समाचारं

२०२५ तमस्य वर्षस्य चेरी स्टार एरा ईएस सेडान् इत्यस्य प्रदर्शनं अगस्तमासस्य २१ दिनाङ्के भविष्यति, यस्य पूर्वविक्रयः १९९,९०० युआन् इत्यस्मात् आरभ्यते

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञापितं यत् चेरी ज़िंग्टु मार्केटिंग् सेण्टर् इत्यस्य महाप्रबन्धकः हुआङ्ग झाओगेन् अद्य मध्याह्ने वेइबो इत्यत्र पोस्ट् कृत्वा २०२५ तमस्य वर्षस्य स्टार एरा ईएस इत्यस्य प्रारम्भः शीघ्रमेव भविष्यति इति प्रकटितवान्। २१ अगस्त आधिकारिकतया प्रारम्भ। समाचारानुसारं स्टार एरा ईएस सेडान् इत्यनेन अद्यैव उच्चगति-अत्यन्त-नियन्त्रण-स्थिरता-चुनौत्यं सम्पन्नम् अस्ति, यत्र "स्पीड् ड्रैगन-डान्स", "ड्रैगन-विङ्ग्स्", "स्पीड्-डायनामिक-एल्क्-टेस्ट्" इत्यादीनि परियोजनानि सन्ति


१९ जुलै दिनाङ्के २०२५ तमस्य वर्षस्य स्टार एरा ईएस इत्यस्य पूर्वविक्रयः आरब्धः, यत्र "मॉर्निङ्ग् रेड्" इति बाह्यवर्णः "जिया रेड्" इति आन्तरिकवर्णः च योजितः । 2025 स्टार एरा ईएस पूर्व विक्रय मूल्य२२५,९०० युआन-३०९,९०० युआन, Star Era ES International Edition 1,000 यूनिट् यावत् सीमितम् अस्ति, विक्रयपूर्वमूल्यं च अस्ति १९९,९०० युआन्


IT Home नूतनकारस्य मुख्यविन्याससूचना संलग्नं करोति:

२०२५ तारा युग ई.एस लम्बाई ४९४५ मि.मी., चौड़ाई १९७८ मि.मी., ऊर्ध्वता १४६७ मि.मी.(वायुनिलम्बनसहितम्)/१४८० मि.मी.(वायुनिलम्बनरहितम्), शुद्धविद्युत्मञ्चस्य समर्थनेन ३ मीटर् दीर्घं चक्राधारं, Cd ०.२०५ इत्यस्य कर्षणगुणकं च प्राप्नोति, तथा च सुव्यवस्थितगुम्बजं, ISD वायु-कुहूकुहू-अन्तर्क्रियाशील-प्रकाशैः, वायु-नियन्त्रक-विद्युत्-पुच्छ-पक्षेण च सुसज्जितम् अस्ति

कारः NEP बुद्धिमान् चालनसहायताप्रणाल्याः सुसज्जितः अस्ति, उच्चगति/नगर/पार्किङ्ग, गैलेक्सी एआइ काकपिट् तथा लायन एआइ बृहत् मॉडल् स्वरसहायकं च कवरयति, सह-पायलट् शून्य-गुरुत्वाकर्षण-सीटेन सुसज्जितः अस्ति

२०२५ तमे वर्षे स्टार एरा ईएस ४ संस्करणेषु प्रक्षेपितम् अस्ति : प्रो, प्रो अर्बन् स्मार्ट ड्राइविंग्, प्रो फोर-व्हील ड्राइव्, अल्ट्रा फ्लैग्शिप् च ।

शक्तिस्य दृष्ट्या २०२५ तमस्य वर्षस्य स्टार एरा ईएसप्रो संस्करणं तथा प्रो अर्बन स्मार्ट ड्राइविंग् संस्करणं द्वयोः अपि एकस्य मोटरस्य रियर ड्राइव् इत्यस्य उपयोगः भवति, यस्य अधिकतमं शक्तिः २३० किलोवाट् अस्ति तथा च पीक टॉर्कः ४२५ एनएम अस्ति ते ७७ किलोवाट् घण्टा बैटरी पैक् इत्यनेन सुसज्जिताः सन्ति तथा च... have a CLTC cruising range of ६८० किलोमीटर् .तदतिरिक्तं Pro संस्करणं तथा Pro Urban Smart Driving Edition इत्येतयोः द्वयोः अपि CLTC बैटरी-जीवनेन सह 100 kWh बैटरी-पैक् प्राप्यते ।८८० कि.मी

प्रो चतुःचक्रचालकसंस्करणं तथा अल्ट्रा प्रमुखसंस्करणं द्वौ अपि पृष्ठीयचक्रचालकसंस्करणस्य आधारेण अधिकतमशक्तिः १२३ किलोवाट् युक्तं अग्र-अक्ष-इण्डक्शन-एसिन्क्रोनस्-मोटरं योजयति, पूर्वं च सुसज्जितम् अस्ति ७७ किलोवाट् घण्टायाः बैटरीपैक् इत्यनेन सह तथा च सीएलटीसी क्रूजिंग् रेन्ज् अस्ति । ६०५ किलोमीटर्; ७१० किलोमीटर्