समाचारं

२०२५ टोयोटा जीआर कोरोला आधिकारिकचित्रं प्रकाशितम्: निलम्बनं सुदृढं, टोर्क् २९५ पाउण्ड्-फीट् यावत् वर्धितम्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज इत्यनेन अगस्तमासस्य ३ दिनाङ्के टोयोटा इत्यनेन अगस्तमासस्य १ दिनाङ्के प्रेसविज्ञप्तिः जारीकृता, यत्र २०२५ तमस्य वर्षस्य जीआर कोरोलाकारस्य प्रचारप्रतिमानां घोषणा कृता, तथा च...इञ्जिनस्य टोर्क् २७३ तः २९५ पाउण्ड्-फीट् यावत् वर्धितः इति सूचयति, तथा च अधिकं श्रेष्ठं वाहनचालन-अनुभवं आनेतुं निलम्बनघटकानाम् उन्नतीकरणं च ट्यूनिङ्गं च।



रूपस्य दृष्ट्या २०२५ तमस्य वर्षस्य जीआर कोरोला इत्यस्य वायुगतिकीप्रदर्शनं निर्वाहयितुम् अग्रे बम्परः पुनः परिकल्पितः अस्ति, उपभोक्तारः अतिरिक्तं तापविसर्जनघटकं चिन्वितुं शक्नुवन्ति

आन्तरिकभागे २०२५ तमस्य वर्षस्य जीआर कोरोला नूतनानि अलङ्कारिक-उपचारं स्वीकुर्वति यत् कारं नूतनेन अन्धकारमय-क्रीडा-वातावरणेन पूरयति, सुखदं स्पर्शं प्रदाति




2025 जीआर कोरोला इत्यनेन सुसज्जितं 8-गति-गज़ू रेसिंग डायरेक्ट्-संचरणं प्रक्षेपण-नियन्त्रणं, पैडल-शिफ्टर्-इत्यनेन च सुसज्जितं भविष्यति, यत् उत्तम-शिफ्टिंग्-समयस्य पूर्वानुमानं कर्तुं जीआर-सुप्रा-जीआर८६-इत्येतयोः भिन्नानि सॉफ्टवेयर-सेटिंग्स्-इत्येतत् अपि उपयुज्यन्ते


२०२५ तमस्य वर्षस्य जीआर कोरोला इत्यस्मिन् चत्वारि चालनविधयः प्राप्यन्ते : सामान्यः, स्पोर्ट्, इको, कस्टम् च, यत् एकत्रैव स्पोर्ट् मोड् इत्यस्मिन् संचरणस्य शिफ्टिंग् लॉजिक् समायोजयति । IT Home अधिकानि चित्राणि निम्नलिखितरूपेण संलग्नं करोति।