समाचारं

सार्वजनिकइक्विटीकम्पनीनां त्रयः उपमहाप्रबन्धकाः एकस्मिन् दिने एव राजीनामा दत्तवन्तः, जुलैमासे कार्यकारीपरिवर्तनानां संख्या वर्षस्य कृते नूतनं उच्चतमं स्तरं प्राप्तवान्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रयाणां सार्वजनिकनिधिनां उपमहाप्रबन्धकाः एकदिनान्तरे एव राजीनामा दत्तवन्तः ।

३१ जुलै दिनाङ्के ब्लैक रॉक् फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः "ब्लैक रॉक् फण्ड्" इति उच्यते) इत्यनेन कार्यकारीपरिवर्तनानां विषये घोषणा जारीकृता, यत्र उक्तं यत् उपमहाप्रबन्धकः मुख्यनिवेशाधिकारी च लु वेन्जी कार्यसमायोजनस्य कारणेन, तस्य प्रस्थानस्य च कारणेन गमिष्यति इति तिथि जुलाई २०२४.मार्च ३१ दिनाङ्कः भविष्यति। तदतिरिक्तं लु वेन्जी इत्यनेन ब्लैकरॉक् हाङ्गकाङ्ग् स्टॉक् कनेक्ट् विजन मिक्स् तथा ब्लैक रॉक् एड्वान्स्ड् मैन्युफैक्चरिंग् इत्येतयोः प्रबन्धनात् अपि राजीनामा दत्तः, यत् सः एकवर्षं यावत् धारितवान्

अस्मिन् विषये ब्लैक रॉक् फण्ड् इत्यनेन उक्तं यत् निवेशदलस्य अधिकं सुदृढीकरणार्थं वर्तमानः मुख्यनिवेशाधिकारी लू वेन्जी स्वस्य उत्तरदायित्वस्य व्याप्तिम् विस्तारयिष्यति तथा च ग्रेटर चीनदेशे निवेशरणनीतिज्ञरूपेण कार्यं करिष्यति मुख्यनियत-आय-निवेश-अधिकारिणः, तथा च शेन् युफेइ-इत्यस्य मुख्यकार्यकारी-अधिकारिणः नियुक्ताः भविष्यन्ति ।


तस्मिन् एव दिने अन्ययोः १०० अरबस्तरीययोः सार्वजनिकप्रस्तावयोः अपि कार्यकारीपरिवर्तनं जातम् । CICC Fund इत्यनेन घोषितं यत् उपमहाप्रबन्धकः Qiu Yanbing इत्यनेन व्यक्तिगतकारणात् राजीनामा दत्तः, तस्य प्रस्थानस्य तिथिः च जुलाई 29, 2024 भविष्यति । हुआबाओ फंड् इत्यनेन कार्यकारीपरिवर्तनानां विषये अपि घोषणा जारीकृता, यस्य प्रस्थानतिथिः ३० जुलै २०२४ आसीत् ।

विण्ड् इत्यस्य आँकडानुसारं द पेपर इत्यनेन ज्ञापितं यत् जुलैमासात् आरभ्य निधिकम्पनीनां कार्यकारीणां कुलसंख्या ४० गुणाधिकं परिवर्तिता, निधिकम्पनीनां कुलसंख्या २४ अस्ति, ययोः द्वयोः अपि वर्षस्य कालखण्डे नूतनं उच्चतमं स्तरं प्राप्तम् तेषु उपमहाप्रबन्धकानां परिवर्तनस्य संख्या, कम्पनीषु परिवर्तनस्य संख्या अपि वर्षे नूतनं उच्चतमं स्तरं प्राप्तवान् ।


स्रोतः : Wind data statistics इत्यस्य आधारेण The Paper reporter इति

विशेषतः एच् एसबीसी जिन्ट्रस्ट् फण्ड्, गैलेक्सी फण्ड् इति द्वयोः सार्वजनिकनिधियोः अध्यक्षः अस्मिन् मासे परिवर्तितः अस्ति । तेषु दलसमितेः सदस्यः शान्क्सी फाइनेन्शियल इन्वेस्टमेण्ट् होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः च लियू पेङ्गफेई एचएसबीसी जिन्ट्रस्ट् फण्ड् इत्यस्य नवनियुक्तः अध्यक्षः अस्ति; व्यवस्थाः, वर्तमानः महाप्रबन्धकः शी पिंगवुः तस्य पक्षतः अध्यक्षस्य कर्तव्यं निर्वहति स्म ।

तदतिरिक्तं सप्तसार्वजनिकनिधिषु महाप्रबन्धकाः, यत्र गुओरोङ्गनिधिः, कैथेनिधिः, चीनव्यापारिसंपत्तिप्रबन्धनम्, गुओलियननिधिः, एसपीडीबीएक्सएनिधिः, औद्योगिकबैङ्कनिधिः, हुआचेन्भविष्यनिधिः च जुलाईमासे हुआताई-पाइनब्रिजनिधिपञ्चदशसार्वजनिकनिधिषु परिवर्तनं कृतवन्तः , यत्र झोङ्ग गेङ्ग कोषः, हुआशाङ्ग कोषः, एचएसबीसी जिन्ट्रस्ट् कोषः, हुआ फू कोषः, झोङ्गके उर्वरभूमिकोषः च सन्ति, तेषां उपमहाप्रबन्धकेषु जुलाईमासे परिवर्तनं जातम्

शङ्घाईनगरस्य एकस्य सार्वजनिककोषस्य एकः व्यक्तिः द पेपर इत्यस्मै अवदत् यत् सार्वजनिकनिधिउद्योगे वरिष्ठप्रबन्धने परिवर्तनं मुख्यतया त्रयाणां प्रमुखकारणानां आधारेण भवति : शेयरधारकनियुक्तिः, स्वस्य करियरविकासयोजना, घटियाप्रदर्शनं च। यदि सार्वजनिकनिधिप्रबन्धने बहुवारं परिवर्तनं न भवति तर्हि कार्यकारीपरिवर्तनं सामान्यप्रतिभाप्रवाहरूपेण गणयितुं शक्यते ।

"वर्षस्य आरम्भात् एव सार्वजनिकप्रस्ताव-उद्योगे वेतन-कटाहस्य, वेतन-निवृत्तेः च अफवाः अधिकाधिकं तीव्राः अभवन् । यदि प्रोत्साहनं पारिश्रमिकं च कार्यकारीणां व्यक्तिगत-अपेक्षां न पूरयति तर्हि उपर्युक्तानां कार्मिक-कारोबारस्य अपि प्रवर्तनं करिष्यति -उल्लिखितः व्यक्तिः योजितः।

"उद्योगस्य तीव्रविकासस्य सन्दर्भे निधिकम्पनीकार्यकारीणां परिवर्तनं सामान्यम् अस्ति।"उद्योगस्य अन्यः व्यक्तिः पूर्वनियमानुसारं यदा विपण्यप्रदर्शनं औसतं भवति तदा उद्योगे कर्मचारिणां कारोबारः सामान्यतया भवति इति सूचितवान् न्यूनं तद्विपरीतम्, यदा विपण्यस्य स्थितिः सुधरति तदा उद्योगे जनानां कारोबारः सामान्यतया अल्पः भवति ।