समाचारं

मैक्डोनाल्ड् इत्यस्य प्रदर्शनं अपेक्षायाः न्यूनम् अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ३१ जुलै दिनाङ्के वृत्तान्तः अमेरिकी उपभोक्तृसमाचारः व्यापारचैनलजालस्थले २९ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं २९ तमे दिनाङ्के प्रकाशितस्य २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदने ज्ञातं यत् कम्पनीयाः लाभः राजस्वश्च विश्लेषकाणां अपेक्षां न पूरयति स्म समग्रतया समानभण्डारविक्रयः न्यूनः अभवत्, अमेरिके समानभण्डारविक्रयः ०.७% न्यूनः अभवत् ।

द्वितीयत्रिमासिकस्य चुनौतीपूर्णस्य अनन्तरं मैकडोनाल्ड्स्-कार्यकारिणः भोजनालयस्य विश्लेषकाणां च कृते अवदन् यत् ते $5-भोजन-मेनू-समयस्य विस्तारं कर्तुं प्रयतन्ते, प्रचार-माध्यमेन उपभोक्तृभ्यः पुनः कथं संलग्नाः भवेयुः इति विषये स्वस्य ध्यानं पुनः केन्द्रीक्रियन्ते।

मैक्डोनाल्ड्स् यूएसए इत्यस्य अध्यक्षः जो एहलिंगर् इत्यनेन उक्तं यत् सः अपेक्षां करोति यत् "उद्योगस्य प्रतिस्पर्धायाः च आव्हानानि" वर्षे पूर्णे निरन्तरं भविष्यन्ति। एलिङ्गर् इत्यनेन संचालकाः अग्रे पश्यितुं आगामिवर्षस्य गतिं निर्मातुं च प्रोत्साहिताः । सः अपि अवदत् यत् - "दीर्घकालीनचिन्तनस्य विकासः कम्पनीयाः सफलतायै महत्त्वपूर्णः अस्ति।"

एलिङ्गर् इत्यनेन स्वीकृतं यत् अस्मिन् त्रैमासिके केषुचित् अमेरिकीक्षेत्रेषु प्रदर्शनं "अल्प-अतिशयेन" अस्ति, यत्र चतुर्णां त्रैमासिकानां कृते समान-भण्डार-यातायातस्य न्यूनता, आदेश-मात्रायाः अपि न्यूनता अभवत्

"अस्माभिः न्यूनावस्थायाः उपभोक्तृणां हानिः निरन्तरं भवति" इति एह्लिङ्गर् ज्ञापनपत्रे अवदत्, परन्तु न्यूनावस्थायाः उपभोक्तारः मूल्यसङ्कुलानाम् प्रयासं कर्तुं सर्वाधिकं इच्छुकाः इति अजोडत् ।

कम्पनी अमेरिकादेशस्य अधिकांशभागेषु मूलतः चतुर्सप्ताहपर्यन्तं स्थातुं योजनाकृतायाः $५ मूल्ययोजनायाः विस्तारं कुर्वती अस्ति । द्रुतभोजनस्य दिग्गजः अवदत् यत् एषः प्रचारः ग्राहकयानयानस्य पुनर्स्थापनार्थं साहाय्यं करोति। ज्ञापनपत्रे उक्तं यत् अधिकांशः भण्डारः अगस्तमासपर्यन्तं एतत् प्रस्तावम् विस्तारयिष्यति।

"अस्माभिः किफायतीत्वस्य अन्तरं निरुद्धं कर्तव्यम्" इति एहलिंगर् ज्ञापनपत्रे अवदत् यत् "अस्माभिः ग्राहकानाम् समक्षं प्रदर्शयितुं कार्यवाही निरन्तरं कर्तव्या यत् वयं शृणोमः... वर्षस्य उत्तरार्धस्य कृते अस्माकं कठोरयोजना अस्ति, परन्तु अस्माकं कृते अनेकाः सन्ति महत्त्वपूर्णानि कार्याणि।" एते निर्णयाः अस्मान् अस्मिन् वर्षे २०२५ तमस्य वर्षस्य च अवशिष्टेषु पञ्चमासेषु स्पर्धां कर्तुं सज्जतां कर्तुं, अधिकं गतिं संग्रहयितुं च साहाय्यं करिष्यन्ति।" (वाङ्ग डोङ्गडोङ्ग इत्यनेन संकलितम्) ।