महत् मार्गः अस्ति

न केवलं एतेषां एफ-१६ विमानानाम् वितरणवेगः युक्रेनस्य आवश्यकतानां पूर्तये दूरम् अस्ति, अपितु नाटो-संस्थायाः युक्रेन-विमानचालकानाम् प्रशिक्षणम् अपि गम्भीररूपेण पश्चात् अस्ति ब्रॉङ्क् अवदत् यत् - "भवतः बहुभिः जेट्-युद्धविमानानि भवितुम् अर्हन्ति, परन्तु यदि तेषां समीपे प्रभावी शस्त्राणि नास्ति तथा च चालकाः प्रभावी प्रशिक्षणं न प्राप्नुवन्ति तर्हि ते बहुसंख्येन पातिताः भविष्यन्ति इति द "पावर" इति जालपुटे एवम् उक्तम् so far, it has received इदं प्रतीयते यत् तुल्यकालिकरूपेण अल्पाः युक्रेन-विमानचालकाः एफ-१६-विमानस्य प्रशिक्षिताः सन्ति इति वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​प्रकाशितं यत् केवलं षट् युक्रेन-विमानचालकाः एफ-१६-विमानस्य उड्डयनार्थं पूर्ण-प्रशिक्षण-समूहं सम्पन्नवन्तः उस्टिनोवा इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य अन्ते युक्रेनदेशे न्यूनातिन्यूनं २० विमानचालकाः एफ-१६ विमानानाम् उड्डयनं कर्तुं समर्थाः भविष्यन्ति इति अपेक्षा अस्ति ।

परन्तु अमेरिकी "फोर्ब्स्" इति जालपुटे उक्तं यत् युक्रेनदेशस्य विमानचालकाः केवलं गतवर्षस्य अन्ते एव अमेरिकानिर्मितयुद्धविमानानाम् उड्डयनस्य प्रशिक्षणं प्राप्तुं आरब्धवन्तः - एषः "दुर्घटनापाठ्यक्रमः" यतः पाश्चात्यविमानचालकाः प्रायः उड्डयनं शिक्षितुं वर्षत्रयं वा अधिकं वा समयं लभन्ते एतादृशाः उन्नताः युद्धविमानाः। ब्लूमबर्ग् इत्यनेन साक्षात्कारं कृतेषु सूत्रेषु उक्तं यत्, अस्पष्टं यत् युक्रेन-वायुसेना युद्धे "तत्क्षणमेव" एफ-१६ विमानानाम् उपयोगं कर्तुं समर्था भविष्यति वा, अथवा युक्रेनस्य अन्तः अग्रे प्रशिक्षणस्य आवश्यकता भविष्यति वा इति। परन्तु यत् निश्चितं तत् अस्ति यत् "युद्धमिशनं कर्तुं आरभ्यतुं पूर्वं युक्रेन-वायुसेनायाः स्थानीयतया परिचितीकरणस्य उड्डयनप्रशिक्षणस्य निश्चितं प्रमाणं करणीयम् अस्ति

अग्रे पठनम्

युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यस्य चीनदेशस्य भ्रमणस्य अवसरे ज़ेलेन्स्की इत्यनेन उक्तं यत् सः पुटिन् इत्यनेन सह वार्तालापं कर्तुं शक्नोति

विदेशमन्त्री वाङ्ग यी इत्यस्य आमन्त्रणेन युक्रेनदेशस्य विदेशमन्त्री कुलेबा अद्य (जुलाई २३) तः २६ पर्यन्तं चीनदेशं गमिष्यति।

तस्मिन् एव काले युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह वार्ता सम्भवति इति वार्ता अभवत्, यद्यपि वर्तमानयुक्रेनदेशस्य कानूनानि एतत् निषिद्धं कुर्वन्ति।

1



अस्मिन् सप्ताहे कुलेबा चीनदेशं गच्छति (सञ्चिकाचित्रम्)

कुलेबा इत्यस्य चीनदेशस्य भ्रमणं द्रष्टुं योग्यम् अस्ति।

यद्यपि सिङ्गापुरे अस्मिन् वर्षे शाङ्ग्री-ला-संवादे युक्रेन-देशस्य नेतारः चीनस्य विषये किमपि उक्तवन्तः तथापि रूस-युक्रेन-योः संघर्षस्य समये युक्रेनदेशः चीनस्य स्थितिं, भूमिकां, महत्त्वं च अवगतः अस्ति

अस्यैव कारणात् यदा चीनसर्वकारस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः ली हुई शटलकूटनीतिं कर्तुं द्विवारं युक्रेनदेशं गतः तदा युक्रेनदेशेन चीन-युक्रेन-सम्बन्धानां युक्रेन-संकटस्य च विषये चीन-देशेन सह निष्कपट-मैत्रीपूर्ण-वार्ता कृता

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की शाङ्ग्री-ला-संवादे भागं ग्रहीतुं सिङ्गापुरं गतः ततः अन्येषु केषुचित् देशेषु अग्रे गतः इति कारणं बहुधा यूक्रेन-शान्ति-शिखरसम्मेलने भागं ग्रहीतुं केषाञ्चन देशानाम् नेतारं स्विट्ज़र्ल्याण्ड्-देशं प्रति आकर्षयितुं आसीत्

अवश्यं चीनदेशः स्वस्य विविधविचारैः अस्मिन् शिखरसम्मेलने भागं न गृहीतवान् ।

इदानीं पश्चात् पश्यन् चीनस्य कृते प्रथमे युक्रेन-शान्ति-शिखरसम्मेलने भागं न ग्रहीतुं बुद्धिमान् विकल्पः आसीत् वा? अहं मन्ये यत् ज़ेलेन्स्की शान्तः अपि सः स्पष्टं सम्यक् च निर्णयं कर्तव्यम्।

तथापि यस्मिन् शिखरसम्मेलने रूसस्य सहभागिता नासीत्, तस्मिन् संघर्षे अन्यः पक्षः, सहभागिनां दलानाम् सर्वे नेतारः उपस्थिताः न आसन्, केचन देशाः च शिखरसम्मेलनस्य वक्तव्ये हस्ताक्षरं न कृतवन्तः एतत् सफलं शिखरसम्मेलनं नासीत् इति स्पष्टम् ।



अद्यैव ज़ेलेन्स्की इत्यनेन "शान्तिवार्तायाः संकेतः" (दत्तांशमानचित्रम्) प्रकाशितम् ।

अधुना राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् द्वितीये युक्रेनशान्तिशिखरसम्मेलने रूसीप्रतिनिधिनां उपस्थितौ युक्रेनदेशस्य कोऽपि आक्षेपः नास्ति। सन्दर्भवार्ता एजेन्स फ्रान्स्-प्रेस् इत्यस्य उद्धृत्य अवदत् यत् "अस्मिन् वर्षे जूनमासे आयोजितस्य प्रथमस्य युक्रेन-शान्ति-शिखरसम्मेलनस्य तुलने, यदा रूस-देशः बहिष्कृतः आसीत्, तदा अस्मिन् समये जेलेन्स्की-महोदयस्य मनोवृत्तिः, स्वरः च महत्त्वपूर्णतया परिवर्तितः अस्ति

एतादृशेषु परिस्थितिषु किं युक्रेनदेशः आशास्ति यत् चीनदेशः अपि द्वितीययुक्रेनशान्तिशिखरसम्मेलने भागं गृह्णीयात् इति? चिन्तयन् तत् निश्चितम्।

परन्तु स्विट्ज़र्ल्याण्ड्-देशेन द्वितीयं शिखरसम्मेलनं कर्तुम् इच्छति इति उक्तम् ।

अतः द्वितीयं युक्रेन-शान्ति-शिखरसम् कदा कुत्र च भविष्यति ?

यदा कुलेबा चीनदेशं गमिष्यति तदा चीनदेशेन सह किमपि चर्चां करिष्यति वा?

2

यथा चीनदेशेन कुलेबा-महोदयस्य चीन-देशस्य आगामि-भ्रमणस्य घोषणा कृता, तथैव ग्लोबल-टाइम्स्-पत्रिकायाः ​​अनुसारं बीबीसी-सञ्चारमाध्यमेन सह साक्षात्कारे ज़ेलेन्स्की-इत्यनेन पृष्टं यत् सः पुटिन्-सह वार्तालापं स्वीकुर्यात् वा इति, सः अवदत्

"यदि योजना पूर्णतया सज्जा अस्ति, यदि रूसः तस्य विषये चर्चां कर्तुं इच्छति तर्हि वयं अस्माकं भागिनैः सह रूसीप्रतिनिधिभिः सह च वार्तालापं कर्तुं इच्छुकाः भविष्यामः। यथा पुटिन् अस्ति वा न वा इति विषये किं भेदः?

एतस्य व्याख्या यत् जेलेन्स्की पुटिन् इत्यनेन सह वार्तालापं कर्तुं सहमतः इति ।

परन्तु समस्या अस्ति यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं, स्वयं जेलेन्स्की-इत्यनेन चालितः, युक्रेन-राडा (संसदः) इत्यनेन युक्रेन-सङ्घस्य प्रतिद्वन्द्वीरूपेण पुटिन्-सह वार्तालापं कर्तुं निषेधं कृत्वा कानूनम् अङ्गीकृतम्

अन्येषु शब्देषु——

रूस-युक्रेन-वार्तालापः युक्रेन-कायदेन निषिद्धः नास्ति;

परन्तु पुटिन् इत्यनेन सह वार्तालापः युक्रेनदेशस्य वर्तमानकानूनानां उल्लङ्घनं करोति!

अतः इदानीं किं कर्तव्यम् ?

किं युक्रेनपक्षस्य प्रथमं "पुटिन् सह वार्तालापः न" इति खण्डं दूरीकर्तुं कानूनस्य संशोधनस्य आवश्यकता अस्ति?

स्पष्टतया ज़ेलेन्स्की अधिकं प्रतीक्षां कर्तुं न शक्तवान् यत् सः बीबीसी इत्यस्मै वक्तुं न शक्तवान् यत् सः कानूनस्य उल्लङ्घनं कृतवान् वा न वा इति न कृत्वा पुटिन् इत्यनेन सह किमर्थं वार्तालापं कर्तुं न शक्तवान्?

किं न भवति यत् यावत् यावत् रूसः वार्तायां सहमतः भवति तावत् युक्रेनदेशेन आन्तरिककानूनीपुनरीक्षणप्रक्रिया न सम्पन्ना अपि रूसदेशेन सह प्रत्यक्षतया राष्ट्रपतिपुटिनेन सह अपि वार्तालापं कर्तुं शक्नोति।



ज़खारोवा पूर्वं जेलेन्स्की इत्यस्य वचनस्य प्रतिक्रियाम् अददात् (दत्तांशचित्रम्) ।

परन्तु रूसः ज़ेलेन्स्की इत्यस्मात् शिथिलतां उद्धर्तुं असफलः इव दृश्यते। यदा पूर्वं ज़ेलेन्स्की इत्यनेन उक्तं यत् सः द्वितीये युक्रेनशान्तिशिखरसम्मेलने रूसस्य सहभागितायाः आक्षेपं न करिष्यति तदा अपि रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा अवदत् यत्

"केन किं कर्तव्यमिति निर्णयः अवश्यमेव ज़ेलेन्स्की इत्यस्य कार्यः नास्ति। रूसदेशं निर्देशयितुं किमपि न। सः तथैव चिन्तयितुं अपि न अर्हति।"

सरलतया वक्तुं शक्यते यत् जखारोवा इत्यस्य वचनं केवलं——

ज़ेलेन्स्की कः ?

जखारोवा इत्यनेन एतत् उक्तं यतोहि रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अद्यैव उक्तवान् यत् जेलेन्स्की इत्यस्य कार्यकालः समाप्तः अस्ति किन्तु युक्रेनदेशे निर्वाचनं न कृतम् अतः ज़ेलेन्स्की युक्रेनदेशस्य वैधः राष्ट्रपतिः नास्ति।

अन्येषु शब्देषु, युक्रेनदेशे पुटिन् इत्यनेन सह वार्तालापं न कर्तुं कानूनी प्रावधानाः सन्ति इति न वक्तव्यं, रूसदेशः सम्प्रति मन्यते यत् ज़ेलेन्स्की इत्यनेन सह वार्ता अवैधः अमान्यश्च अस्ति!

जखारोवा इत्यनेन उक्तं यत् अद्यैव संयुक्तराष्ट्रसङ्घस्य मुख्यालये आयोजिते पत्रकारसम्मेलने रूसस्य विदेशमन्त्री लावरोवः द्वितीयस्य युक्रेनशान्तिशिखरसम्मेलनस्य विषये स्वस्य स्थितिं प्रकटितवान्। लावरोवः अवदत् यत् द्वितीयं युक्रेन-शान्ति-शिखरसम्मेलनस्य प्रस्तावे केचन पदाः सन्ति ये रूस-देशस्य कृते अस्वीकार्याः सन्ति।

अन्येषु शब्देषु रूसदेशः सम्प्रति युक्रेनदेशेन सह वार्तालापं कर्तुम् न इच्छति ।



लावरोवः संयुक्तराष्ट्रसङ्घस्य समीपे वदति

3

अहं सर्वदा अनुभवामि यत् रूस-देशस्य प्रति युक्रेन-देशस्य दृष्टिकोणः सहसा बहु मृदुः जातः, यत् अमेरिकी-निर्वाचन-स्थितौ परिवर्तनेन सह सम्बद्धं भवितुम् अर्हति |. यदा बीबीसी-संस्थायाः साक्षात्कारं कृत्वा जेलेन्स्की-महोदयः पुटिन्-सह वार्तालापं कर्तुं शक्नोति इति अवदत् तदा अपि अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनात् स्वस्य निवृत्तेः घोषणां न कृतवान् आसीत्, परन्तु तस्मिन् समये पूर्वमेव दृश्यते स्म यत् बाइडेन्-महोदयः कष्टस्य अवस्थायां अस्ति

बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं अमेरिकीराजनैतिकस्थितिः कथं विकसिता भविष्यति?

यदि यथा बाइडेन् प्रचारयति तथा वर्तमानस्य उपराष्ट्रपतिः हैरिस् लाठिं स्वीकृत्य सामान्यनिर्वाचने डेमोक्रेटिकपक्षस्य प्रतिनिधित्वं करोति, ट्रम्पं च एकस्मिन् एव झटके पराजयति तर्हि सम्भवतः बाइडेन् इत्यनेन हस्ताक्षरितं युक्रेनदेशस्य सहायता अद्यापि कार्यान्वितुं शक्यते। तथा च एकदा ट्रम्पः कार्यभारं स्वीकृतवान् तदा सः रूस-युक्रेन-सङ्घर्षस्य कथं निवारणं करिष्यति?

अद्यैव ट्रम्पः ज़ेलेन्स्की इत्यनेन सह दूरभाषं कृतवान् । दूरभाषेण सः ज़ेलेन्स्की इत्यस्मै अवदत् यत् सत्तां प्राप्त्वा सः २४ घण्टाभिः अन्तः रूस-युक्रेन-देशयोः संघर्षस्य समाप्तिम् करिष्यति इति ।



१८ जुलै दिनाङ्के अमेरिकीराष्ट्रपतिः ट्रम्पः (वामतः द्वितीयः, अग्रपङ्क्तौ) रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् (दक्षिणतः द्वितीयः, अग्रपङ्क्तौ) च रिपब्लिकनराष्ट्रीयसम्मेलने: सिन्हुआ न्यूज एजेन्सी इत्यत्र प्रेक्षकान् सम्बोधितवन्तौ

यथा ट्रम्पः पुटिन् इत्यस्य अनुनयार्थं किं कर्तुं शक्नोति, यत्र युक्रेनदेशस्य युद्धविरामः अपि अस्ति, तत् सम्प्रति बहिःस्थैः अज्ञातम् अस्ति। यद्यपि सर्वे जानन्ति यत् तस्य पुटिन् इत्यनेन सह उत्तमः व्यक्तिगतः सम्बन्धः अस्ति।

तथापि अमेरिकादेशस्य परिस्थितौ परिवर्तनेन रूस-युक्रेन-देशयोः परिस्थितौ परिवर्तनं अनिवार्यतया भविष्यति ।

यदा युक्रेनदेशस्य विदेशमन्त्री कुलेबा चीनदेशं गमिष्यति तदा सः चीनस्य मतं अवश्यमेव अन्वेषयिष्यति। रूस-युक्रेन-सङ्घर्षस्य विषये चीनस्य वृत्तिः, दृष्टिकोणाः च वस्तुतः रूस-युक्रेन-देशयोः अपि च विश्वस्य प्रभावं कृतवन्तः । परन्तु चीनदेशः यत् शान्तिस्य अवसरं दृष्ट्वा प्रसन्नः अस्ति तत् कदा सम्यक् आगमिष्यति इति द्रष्टव्यम् अस्ति।

कुलेबा इत्यस्य चीनदेशस्य भ्रमणं दुष्टं न भवति। कदाचित्, एषा यात्रा शान्तिं जनयति। तस्य सफलतां कामयतु !