समाचारं

Lynk & Co Z20 spy photos exposed: 200,000 युआन् मूल्ये, किं एतत् क्रिप्टन् एक्स् इत्यस्य बृहत्तमं प्रतिद्वन्द्वी भविष्यति?

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव Lynk & Co इत्यस्य नूतनस्य शुद्धविद्युत् SUV इत्यस्य गुप्तचरचित्रस्य समुच्चयः अन्तर्जालमाध्यमेन प्रसारितः, यस्य नाम Z20 इति, कोडनाम E33 इति च ।एतत् यानं सम्बद्धम् अस्तिJiKrXपैरामीटर्चित्र) एकं मञ्चं साझां करोति, एकः संकुचितः SUV इति रूपेण स्थितः अस्ति, तथा च वैश्विकप्रतिरूपरूपेण यूरोपीयविपण्ये प्रवेशस्य अभिप्रायः अस्ति, येन बहवः जनानां रुचिः उत्पन्ना अस्ति



रूपेण यद्यपि नूतनं कारं बहुधा छद्मरूपं भवति तथापि रूपरेखायाः माध्यमेन केचन विवरणानि च वयं द्रष्टुं शक्नुमः यत् एतत् Lynk & Co परिवारशैल्याः डिजाइनभाषां स्वीकुर्वति, यत्र बन्दः अग्रे ग्रिलः, विभक्ताः हेडलाइट्स् च सन्ति Lynk & Co ब्राण्डस्य तत्त्वानि। कारशरीरस्य पार्श्वरेखाः स्निग्धाः सन्ति, आकारः च सरलः भवति, येन जनानां गोलः पूर्णः च दृश्यप्रभावः भवति ।

रोचकं तत् अस्ति यत् गुप्तचरचित्रेषु नूतनं Lynk & Co कारं...ऑडी Q5 स्पोर्ट्बैक्स् पार्श्वे पार्श्वे स्थापिताः सन्ति, येन तेषां आयामानां रूक्षं तुलनां प्राप्तुं शक्यते । फोटोभ्यः अनुमानं कर्तुं शक्यते यत् Lynk & Co Z20 Q5 Sportback इत्यस्मात् न्यूनं, संकीर्णं, किञ्चित् लघु च दृश्यते । यद्यपि विशिष्टाकारदत्तांशः घोषितः नास्ति तथापि Q5 क्रॉसओवरकूपसंस्करणस्य आकारदत्तांशं सन्दर्भयितुं शक्नुवन्ति तथापि लम्बता, चौड़ाई, ऊर्ध्वता च क्रमशः 4689/1983/1660 मि.मी.



कारस्य पृष्ठभागे Lynk & Co Z20 इत्यस्य टेललाइट् डिजाइनं लोकप्रियं थ्रू-टाइप् डिजाइनं स्वीकुर्वति, बकपुच्छं च फास्टबैक् आकारं च सह मिलित्वा समग्ररूपं गतिशीलं भवति पुच्छप्रकाशानां अधः बहुविधाः क्षैतिजरेखाः अपि कारस्य पृष्ठभागे श्रेणीक्रमस्य भावः योजयन्ति ।

सत्ताविषये अद्यापि आधिकारिकविशिष्टसूचना नास्ति। परन्तु तस्मिन् एव मञ्चे जिक्रिप्टन् एक्स् इत्यस्य उल्लेखं कृत्वा वयं अनुमानं कर्तुं शक्नुमः यत् नूतनं कारं २७२ अश्वशक्तिः अधिकतमशक्तियुक्तेन पृष्ठीयैकमोटरेन, अथवा अधिकतमशक्तियुक्तैः द्वयमोटरैः निर्मितेन इलेक्ट्रॉनिकरूपेण नियन्त्रितचतुश्चक्रचालकप्रणालीभिः सुसज्जिता भवितुम् अर्हति ४२८ अश्वशक्तिः शक्तिः । मेलयुक्तस्य बैटरी-पैक्-क्षमता ६० किलोवाट्-घण्टायाः परिधिः भविष्यति, शुद्धविद्युत्-क्रूजिंग्-परिधिः ५५० तः ६०० किलोमीटर्-पर्यन्तं भवितुम् अर्हति शुद्धविद्युत्वाहनानां क्षेत्रे एतादृशः शक्तिनिर्गमः अत्यन्तं प्रबलः भवति, विशेषतः चतुःचक्रचालितसंस्करणं ०-१००कि.मी./घण्टातः त्वरणसमयः प्रायः ५ सेकेण्ड् भवितुम् अर्हति



यथा आन्तरिकविन्यासः, स्मार्टविन्यासः, क्रूजिंगरेन्जः, अन्तिमविक्रयमूल्यं च इत्यादीनां प्रमुखसूचनानाम् विषये अद्यापि आधिकारिकरूपेण घोषितं न कृतम्। अत्र अफवाः सन्ति यत् Lynk & Co Z20 इत्यस्य अन्तःभागः परिवारशैल्याः सरलप्रौद्योगिकीशैलीं निरन्तरं कर्तुं शक्नोति तथा च Ji Krypton X इत्यनेन सह सङ्गतः भवितुम् अर्हति, यत् व्ययस्य न्यूनीकरणे सहायकं भविष्यति। विन्यासस्य दृष्ट्या अस्मिन् बृहत्-आकारस्य केन्द्रीय-नियन्त्रण-पर्दे, पूर्ण-एलसीडी-यन्त्र-पटलेन, HUD-हेड-अप-प्रदर्शनेन च सुसज्जितं भवितुम् अर्हति । विक्रयमूल्यस्य विषये क्षियाओटोङ्ग् इत्यस्य अनुमानं यत् प्रारम्भिकमूल्यं १५०,००० युआन् इत्यस्य अन्तः भवितुम् अर्हति, यत् जिक्रिप्टन् एक्स इत्यस्मात् किञ्चित् न्यूनम् अस्ति ।

उच्चस्तरीयविपण्यं प्रहारं कृतवन्तः प्रथमेषु चीनीयब्राण्डेषु अन्यतमः इति नाम्ना Lynk & Co इत्यस्य प्रथमं शुद्धं विद्युत्वाहनं किञ्चित् विलम्बेन आगतं एवLynk & Co ZERO एतत् एकं अवधारणाकारम् आसीत्, परन्तु अन्ते एतत् मॉडलं नूतनस्य ब्राण्ड् - जी क्रिप्टन् इत्यस्य आसीत् फलतः लिङ्क् एण्ड् को इत्यनेन २०२४ तमे वर्षे अद्यपर्यन्तं प्रथमं शुद्धं विद्युत् मॉडलं न प्रकाशितम् । अतः शुद्धविद्युत्विपण्ये Lynk & Co Z10 विलम्बेन आगच्छति, अद्यपर्यन्तं शुद्धविद्युत्-एसयूवी-वाहनानि न आगतानि, यत् अपि च, विपण्यां केवलं असंख्य-संकुचित-शुद्ध-विद्युत्-एसयूवी-वाहनानि सन्ति, अतः दबावः Lynk & Co Z20 इत्यस्य न्यूनानुमानं कर्तुं न शक्यते।



अधुना "विदेशीयशत्रुणां रक्षणस्य" अतिरिक्तं अस्माकं भ्रातृणां जिक्रिप्टन् एक्स् इत्यस्य भावनानां विषये अपि चिन्ता कर्तव्या अस्ति।जीली, लिङ्क् एण्ड् को जेड्२० तथा जिक्रिप्टन एक्स इत्येतयोः द्वयोः उत्पादयोः रूपेण तेषां भेदस्य मूल्यनिर्धारणस्य च रणनीतयः विशेषतया महत्त्वपूर्णाः सन्ति। यदि एतयोः उत्पादयोः सम्यक् संचालनं न भवति तर्हि आन्तरिकप्रतिस्पर्धां प्रवर्तयितुं शक्नोति, यस्य परिणामेण संसाधनानाम् अपव्ययः, विपण्यस्थापनस्य भ्रमः च भवितुम् अर्हति

कल्पयतु यत् यदि Lynk & Co Z20 तथा Ji Krypton X इत्येतयोः कार्यप्रदर्शने, डिजाइनस्य, प्रौद्योगिक्याः च समानाः सन्ति तर्हि उपभोक्तारः भ्रमिताः भवेयुः, तयोः मध्ये स्पष्टं भेदं ज्ञातुं कठिनं भवति, यत् निःसंदेहं तेषां क्रयणनिर्णयान् प्रभावितं करिष्यति।किं दुर्बलतरं यत् यदि द्वयोः कारयोः मूल्यं परस्परं समीपे भवति तर्हि स्वस्य उत्पादानाम् मध्ये दुष्टस्पर्धां जनयितुं शक्नोति, स्वस्य स्वस्य विपण्यभागस्य क्षतिं कर्तुं शक्नोति, उपभोक्तृणां द्वयोः उत्पादयोः रुचिः नष्टा अन्यप्रतियोगिनां प्रति स्विचः अपि भवितुम् अर्हति उत्पाद।

अतः समूहस्य अन्तर्गतं अन्येभ्यः मॉडलेभ्यः Lynk & Co Z20 इत्यस्य स्पष्टतया भेदं कर्तुं विभेदितविक्रयबिन्दून् अन्वेष्टुं कुञ्जी अस्ति । तथापि ब्राण्ड्-स्वरस्य, लक्ष्यसमूहस्य इत्यादीनां दृष्ट्या मम विश्वासः अस्ति यत् Lynk & Co इत्येतत् सम्यक् सम्पादयिष्यति।