समाचारं

अद्य रात्रौ निद्रा नास्ति!

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

भ्रातरः भगिन्यः, अद्य रात्रौ मम निद्रा नास्ति! अमेरिकी-अकृषि-आँकडानां विस्फोटः अभवत्, येन प्रत्यक्षतया अमेरिकी-समूहेषु महाकाव्य-प्रपातः अभवत्!

अमेरिकी-समूहस्य ९०० बिन्दुभ्यः अधिकं न्यूनता अभवत्

अद्य रात्रौ अमेरिकी-समूहेषु दुर्लभं पतनं जातम् । तेषु डाउ जोन्स औद्योगिकसरासरी ९०० अंकात् अधिकं न्यूनीभूता, नास्डैक सूचकाङ्कः च ३% अधिकेन पतितः! शुक्रवासरे विक्रयणं नास्डैकं सुधारक्षेत्रे धकेलितवान्, यत्र नास्डैकः प्रायः एकमासपूर्वं सर्वकालिकस्य उच्चतमस्य स्थाने १०% अधिकं न्यूनः अभवत् । एस एण्ड पी ५००, डाउ जोन्स् च सर्वकालिकस्य उच्चतमस्थानात् क्रमशः ६%, ४% च न्यूनाः सन्ति ।



अमेजन-समूहस्य मूल्यं १०% अधिकं पतति । , कम्पनीयाः द्वितीयत्रिमासे परिणामेषु चिन्ता उत्पन्ना यत् बृहत्-प्रौद्योगिकी-कम्पनयः कृत्रिम-बुद्धि-सम्बद्धेषु पूंजी-व्ययेषु अतिव्ययम् कुर्वन्ति । ई-वाणिज्य-विशालकायस्य राजस्वं वालस्ट्रीट्-अपेक्षां त्यक्त्वा निराशाजनकं मार्गदर्शनं जारीकृतम् ।


इन्टेल् प्रायः ३०% इन्ट्राडे डुबति, १९८२ तमे वर्षात् परं सर्वाधिकं पतनम् ।


नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् २०२४ वित्तवर्षस्य द्वितीयत्रिमासे इन्टेल्-संस्थायाः राजस्वं १२.८ अरब अमेरिकी-डॉलर् आसीत्, वर्षे वर्षे १% न्यूनता अभवत्; वर्षे १.५ अर्ब अमेरिकीडॉलर् आसीत्, वर्षे वर्षे हानिः । कम्पनी २०२४ तमस्य वर्षस्य चतुर्थवित्तत्रिमासे आरभ्य लाभांशं स्थगयिष्यति, यत् विगत ३२ वर्षेषु प्रथमवारं भवति ।इन्टेल्-सङ्घस्य मुख्याधिकारी अवदत् यत् द्वितीयत्रिमासे वित्तीयपरिणामाः अद्यापि निराशाजनकाः सन्ति तथा च वर्षस्य उत्तरार्धे प्रवृत्तयः अपेक्षितापेक्षया अधिकाः आव्हानात्मकाः सन्ति।

तदतिरिक्तं इन्टेल् इत्यनेन अपि घोषितं यत् सः कम्पनीयाः १५% कर्मचारिणः परिच्छेदं करिष्यति, यत्र कुलम् प्रायः १५,००० जनाः सन्ति ।इन्टेल् इत्यस्य इतिहासे एषः बृहत्तमः परिच्छेदः अस्ति, दर्शयति यत् चिप् कम्पनी यदा कार्यप्रदर्शने न्यूनतां प्राप्नोति तदा व्ययस्य कटौतीं कर्तुं प्रतिबद्धा अस्ति, तथा च नवम्बर् १५ दिनाङ्कपर्यन्तं परिच्छेदाः सम्पन्नाः भविष्यन्ति।

परिणामस्य घोषणायाः अनन्तरं बहवः प्रमुखाः बङ्काः स्वस्य लक्ष्यमूल्यानि न्यूनीकृतवन्तः । तेषु मोर्गन स्टैन्ले, टीडी कोवेन् इत्यनेन इन्टेल् इत्यस्य लक्ष्यमूल्यं २५ अमेरिकीडॉलर् यावत् न्यूनीकृतम्; अतिरिक्ते,एस एण्ड पी इत्यनेन इन्टेल् इत्यस्य रेटिंग् नकारात्मकं क्रेडिट् वॉच इत्यत्र स्थापितं ।

एप्पल्-कम्पन्योः स्टॉक-मूल्येन अस्य प्रवृत्तिः २% वर्धिता, तस्य तृतीय-त्रिमासिकस्य कुल-आयः, आईफोन-व्यापार-आयः च अपेक्षितापेक्षया अधिकः आसीत् ।


पर्दापृष्ठे किं जातम् ?

अद्य रात्रौ अमेरिकी-भण्डारस्य क्षयः यस्मात् कारणं तस्य कारणं जुलैमासे अमेरिकी-अकृषि-वेतनसूची-प्रतिवेदनस्य अप्रत्याशित-विक्षिप्तता आसीत् । यद्यपि व्याजदरे कटौतीयाः विपण्यस्य अपेक्षाः महतीं वर्धिताः सन्ति तथापि मन्दतायाः चिन्ता व्याजदरकटनस्य सम्भावनायाः स्थाने विपण्यां प्रबलकारकत्वेन स्थापिता अस्ति

अमेरिकीश्रमसांख्यिकीयसंस्थायाः शुक्रवासरे प्रकाशितदत्तांशैः ज्ञातं यत् अमेरिकी-अकृषि-रोजगारवृद्धिः जुलै-मासे अपेक्षितापेक्षया अधिका मन्दतां प्राप्तवती, केवलं ११४,००० जनाः योजिताः, बेरोजगारी-दरः च ४.३% यावत् वर्धितः तत् कार्यविपण्यस्य क्षयः भवति, अर्थव्यवस्था च मन्दतां गच्छति इति चिन्ताम् प्रेरयितुं शक्नोति।

अमेरिकीबेरोजगारीदरः जुलैमासे चतुर्थमासस्य कृते अप्रत्याशितरूपेण वर्धितः, ४.३% यावत् अभवत्, यत् अक्टोबर् २०२१ तः सर्वोच्चस्तरः अस्ति, येन आर्थिकमन्दतायाः सूचकं चेतावनीसंकेतं प्रेरितम्


दत्तांशस्य बहिः आगमनानन्तरं प्रत्यक्षतया अमेरिकी-शेयर-विपण्यस्य क्षयः अभवत् ।

एल-एरियनः प्रसिद्धः अमेरिकन-अर्थशास्त्री पिम्को-संस्थायाः पूर्व-सीईओ च अवदत् यत् अद्यतनस्य अमेरिकी-अ-कृषि-वेतनसूची-रिपोर्ट् समग्ररूपेण मार्केट्-इत्यस्य चिन्ताद्वयं प्रकटयितुं नेतृत्वं करोति ।मन्दतायाः भयं, फेडनीतिदोषाणां चिन्ता च।

सरमाया पार्टनर्स् इत्यस्य अध्यक्षः मुख्यनिवेशाधिकारी च वसीफ लतीफः अवदत् यत् मन्दतायाः आतङ्कः एतादृशः एव दृश्यते। इदानीं विपणयः अवगच्छन्ति यत् अर्थव्यवस्था खलु मन्दतां गच्छति, विपणयः च शीघ्रमेव अवगच्छन्ति यत् व्याजदरेषु न कटौतिं कृत्वा फेड् इत्यनेन त्रुटिः कृता स्यात् इति। ऐतिहासिकदृष्ट्या फेडः अधिककालं प्रतीक्षितुं प्रवृत्तः अस्ति, अन्ततः अर्थव्यवस्थां मन्दवृद्धिक्षेत्रे धक्कायति । स्पष्टतया, ते दत्तांशस्य उपरि अवलम्बन्ते अधुना च दत्तांशः बहिः अस्ति, ते सेप्टेम्बरमासे यत् कर्तव्यं तत् कर्तुं शक्नुवन्ति, परन्तु सेप्टेम्बरमासः विपण्यस्य कृते किञ्चित् दूरम् अस्ति, यत् अधुना आतङ्के अस्ति।अस्मिन् वातावरणे अर्थव्यवस्थायाः मन्दता, निवेशकानां गुणवत्तापूर्णसम्पत्तौ परिवर्तनम् इत्यादीनां कारकानाम् कारणेन बन्धकमूल्यानां वृद्धिः अपेक्षिता अस्ति

केचन विश्लेषकाः अवदन् यत् जुलैमासस्य दुर्बलदत्तांशः अन्यैः आँकडाभिः सह सङ्गतः अस्ति यथा कार्यरिक्तस्थानानि, रोजगारव्ययसूचकाङ्काः च ये अन्तिमेषु मासेषु तीव्ररूपेण मन्दतां प्राप्तवन्तः। एते कार्यदत्तांशः, अस्मिन् सप्ताहे केनचित् आर्थिकदत्तांशैः सह मिलित्वा यत् अर्थव्यवस्था शीतलं भवति इति सूचयति, ते चिन्ताम् ईंधनं दातुं शक्नुवन्ति यत् फेडः व्याजदरेषु कटौतीं आरभ्य बहुकालं प्रतीक्षितवान् स्यात्, यत् फेडस्य कृते शुभसमाचारः नास्ति। फेडरल् रिजर्व-अधिकारिणः अस्मिन् सप्ताहे व्याजदरेषु कटौतीं कर्तुं स्थगयितुं निश्चयं कृतवन्तः, परन्तु बेरोजगारी-वृद्ध्या तेषां पृष्ठतः पतन्ति इति चिन्तायां ईंधनं भविष्यति:व्याजदरेषु अतीव विलम्बेन कटौती करणं श्रमविपण्ये विनाशं जनयितुं शक्नोति।

जाये कैपिटल मार्केट्स् इत्यस्य मुख्यनिवेशाधिकारी नईम असलम इत्यनेन उक्तं यत्,फेड् इत्यनेन अन्यत् नीतिदोषं कृतम् अतः बुधवासरे स्वसमागमे तेषां व्याजदरेषु कटौती कर्तव्या आसीत्।

गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् अमेरिकी-अकृषि-रोजगारवृद्धिः अपेक्षितापेक्षया अधिकं मन्दतां प्राप्तवती, बेरोजगारी-दरः च ४.३% यावत् वर्धितः ।गोल्डमैन् सैच्स् फेड् कृते स्वस्य पूर्वानुमानं परिवर्तयतिसितम्बरमासात् आरभ्य क्रमशः त्रीणि २५ आधारबिन्दुव्याजदरे कटौतीः . यदि अगस्तमासस्य गैर-कृषि-वेतनसूची-रिपोर्ट् अपि दुर्बलं प्रदर्शनं अभिलेखयति तथा च रोजगारवृद्धिः मन्दतां प्राप्तवती इति पुष्टिं करोति तर्हि सितम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना न निराकर्तुं शक्यते।

सिटी अर्थशास्त्रज्ञाः अपेक्षां कुर्वन्ति यत् फेडः सेप्टेम्बर-नवम्बर-मासेषु व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति, दिसम्बरमासस्य सत्रे च २५ आधारबिन्दुभिः कटौतीं करिष्यति। तेषां पूर्वं अपेक्षा आसीत् यत् एतेषु त्रयेषु प्रत्येकस्मिन् सत्रे फेड् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति ।

अकृषिदत्तांशस्य बहिः आगमनानन्तरं अमेरिकी-डॉलर-सूचकाङ्कः १% अधिकेन न्यूनः अभवत् ।


येन्-विरुद्धं डॉलर-मूल्यं निरन्तरं क्षीणं जातम्, एकदा १४६.४१ इति स्तरं प्राप्तवान्, यत् फेब्रुवरी-मासस्य २ दिनाङ्कात् परं न्यूनतमं स्तरम् अस्ति ।


एकदा आरएमबी-विनिमय-दरः १,००० अंकैः उच्छ्रितः आसीत्, अपतटीय-आरएमबी-इत्यनेन अमेरिकी-डॉलरस्य विरुद्धं ७.१५ इति चिह्नं पुनः प्राप्तम्, अस्मिन् वर्षे जनवरी-मासात् आरभ्य नूतनं उच्चतमं स्तरं स्थापितं!


कच्चे तेलस्य मूल्येषु क्षयः अभवत्, केचन विश्लेषकाः अवदन् यत् अकृषिदत्तांशैः आर्थिकवृद्धेः, कच्चे तैलस्य माङ्गल्याः च सम्भावनाः अपि अस्पष्टाः अभवन् । ब्रेण्ट् कच्चे तेलस्य वायदा तथा डब्ल्यूटीआई कच्चे तैलस्य वायदा विगतचतुःसप्ताहेषु प्रायः १०% न्यूनीकृता अस्ति, अस्मिन् वर्षे साप्ताहिकरूपेण दीर्घतमानां क्षयस्य अभिलेखं स्थापितवान् मध्यपूर्वे तनावाः आपूर्तिं प्रभावितं कर्तुं शक्नुवन्ति तथापि प्रमुखेषु अर्थव्यवस्थासु दुर्बल आर्थिकवृद्धिः तैलस्य माङ्गं मन्दं कर्तुं शक्नोति, यत् तैलस्य उपभोगे भारं जनयिष्यति।


शेयरबजारे आतङ्कविक्रयणस्य प्रभावः सुवर्णरजतस्य मूल्येषु अपि अभवत् ।