समाचारं

एरिक्सनः : 5G तः 6G यावत् सुचारुरूपेण संक्रमणं प्रवर्धयितुं 6G संजालवास्तुकलायां सहमतिस्य निर्माणं त्वरितं कुर्वन्तु

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः- जनडाकदूरसञ्चारः

२०२३ तमस्य वर्षस्य अन्ते ३जीपीपी इत्यनेन आधिकारिकतया घोषितं यत् सः षष्ठपीढीयाः चलसञ्चारप्रणालीं विकसयिष्यति । एतस्य प्रतिबद्धतायाः पूर्तये ३जीपीपी इत्यनेन २०२४ तमे वर्षे मार्चमासे नेदरलैण्ड्देशस्य मास्ट्रिक्ट्-नगरे पूर्णसभायां ६जी-मानकीकरणस्य समयसूची निर्धारिता वक्तुं शक्यते यत् 6G मानकीकरणपूर्वपदे प्रविश्य अस्माकं प्रति निरन्तरं गच्छति। एरिक्सनस्य मते मानकीकृतं 6G संजालवास्तुकला अस्य दृष्टेः साकारीकरणस्य आधारशिला अस्ति ।

एरिक्सनस्य मतं यत् 6G नेटवर्क आर्किटेक्चरस्य निम्नतमस्तरस्य कृते निम्नलिखितत्रिषु प्रमुखक्षेत्रेषु प्रारम्भिकसहमतिः प्राप्तुं आवश्यकता वर्तते: प्रथमं, संजालप्रवासः, स्पेक्ट्रमसमुच्चयः च 5G इत्यस्य अनुभवस्य आधारेण 6G इत्यत्र प्रवासस्य प्रक्रियायां अस्माभिः संयोजनविकल्पानां सरलीकरणं करणीयम्, स्पेक्ट्रम-समुच्चय-पद्धतिः च एकीकृता, येन तकनीकीजटिलता न्यूनीभवति, उद्योगस्य साधारणलक्ष्याणि प्राप्तुं बाधाः च दूरीकृताः द्वितीयं वायरलेस् एक्सेस नेटवर्क आर्किटेक्चरस्य विकासः अस्ति । यथा यथा सम्पूर्णः उद्योगः क्लाउड् RAN इत्यत्र गच्छति तथा तथा नूतनं बहुविक्रेतृवातावरणं उद्भवति । मानकीकृतस्य, बहु-विक्रेता-यन्त्र-सङ्गत-अन्तरफलकानां सफल-नियोजनाय न केवलं तेषां व्यावसायिक-मूल्ये स्पष्ट-अन्तर्दृष्टिः आवश्यकी भवति, अपितु चिन्तानां स्पष्ट-पृथक्करणस्य अपि आवश्यकता भवति तृतीयः मूलजालवास्तुकलायां विकासः अस्ति । विद्यमानं 5G कोर-जालम् (5GC) मापनीयतायाः सह "संभाव्यः स्टॉक्" अस्ति । उन्नत 5GC आर्किटेक्चर नूतन 6G रेडियो एक्सेस टेक्नोलॉजी (RAT) इत्यस्य समर्थनं कर्तुं समर्थः भविष्यति तथा च 5GC इत्यस्य लचीलतां पूर्णं क्रीडां दातुं शक्नोति, येन संजालप्रबन्धनं सुलभं भविष्यति।

एरिक्सन इत्यनेन 6G नेटवर्क् आर्किटेक्चर इत्यस्य परितः चत्वारि सुझावाः प्रदत्ताः । प्रथमं स्वतन्त्रं संजालविधिः अस्ति । 6G प्रणाल्याः स्वतन्त्रं संजालविधानं स्वीक्रियताम् यत् उपयोक्तृसाधनं (UE) केवलं 6G संजालेन सह सम्बद्धं भवति इति सुनिश्चितं भवति । उद्योगस्य प्रारम्भे मानकीकृतं, कुशलं, गतिशीलं च स्पेक्ट्रमसाझेदारीतन्त्रं स्थापयितुं एकत्र कार्यं कर्तुं आवश्यकता वर्तते। द्वितीयं बुद्धिमान् जालप्रबन्धनम् । 6G RAN इत्यस्य विकासः निरन्तरं भवति, तथा च संजालप्रबन्धनं आर्केस्ट्रेशनं च अधिकं बुद्धिमान् भवति। तृतीयः 6G संजालमानकीकरणस्य केन्द्रबिन्दुः अस्ति । 6G संजालमानकीकरणकार्यं बहुविक्रेतानियोजनवातावरणानां अन्तरफलकेषु, संजालेषु, कार्यात्मकसेवासु च केन्द्रीक्रियते यत् महत्त्वपूर्णलिङ्केषु मुक्ततां अन्तरक्रियाशीलतां च प्राप्तुं मानकीकरणप्रक्रियायां एव केन्द्रीभवितव्या। चतुर्थः सीमापारं प्रौद्योगिकीसमायोजनम् अस्ति । 6G समाधानं मोबाईलसञ्चार-उद्योगस्य मानकीकरण-व्याप्तेः परं गन्तव्यं तथा च क्लाउड्-देशी, कृत्रिम-बुद्धिः, यन्त्र-शिक्षणं, स्वचालनम् इत्यादीनां द्रुतगत्या विकसित-प्रौद्योगिकीनां एकीकरणं करणीयम्, येन एते क्षेत्राणि 6G-प्रणाली-वास्तुकला-सञ्चालन-प्रक्रियायाः महत्त्वपूर्णः भागः भवन्ति (ऐ झीन्) ९.