समाचारं

यूके एआइ महत्त्वाकांक्षाः कुण्ठिताः, £1.3bn कम्प्यूटिंग आधारभूतसंरचना परियोजना स्थगितवती

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यस्य समाचारः अगस्तमासस्य ३ दिनाङ्के, सीएनबीसी-समाचारस्य अनुसारं,ब्रिटिश-अधिकारिभिः £१.३ बिलियन-मूल्यानां कम्प्यूटिंग्-अन्तर्निर्मित-परियोजनानां शेल्फ्-मध्ये स्थापिताः (IT Home Note: currently about 11.938 billion yuan), अर्थात् कृत्रिमबुद्धेः विश्वस्य अग्रणीः भवितुम् यूके-देशस्य महत्त्वाकांक्षायाः महती विघ्नः अभवत् ।

एकेन सर्वकारस्य प्रवक्ता पुष्टिं कृतवान् यत् अन्येषां वित्तीययोजनानां प्राथमिकतायै ५० कोटि पाउण्ड्, ८० कोटि पाउण्ड् च मूल्यस्य करदातृवित्तपोषितव्ययप्रतिबद्धताद्वयं स्थगितम् भविष्यति।

यूके इत्यनेन गतवर्षे एआइ रिसर्च रिसोर्सेस् इत्यस्मै ५० कोटिपाउण्ड्-रूप्यकाणां प्रतिबद्धता कृता, एडिन्बर्ग-विश्वविद्यालये अग्रिम-पीढीयाः अति-बृहत्-परिमाणस्य सङ्गणकस्य निर्माणार्थं धनं दातुं गतवर्षे ८० कोटि-पाउण्ड्-रूप्यकाणि अपि घोषितानि, यत् प्रति सेकण्ड् १ खरबं निष्पादनं कर्तुं समर्थम् अस्ति गणनाः ।

एतानि उपक्रमाः उन्नतकृत्रिमबुद्धिप्रतिमानं चालयितुं उच्चप्रदर्शनमूलसंरचनायाः निर्माणस्य यूके-देशस्य क्षमतां वर्धयिष्यन्ति, येषु बृहत् परिमाणेन विद्युत् उपभोगः भवति, बहुमात्रायां प्रशिक्षणदत्तांशस्य आवश्यकता च भवति

यूके-विज्ञान-नवाचार-प्रौद्योगिकी-विभागस्य (DSIT) प्रवक्ता ईमेल-माध्यमेन अवदत् यत् -

वयं प्रौद्योगिकीमूलसंरचनायाः निर्माणार्थं सर्वथा प्रतिबद्धाः स्मः यत् सम्पूर्णे यूके-देशे जनानां कृते वृद्धिं अवसरं च प्रदाति, बहु-अर्ब-पाउण्ड्-वित्तपोषण-अन्तरस्य सामनां कुर्वन्तः, सर्वेषु क्षेत्रेषु कठिन-आवश्यक-व्यय-निर्णयान् कर्तुं च।