समाचारं

प्रतिघण्टां प्रायः १०० यूनिट् विक्रयति इति चॅम्पियनकारः अधुना लाओटौले इत्यस्मात् सस्ताः अस्ति, तस्य अनुकूलतायाः बहिः पतितः च ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं ते महतीं सफलतां प्राप्य विक्रीयन्ते स्म, परन्तु अधुना ते एतादृशेन दुःखदरूपेण पातिताः भवन्ति!वर्णनार्थं प्रयुक्तःवुलिंग मोटर्स देशे वर्तमानः गतिः किञ्चित् अधिकं समीचीनः अस्ति।मूल्यलाभस्य उपरि अवलम्ब्य वुलिंग् मोटर्स् इत्यनेन चीनदेशे बहवः आश्चर्यजनकाः काराः निर्मिताः, भवेत् तत् वुलिंग् होङ्गगुआङ्ग् अथवा नूतन ऊर्जाक्षेत्रे गतः।Wuling Hongguang MINI EVइत्यादिषु कदाचित् विक्रयः चरमस्थानं प्राप्तवान्, परन्तु अधुना ते क्रमेण अनुकूलतां त्यक्त्वा शनैः शनैः हाशियाः भवन्ति ।

Wuling Hongguang MINI EV विगतवर्षद्वये ब्राण्डस्य सर्वाधिकविक्रयितमाडलम् अस्ति यतः २०२० तमस्य वर्षस्य जुलैमासस्य अन्ते तस्य विक्रयः प्रत्येकं पूर्णमासे १०,००० यूनिट् इत्यस्मात् न्यूनः न अभवत् । प्रतिघण्टां प्रायः १०० यूनिट् विक्रीयन्ते सति उन्मत्तः इति वक्तुं शक्यते । अधुना अस्य मॉडलस्य मासिकविक्रयमात्रा १०,००० यूनिट्-तः अधः पतितुं प्रवृत्ता अस्ति, जून-मासे आँकडानि दर्शयन्ति यत् १०,१८७ यूनिट्-विपण्ये न्यूनतमं यावत् पतितम् अस्ति

लघुकारत्वेन अयं अपि अत्यल्पमूल्येन सामूहिकरूपेण निर्मितः मॉडलः अस्ति । Wuling Hongguang MINI EV किमर्थं लोकप्रियं नास्ति?

यदा नूतनं कारं प्रारब्धम् तदा मूल्यं ३०,००० युआन् इत्यस्मात् न्यूनतया आरब्धम्, यत्र परिवर्तनीयः संस्करणः अपि आसीत् मूल्यं वर्धितम्, परन्तु विक्रयस्य मात्रायां बहु वृद्धिः न अभवत् मूलभूतं न्यूनमूल्यकं च आदर्शम् . अधुना नूतनकारस्य मूल्यं ३२,९०० युआन् यावत् अभवत्, परन्तु निर्माता मूल्यनिवृत्तिनीतिं प्रचारनीतिमपि दत्तवती, अधिकतमं १५,००० युआन् न्यूनतमं मूल्यं केवलं २३,८०० युआन् इत्येव मूल्यं च अस्ति इति वक्तुं शक्यते वर्तमानकाले विपण्यां बहवः लाओटौले-माडलाः, परन्तु विक्रय-गतिः मन्दः आसीत् ।

वुलिंग् वस्तुतः सस्तेषु मॉडल्-निर्माणे अतीव उत्तमः अस्ति, परन्तु तान् दीर्घकालं यावत् स्थिररूपेण परिपालयितुं कठिनम् अस्ति । एमपीवी मॉडल् इत्यस्य विक्रये दीर्घकालं यावत् वर्चस्वं धारयति इति वुलिंग् होङ्गगुआङ्गस्य उत्पादः अस्ति वा इति परवाहं न कृत्वा जूनमासे तस्य विक्रयस्य मात्रा केवलं ५,१३६ यूनिट् एव अस्ति । वुलिंग् इत्यस्य ब्राण्ड् बाओजुन् इत्येतत् सहितं बाओजुन् ५६० इत्यादीनि मॉडल् अपि सन्ति ये कदाचित् शीर्षविक्रयेषु आसन्, परन्तु अधुना विपणात् निष्कासितानि सन्ति । नवीनतमं जादूकारं Wuling Hongguang MINI EV इति जुलै २०२० तमे वर्षे प्रक्षेपितम् अधुना ५ वर्षाणाम् अपि न्यूनकालानन्तरं विफलं भवितुं आरब्धम् अस्ति । एतस्य ब्राण्ड् जीनैः सह बहु सम्बन्धः भवितुम् अर्हति ।

प्रमुखकारकम्पनीषु अद्यतनस्य उच्चपरिमाणस्य समावेशस्य सन्दर्भे तेषां स्वस्वमाडलाः सस्ताः सस्ताः च भवन्ति, येन निश्चितपर्यन्तं वुलिंगस्य पूर्वमूल्यलाभस्य क्रमेण क्षयः जातः अतः वुलिंग् ब्राण्ड् इत्यस्य समग्रं विपण्यप्रदर्शनं निरन्तरं न्यूनं भवति । जूनमासे वुलिंग् इत्यस्य टर्मिनल् विक्रयः मासे मासे २०% न्यूनीकृतः, तस्मिन् मासे विक्रये शीर्ष १० घरेलु-वाहन-ब्राण्ड्-मध्ये पतितः, १५ तलपर्यन्तं च पतितः

वुलिंग् सम्प्रति मुख्यतया स्वस्य प्रमुखद्वयस्य मॉडल्, Hongguang MINIEV, Bingo इत्येतयोः विक्रयणस्य उपरि अवलम्बते । इदानीं न केवलं एतयोः मुख्ययोः मॉडलयोः क्षयः आरब्धः, अपितु ब्राण्ड्-अन्तर्गतः अन्येषां मॉडल्-माडलानाम् अपि लोकप्रियतायाः न्यूनता आरब्धा अस्ति । जूनमासे वुलिंग् मोटर्स् इत्यस्य विभिन्नानां उत्पादानाम् आन्तरिकविक्रयक्रमाङ्कनं सर्वत्र पतितम् ।सर्वाधिकं विक्रयमात्रा अस्तिवुलिंग बिंगो , तत्र केवलं ११,१७५ यूनिट् सन्ति, अपरः च दशसहस्राणि सन्ति, सः Hongguang MINIEV इति । अन्येषां मॉडलानां विक्रयः मूलतः शतशः सहस्राणि वा भवति, तस्य क्षयः च स्पष्टः अस्ति ।

अद्यत्वे सम्पूर्णः वुलिंग् ब्राण्ड् मन्दतायां वर्तते, परन्तु नूतनानां कारानाम् प्रक्षेपणं द्रुतं नास्ति, प्रक्षेपितानां नूतनानां कारानाम् विशेषतया दृष्टिगोचरं प्रदर्शनं नास्तिवुलिंग ताराप्रकाशः प्लग-इन्-संस्करणस्य प्रारम्भानन्तरं अस्मिन् वर्षे शुद्धविद्युत्संस्करणं प्रारब्धम् आसीत्, तत्र बहवः नूतनाः विचाराः, मुख्यविषयाणि च न आसन्, समग्रविक्रयप्रदर्शनं च मध्यमम् आसीत् । अतः Wuling Hongguang MINI EV इत्यादीनां मॉडलानां विक्रयस्य तीव्रक्षयस्य अनन्तरं भविष्ये Wuling ब्राण्डस्य वर्तमानस्य सुस्तबाजारप्रदर्शनस्य समर्थनं को कर्तुं शक्नोति सम्प्रति सम्भाव्यमाडलाः नास्ति, येन अधिकक्रूरप्रतिस्पर्धायाः कृते अधिकं कठिनं भविष्यति आगच्छ।