समाचारं

हानिः ५० कोटिः यावत् अभवत्!डेल्टा एयर लाइन्स् माइक्रोसॉफ्ट् इत्यस्मात् क्षतिपूर्तिं याचते

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त १ दिनाङ्के, बुधवासरे, अमेरिकीसमये, २०१९ दिनाङ्के वार्ता।डेल्टा विमानसेवाकम्पनीयाः मुख्याधिकारी एड् बास्टियनः अस्मिन् मासे प्रारम्भे या घटना अभवत् " इति प्रकटितवान् ।माइक्रोसॉफ्टनीलवर्णीयः पटलः"एतया घटनायाः कारणात् कम्पनीयाः कार्याणि गम्भीररूपेण प्रभावितानि, अनेकेषां यात्रिकाणां यात्रायां बाधा अभवत्, प्रत्यक्षतया च प्रायः ५० कोटि अमेरिकी-डॉलर्-रूप्यकाणां हानिः अभवत् ।

बास्टियनः अवदत् यत् अस्मिन् आकङ्के न केवलं नष्टं राजस्वं अपितु पञ्चदिनेषु "प्रतिदिनं दशकोटिरूप्यकाणां क्षतिपूर्तिः, होटेलस्थापनव्ययः च" अन्तर्भवति। एषः आकङ्कः उद्योगविश्लेषकाणां पूर्वानुमानेन सह सङ्गतः अस्ति । यद्यपि डेल्टा इत्यनेन कति धनवापसीप्रतिपूर्तिदावान् संसाधिताः इति न निर्दिष्टं तथापि प्रभावितयात्रिकाणां संख्या महती इति पुष्टिः कृता ।

२५ जुलैपर्यन्तं डेल्टाविमानसेवा अस्याः तान्त्रिकविफलतायाः कारणेन ५,००० तः अधिकाः विमानयानानि रद्दीकृतानि, यत् २०१९ तमे वर्षे कुलविमानयानानि दूरम् अतिक्रान्तम् । सेवाविच्छेदः साइबरसुरक्षाप्रदातृणां CrowdStrike इत्यस्य सॉफ्टवेयर-अद्यतन-दोषेण मूलभूतः आसीत्, एषा घटना विश्वस्य सहस्राणि माइक्रोसॉफ्ट-प्रणालीं प्रभावितवती, येन डेल्टा-संस्थायाः पुनः कार्याणि आरभ्यत इति स्वस्य ४०,००० सर्वराणि तत्कालं मैन्युअल् रूपेण पुनः आरभ्यत इति बाध्यता अभवत्

तदतिरिक्तं प्रणाल्याः विच्छेदेन डेल्टा-संस्थायाः उड्डयनदलस्य विमानमेलनप्रणाल्याः च घोरः विलम्बः अभवत्, येन परिचालन-अराजकता अधिका अभवत्

२०२२ तमस्य वर्षस्य वर्षान्ते अवकाशदिनेषु अत्यन्तं मौसमस्य कारणेन दक्षिणपश्चिमविमानसेवायाः कष्टानां सदृशं डेल्टा एयरलाइन्स् इत्यस्य विच्छेदेन विमानसेवायाः तकनीकीव्यवस्थायां केचन दुर्बलताः प्रकाशिताः अन्येषां विमानसेवानां तुलने डेल्टा-कम्पनी क्राउड्स्ट्राइक-सॉफ्टवेयर-समस्यायाः पुनर्प्राप्तिम् मन्दं जातम्, तस्य निरन्तरं विच्छेदः, यात्रिकाणां प्रबल-प्रतिक्रिया च अमेरिकी-परिवहनविभागं अन्वेषणं कर्तुं प्रेरितवान् सदैव लाभप्रदतायाः, समयपालनस्य च कृते प्रसिद्धस्य डेल्टा-वायुमार्गस्य कृते एषः दुर्लभः विघ्नः अस्ति ।

गतसप्ताहे पेरिस्-नगरे यात्रां कुर्वन् आसीत् बास्टियनः बुधवासरे साक्षात्कारे अवदत् यत् कम्पनी विच्छेदस्य क्षतिपूर्तिं याचयिष्यति इति, "अस्माकं विकल्पः नास्ति" इति बोधयन् सः अवदत् यत् "यदि भवान् डेल्टा-पारिस्थितिकीतन्त्रस्य प्रौद्योगिकी-अग्रभागे एकीकृत्य गन्तुं इच्छति तर्हि भवतां कठोरपरीक्षणं करणीयम्। भवान् प्रत्यक्षतया दुर्बल-प्रणालीं मिशन-महत्त्वपूर्ण-वातावरणे नियोक्तुं न शक्नोति यत् घण्टायाः परितः कार्यं करोति।

बास्टियनः अपि अवदत् यत् अधुना यावत् क्राउड्स्ट्राइक् इत्यनेन डेल्टा एयर लाइन्स् इत्यस्मै आर्थिकसहायतां दातुं न प्रस्तावितं, तथा च, विच्छेदस्य परिणामैः सह कथं निवारणं कर्तव्यमिति निःशुल्कपरामर्शपरामर्शं दातुं सीमितम् अस्ति। क्राउड्स्ट्राइक् इत्यनेन ईमेलद्वारा वक्तव्ये उक्तं यत् तेषां "अस्य मुकदमेन विषये किमपि ज्ञानं नास्ति, अस्मिन् समये च तेषां अधिका टिप्पणी नास्ति" इति । इदानीं यावत् Microsoft इत्यनेन अद्यापि टिप्पणीं कर्तुं अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता।

CrowdStrike तथा Microsoft इत्येतयोः क्षतिपूर्तिं प्राप्तुं डेल्टा एयर लाइन्स् इत्यनेन उच्चस्तरीयः वकीलः David Boies इत्ययं नियुक्तः, यः Microsoft इत्यस्य विरुद्धं U.S. बास्टियनः बोधयति स्म यत् "अस्माकं दायित्वं वर्तते यत् भागधारकाणां हितस्य रक्षणं करणीयम्, परन्तु ग्राहकानाम् कर्मचारिणां च अधिकारानां हितानाम् रक्षणं च, यत्र तेषां आर्थिकहानिः न भवेत् इति निवारयितुं अस्माकं ब्राण्डस्य प्रतिष्ठायाः च क्षतितः रक्षणं च अस्ति (Xiao Xiao)।