समाचारं

ब्रिटेनदेशे छूरेण आक्रमणेन २ बालकाः मृताः, अन्ये ९ घातिताः च हत्याराः १७ वर्षीयः बालकः आसीत्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् फाङ्ग जियी] ब्रिटिशप्रसारणनिगमस्य (बीबीसी) अनुसारं २९ जुलै दिनाङ्के इङ्ग्लैण्ड्देशस्य मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरे छूरेण आक्रमणं जातम्, यस्य परिणामेण द्वयोः बालकयोः मृत्युः अभवत् क्षतिग्रस्ताः, तेषु षट् गम्भीररूपेण। अन्ये द्वौ प्रौढौ गम्भीररूपेण घातितौ अभवताम् ।

घटनायाः अनन्तरं १७ वर्षीयः पुरुषः शङ्कितः गृहीतः । पुलिसेन उक्तं यत् आक्रमणस्य प्रेरणा "अद्यापि अस्पष्टम्" अस्ति किन्तु आतङ्कवादेन सह सम्बद्धं नास्ति।

राजा चार्ल्स तृतीयः प्रधानमन्त्री स्टारमरः च पीडितानां प्रति "हृदयशोकसंवेदनां" प्रकटितवन्तौ ।

समाचारानुसारं २९ दिनाङ्के स्थानीयसमये प्रातः ११:४७ वादने मर्सीसाइड्-पुलिसस्य कृते एकः कालः प्राप्तः यत् साउथ्पोर्ट्-नगरस्य हार्ट्-वीथिस्थे नृत्यविद्यालये छूरेण आक्रमणं जातम् इति

नृत्यविद्यालयः ६ तः १० वर्षाणि यावत् आयुषः बालकानां कृते अस्ति इति कथ्यते ।

स्थानीयपुलिसप्रमुखः सेरेना केनेडी एकस्मिन् संवाददातासम्मेलने अवदत् यत् ये अधिकारिणः आह्वानस्य प्रतिक्रियां दत्तवन्तः ते बहवः जनाः, येषु बहवः बालकाः, "क्रूररूपेण आक्रमणं कृत्वा" गम्भीररूपेण घातिताः इति ज्ञात्वा "आहतम्" अभवन् "एते बालकाः नृत्यविद्यालये अमेरिकनगायकेन टेलर स्विफ्ट् इत्यस्य विषयेण आयोजिते कार्यक्रमे उपस्थिताः आसन् इति अवगम्यते यदा आक्रमणकारी छूरेण सज्जः विद्यालयं प्रविश्य बालकानां उपरि आक्रमणं कर्तुं आरब्धवान्।

छूरेण आक्रमणेन २ बालकाः मृताः ९ बालकाः च घातिताः इति समाचाराः दर्शयन्ति, येषु ६ बालकाः गम्भीररूपेण घातिताः । अन्ये द्वौ प्रौढौ गम्भीररूपेण घातितौ अभवताम् ।

केनेडी इत्यनेन उक्तं यत्, येषां बालकानां उपरि आक्रमणं कृतम्, तेषां रक्षणार्थं प्रयतमानौ प्रौढौ द्वौ आहतौ अभवताम् इति पुलिसैः मन्यते।

सा अवदत् यत् १७ वर्षीयः शङ्कितः इङ्ग्लैण्ड्देशस्य कार्डिफ्-नगरे जन्म प्राप्नोत्, तस्य विषये पुलिसैः प्रश्नः क्रियते।

मर्सीसाइड् पुलिस इत्यनेन उक्तं यत् आक्रमणस्य प्रेरणा "अद्यापि अज्ञातम्" इति । परन्तु केनेडी इत्यस्य मते सम्प्रति एषा घटना आतङ्कवादेन सह सम्बद्धा इति न मन्यते ।

केनेडी इत्यनेन पीडितानां परिवारेभ्यः अपि "हृदयशोकसंवेदना, सहानुभूतिः च" कृता ।

यत्र आक्रमणं जातम् तस्य पार्श्वे स्थितस्य कारमरम्मत-दुकानस्य स्वामी बीबीसी-सञ्चारमाध्यमेन अवदत् यत् एतत् "भयानकचलच्चित्रस्य दृश्यम्" इव अस्ति तथा च "इदं सूर्य्यप्रकाशयुक्ते साउथ्पोर्ट्-नगरे किमपि घटमानं इव नास्ति, इदं इव अस्ति संयुक्त राज्य अमेरिका।"

स्थानीयमाध्यमानां एकः संवाददाता अवदत् यत् - "इदं भयंकरं, मया कदापि एतादृशं किमपि न दृष्टम्। तत्र बहु ​​पुलिसकाराः आसन्, सर्वत्र नीलप्रकाशाः च आसन्। एम्बुलेन्सयाने जनाः अश्रुपातं कुर्वन्ति स्म, वीथिकायां जनाः अपि अश्रुपातं कुर्वन्ति स्म। shed अश्रु।"

यूनाइटेड् किङ्ग्डम्-देशस्य राजा चार्ल्स तृतीयः एकस्मिन् वक्तव्ये अवदत् यत् एतस्याः "भयानकस्य घटनायाः" विषये श्रुत्वा सः स्वपत्न्या सह "गहनतया आहतः" इति ।

सः "आश्चर्यजनक" आक्रमणेन मृतानां परिवारेभ्यः, सर्वेषां च प्रभावितानां प्रति हार्दिकं शोकं, प्रार्थनां, गभीराः सहानुभूतिः च प्रकटितवान्

राजकुमारः विलियमः राजकुमारी विलियमः च सामाजिकमञ्चेषु प्रकाशितवन्तौ यत् आक्रमणं "भयानकं आक्रोशजनकं च" इति "मातापितरौ वयं कल्पयितुं न शक्नुमः यत् अद्यत्वे साउथ्पोर्ट्-नगरे पीडितानां, आहतानाम् च परिवाराः, ज्ञातयः, मित्राणि च किं अनुभवन्ति। सर्वं" इति। ते "सम्बद्धेभ्यः सर्वेभ्यः प्रेम, विचाराः, प्रार्थनाः च" प्रेषयन्ति ।

तस्मिन् एव काले ते आपत्कालीनप्रतिक्रियादातृभ्यः कृतज्ञतां प्रकटितवन्तः।

ब्रिटिशप्रधानमन्त्री स्टारमरः अवदत् यत् एतेन घटनायाः कारणात् सम्पूर्णः देशः स्तब्धः अभवत् "देशस्य सर्वेषां कृते अस्माकं विचाराः शोकसंवेदनाश्च पीडितानां, तेषां परिवारैः, मित्रैः इत्यादिभिः सह सन्ति।

एबीसी-पत्रिकायाः ​​अनुसारं यूके-देशे बालकानां उपरि सर्वाधिकं दुष्टं आक्रमणं १९९६ तमे वर्षे अभवत् यदा ४३ वर्षीयः थोमस हैमिल्टनः डन्ब्लेन्-नगरस्य एकस्य विद्यालयस्य व्यायामशालायां १६ बालवाड़ी-छात्रान् तेषां शिक्षकं च गोलिकाभिः मारितवान् तदनन्तरं यूके-देशे प्रायः सर्वप्रकारस्य हस्तबन्दूकानां निजीस्वामित्वं प्रतिषिद्धम् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।