समाचारं

किमर्थं कथ्यते यत् यदा कम्पनीः विदेशं गच्छन्ति तदा "शीघ्रं गच्छन्तु, मन्दं गच्छन्तु" इति विषये ध्यानं दातव्यम् इति?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१. [श्रव्यं श्रोतुं अत्र क्लिक् कुर्वन्तु]।

2. 4 जुलाई 2024 तः 31 जुलाई 2024 पर्यन्तं यदि भवान् "Hear Wu Xiaobo Every Day" इति क्रयति तर्हि "1 वर्षं क्रीणीत, 2 वर्षाणि प्राप्नुत" इति लाभं भोक्तुं शक्नोति, अर्थात् 2 वर्षस्य सदस्यतां प्राप्तुं शक्नोति ३६० युआन् कृते, तथा च ६९ मूल्यस्य बोनसः १ युआन् मूल्यस्य अनुकूलितं नोटबुकम्। [गतदिने, क्रियाकलापानाम् विषये ज्ञातव्यम्]।

मौखिक कथनम्/Wu Xiaobo (WeChat सार्वजनिक खाता: Wu Xiaobo चैनल)

अद्य यदा अहं चीनीयव्यापारसमुदायस्य सर्वेक्षणं कृतवान् तदा मया मिलितानां दशजनानाम् मध्ये सप्त वा अष्टौ वा भवन्तं वदिष्यन्ति स्म यत् कम्पनयः कथं वैश्विकं गच्छन्ति इति सम्भवतः अस्मिन् वर्षे सर्वाधिकं उष्णं व्यापारिकपदम् अस्ति।

गतमासे अस्माकं चैनलेन सिङ्गापुरे विदेशं गच्छन्तीनां कम्पनीनां कृते शिखरसम्मेलनं कृतम्। मूलव्यवस्था ५०० जनानां कृते आसीत्, परन्तु १२०० तः अधिकाः जनाः पञ्जीकरणं कृतवन्तः, येषु ८०० तः अधिकाः उद्यमिनः सम्मेलने भागं ग्रहीतुं चीनदेशात् सिङ्गापुरं प्रति उड्डीयन्ते स्म सौभाग्येन अहं सिङ्गापुरस्य राष्ट्रियविश्वविद्यालयस्य सभागारं भाडेन गृहीतवान्, यत्र सहस्राधिकाः जनाः निवसन्ति स्म ।

मञ्चस्य समये सिङ्गापुरस्य राष्ट्रियविश्वविद्यालयस्य वरिष्ठः प्राध्यापकः गु किङ्ग्याङ्गः मम संचारपत्रे स्मरणं कृतवान् यत् चीनीय उद्यमिनः विदेशं गच्छन् षट् शब्देषु ध्यानं दातव्यम् अर्थात् "शीघ्रं पादौ चालयन्तु, हस्तौ च मन्दं चालयन्तु" इति।

शीघ्रं पादगतिः किम् ?

यथा यथा चीनस्य घरेलु औद्योगिक अर्थव्यवस्था क्रमेण संतृप्ता भवति तथा तथा विदेशेषु उत्पादनक्षमतायाः निर्यातः अनिवार्यः अस्ति, दक्षिणपूर्व एशिया च अतीव उत्तमः विकल्पः अस्ति ।

आसियानदेशस्य दशदेशानां जनसंख्या चीनदेशस्य अर्धसदृशी, ६० कोटिभ्यः अधिका, भूमिक्षेत्रं चीनदेशस्य अर्धसदृशं च अस्ति । अपि च, चीनदेशात् जलस्य संकीर्णपट्टिकायाः ​​कारणेन बहवः देशाः पृथक् सन्ति, तेषां सांस्कृतिकपृष्ठभूमिः अतीव समाना अस्ति, औद्योगिकप्रसारणस्य, समर्थनसुविधानां च अतीव प्रबलक्षमता च अस्ति

तदतिरिक्तं तेषां विकासस्य चरणः मूलतः १९८० तः १९९० पर्यन्तं चीनस्य चरणः अस्ति ।

यदा चीनीयकम्पनयः वैश्विकं गच्छन्ति तदा बहवः आयामिकतां न्यूनीकर्तुं समर्थाः भवन्ति, अतः ते किमर्थं मन्दाः भवेयुः?

प्रथमं, एतेषु आसियानदेशेषु जनाः सर्वे अस्माकं सदृशाः दृश्यन्ते, तथापि ते सर्वे अस्मात् राजनीतिः, अर्थव्यवस्था, मानविकी इत्यादिषु विविधक्षेत्रेषु बहु भिन्नाः सन्ति।

यथा, एतेषु दशदेशेषु बहुविधराजनैतिकधार्मिकव्यवस्थाः सन्ति, केचन समाजवादीदेशाः, केचन निरङ्कुशदेशाः, केचन लोकतान्त्रिकसंवैधानिकदेशाः, इस्लामिकदेशाः अपि सन्ति। तथा च विविध-ऐतिहासिक-भौगोलिक-कारणानां कारणात् चीन-देशेन सह तेषां निकटसम्बन्धः अपि बहु भिन्नः अस्ति ।

द्वितीयं, आर्थिकवातावरणं भिन्नम् अस्ति। गतवर्षात् अस्मिन् वर्षे यावत् अहं सप्त आसियानदेशान् गतवान्, अहं च स्पष्टतया अनुभवितुं शक्नोमि यत् विभिन्नाः देशाः विदेशीयनिवेशं प्रवर्तयन्ति, विशेषतः चीनीयकम्पनीभ्यः निवेशस्य स्वागतं कुर्वन्ति तेषां मानसिकता औद्योगिकनीतयः च बहु भिन्नाः सन्ति |.

एकस्मिन् एव वस्त्र-वस्त्र-उद्योगे कम्बोडिया, थाईलैण्ड्, वियतनाम, इन्डोनेशिया च भिन्नाः औद्योगिकसमर्थननीतयः सन्ति, भिन्नानां कम्पनीनां स्वागतं च कुर्वन्ति ।

अतः भवद्भिः कम्पनीयाः स्वस्य औद्योगिकस्तरस्य, समर्थनक्षमतायाः, अनुसंधानविकाससंसाधनस्य इत्यादीनां आधारेण कस्मिन् देशे गन्तुं इच्छति इति निर्धारयितव्यम् । तस्मिन् एव काले अमेरिका-देशस्य यूरोपीयसङ्घस्य च भिन्न-भिन्न-देशेभ्यः वस्तूनि निर्यातयितुं भिन्नाः शुल्क-नीतिः अपि अस्ति ।

तृतीयम्, राजनैतिकवातावरणस्य आर्थिकवातावरणस्य च अतिरिक्तं मानवतावादी वातावरणे अपि भेदाः अतीव विशालाः सन्ति । दक्षिणपूर्व एशियायाः अधिकांशदेशानां मध्यमजनसंख्या चीनदेशस्य अपेक्षया दशवर्षेभ्यः अधिकं कनिष्ठा अस्ति अतः युवानः अधिकाः सन्ति । तेषां व्यावसायिकधनस्य अवगमनं चीनीयानाम् अवगमनात् सर्वथा भिन्नम् अस्ति ।

तदतिरिक्तं बह्वीषु देशेषु स्वतन्त्राः श्रमिकसङ्घाः अतीव शक्तिशालिनः सन्ति, गहनबोधं, समुचितसंस्थागतव्यवस्थां च विना भविष्ये श्रमसङ्घर्षाः भवितुं शक्नुवन्ति, क्षेत्रीय अशान्तिः अपि उत्पद्यन्ते

अतः विदेशं गमनम् एकः व्यवस्थितः परियोजना अस्ति यस्याः कृते औद्योगिकसमर्थनस्य, मनोवैज्ञानिकनिर्माणस्य, संस्थागतव्यवस्थायाः, आपूर्तिशृङ्खलायाः च पक्षेभ्यः व्यापकचिन्तनस्य, डिजाइनस्य च आवश्यकता भवति

यदि भवतः विदेशगमनस्य विचारः अस्ति, सर्वप्रथमं अस्माभिः अधिकं पठितव्यं, अधिकं चिन्तनीयं, अधिकं पृच्छितव्यं, अधिकं संवादं कर्तव्यम्प्रवाहः शीघ्रं पादगतिः इति कथ्यते;परन्तु तत्सहकालं भवन्तः स्वस्य चालानां विन्यासे अतीव सावधानाः भवेयुः, यत् तथाकथितं मन्दं चालनं भवति ।

वर्षस्य उत्तरार्धे अस्माकं चैनल् विदेशेषु अनेके व्यापारिकमञ्चाः अपि आयोजयिष्यति तेषु सितम्बरमासस्य आरम्भे ज़ियामेन्-नगरे उद्यमविस्तारस्य आपूर्तिशृङ्खलानवाचारस्य च विषये मञ्चः आयोजितः भविष्यति वू क्षियाओबो इत्यस्य चैनलस्य गतिशीलता।

आयोजनस्य अन्तिमदिवसः

जुलाई ४ - जुलाई ३१ तारिख

"१ वर्षं क्रियताम्, २ वर्षाणि प्राप्नुत" इति आनन्दं प्राप्तुं क्रयणं कुर्वन्तु।