समाचारं

निसानः होण्डा च अग्रिम-पीढीयाः सॉफ्टवेयर-मञ्चस्य शोधार्थं हस्तं मिलित्वा मित्सुबिशी-सहकार्यरूपरेखायाः विषये चर्चां च कुर्वन्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] अगस्तमासस्य २ दिनाङ्के रायटर्स् इत्यादीनां मीडियास्रोतानां अनुसारं जापानस्य प्रमुखौ वाहननिर्मातृद्वयं निसान मोटर कम्पनी लिमिटेड् तथा होण्डा मोटर कम्पनी लिमिटेड् इत्यनेन गुरुवासरे संयुक्तवक्तव्यं जारीकृत्य घोषितं यत् एतौ द्वौ पक्षाः प्रौद्योगिक्याः विषये अग्रिम-पीढीयाः सॉफ्टवेयर-मञ्चस्य विकासाय सहमताः आसन् ।

मार्चमासे द्वयोः पक्षयोः घोषितं सामरिकसाझेदारी गभीरं कर्तुं बैटरी, इलेक्ट्रॉनिक-अक्षः, वाहनपूरकम् इत्यादिषु विविधक्षेत्रेषु गहनसहकार्यं कर्तुं च अस्य कदमस्य उद्देश्यम् अस्ति।


चित्र स्रोतः प्राच्य आई.सी

संयुक्तवक्तव्ये द्वयोः कम्पनीयोः आगामिवर्षे अग्रिमपीढीयाः सॉफ्टवेयरमञ्चप्रौद्योगिकीनां विषये मूलभूतसंशोधनस्य योजना प्रकाशिता। जापानस्य तृतीय-द्वितीय-बृहत्तम-वाहननिर्मातृत्वेन निसान-होण्डा-योः विद्युत्वाहनानां विक्रयं महत्त्वपूर्णतया वर्धयितुं तत्कालीनावश्यकता वर्तते, यदा तु चीनस्य मुख्यविपण्ये तेषां विपण्यभागः निरन्तरं चुनौतीपूर्णः अस्ति अतः चीनदेशे द्वयोः पक्षयोः बृहत् निवेशः कृतः अस्ति ।

द्वयोः कम्पनीयोः संयुक्तवैश्विकविक्रयः २०२३ तमे वर्षे ७४ लक्षवाहनानि यावत् प्राप्स्यति, परन्तु तेषां वैश्विकविरासतां ब्राण्ड्-कम्पनीभ्यः अपि वर्धमानप्रतिस्पर्धायाः सामना भवति, ये विद्युत्वाहनानि द्रुततरगत्या प्रक्षेपणं कुर्वन्ति तदतिरिक्तं टेस्ला, चीनस्य BYD इत्यादीनां कम्पनीनां उदयेन अपि तेषु पर्याप्तं दबावः उत्पन्नः अस्ति ।

होण्डा मोटरस्य मुख्याधिकारी तोशिहिरो मिबे इत्यनेन उक्तं यत् निसान-होण्डा-योः सॉफ्टवेयर-विषये सहकार्यं कृत्वा बहु लाभः भविष्यति । दत्तांशसंसाधनक्षमता, क्षेत्रे कार्यं कुर्वतां अभियंतानां संख्या इत्यादयः कारकाः उभयपक्षयोः अधिकं प्रतिस्पर्धां कर्तुं साहाय्यं करिष्यन्ति ।

सॉफ्टवेयर-मञ्चेषु संयुक्त-संशोधनस्य अतिरिक्तं, द्वयोः कम्पनीयोः अपि उक्तं यत् ते विद्युत्-वाहन-बैटरी-मॉड्यूलस्य विनिर्देशान् मध्यम-दीर्घकालीन-दृष्ट्या मानकीकरणं कर्तुं प्रयतन्ते, यस्य उद्देश्यं भवति यत् तेषां बैटरी-क्रयणस्य योजना अस्ति, येषां वाहनेषु सामान्यं करणीयम् | उभयत्र कम्पनी। तदतिरिक्तं तेषां योजना अस्ति यत् ते अन्वेषणं कर्तुं योजनां कुर्वन्ति यत् होण्डा-दक्षिणकोरिया-देशस्य एलजी-ऊर्जा-समाधानस्य (373220.KS) च संयुक्त-उद्यमस्य एलएच-बैटरी-कम्पनीद्वारा निर्मिताः लिथियम-आयन-विद्युत्-वाहन-बैटरीः २०२८ तः आरभ्य उत्तर-अमेरिकायां निसान-वाहनानां कृते आपूर्तिः कर्तुं शक्यते वा कालान्तरे।

इलेक्ट्रॉनिक-अक्ष-विनिर्देशानां दृष्ट्या अपि द्वयोः कम्पनीयोः बैटरी-सञ्चालित-वाहनानां भविष्यत्-पीढीषु प्रयुक्तानां इलेक्ट्रॉनिक-अक्ष-विनिर्देशानां मानकीकरणस्य लक्ष्यं अपि प्रकटितम्