समाचारं

एनवीडिया (NVDA.US) इत्यस्य नूतनस्य AI चिप् इत्यस्य विमोचनं डिजाइनदोषाणां कारणेन विलम्बः भविष्यति इति चर्चा अस्ति ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् Nvidia (NVDA.US) इत्यस्य आगामिषु आर्टिफिशियल इन्टेलिजेन्स चिप्स् डिजाइनदोषाणां कारणेन त्रयः मासाः वा अधिकं वा विलम्बः भविष्यति इति द्वयोः जनानां मते ये एनविडिया चिप्स् तथा सर्वर हार्डवेयर इत्येतयोः उत्पादनं कर्तुं साहाय्यं कुर्वन्ति, येन ग्राहकाः प्रभाविताः भवितुम् अर्हन्ति, मेटा, गूगलः च सन्ति तथा माइक्रोसॉफ्ट् इति संस्थाः मिलित्वा दशकोटिरूप्यकाणां चिप्स् आदेशितवन्तः ।

एनवीडिया अस्मिन् सप्ताहे स्वस्य बृहत्तमग्राहकेषु अन्यतमं माइक्रोसॉफ्ट् इत्यस्मै अन्यं च बृहत् मेघप्रदातृं न्यवेदयत् यत् तस्य नूतनस्य ब्लैकवेल् चिप्स् श्रृङ्खलायां सर्वाधिकं उन्नतं कृत्रिमबुद्धिचिप् विलम्बं प्राप्स्यति इति माइक्रोसॉफ्टस्य एकः कर्मचारी अपि च विषये परिचितः अन्यः व्यक्तिः च अवदत्।

एतेषां विलम्बानां अर्थः अस्ति यत् २०२५ तमस्य वर्षस्य प्रथमत्रिमासिकपर्यन्तं महत्त्वपूर्णं प्रेषणं अपेक्षितं नास्ति ।

एनवीडिया इत्यस्य प्रवक्ता ग्राहकेभ्यः विलम्बस्य विषये कम्पनीयाः वक्तव्यस्य विषये टिप्पणीं कर्तुं अनागतवान् इति कथ्यते, परन्तु मीडियाभ्यः अवदत् यत् "अस्मिन् वर्षे अन्ते उत्पादनं वर्धते" इति