समाचारं

अमेरिकीगुप्तचर-अधिकारिणः पुनः प्रचारं कुर्वन्ति : विदेशीयसैनिकाः निर्वाचने हस्तक्षेपं कृतवन्तः, रूसः च डेमोक्रेटिक-पक्षस्य बदनामीं कर्तुं बहु परिश्रमं कुर्वन् अस्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Text/Observer Network Liu Chenghui] अमेरिकीनिर्वाचनस्य अपरं वर्षम् अस्ति, अपरं वर्षं च “विदेशीयहस्तक्षेपस्य” । रायटर्स् इत्यनेन जुलै २९ दिनाङ्के अमेरिकीगुप्तचर-अधिकारिणः उद्धृत्य उक्तं यत् "अमेरिका-देशस्य शत्रवः" अमेरिकी-निर्वाचन-स्थितौ परिवर्तनस्य आधारेण स्वस्य प्रभाव-कार्यक्रमस्य समायोजनं कर्तुं शक्नुवन्ति, अज्ञात-विदेशीय-अभिनेतारः च विशेषतया "अस्मिन् मासस्य निर्वाचने सम्बद्धानां घटनानां" विषये चिन्तिताः सन्ति ."

प्रतिवेदनानुसारं यद्यपि अधिकारी स्पष्टतया न उक्तवान् तथापि सः स्पष्टतया राष्ट्रपतिबाइडेन् इत्यस्य निर्वाचनात् निवृत्तेः उल्लेखं कुर्वन् आसीत् अमेरिकीगुप्तचरसंस्थाः अपेक्षां कुर्वन्ति यत् "विदेशीयसैनिकाः" उपराष्ट्रपतिः हैरिस् इत्यत्र स्वप्रभावकार्यक्रमं पुनः केन्द्रीक्रियन्ते इति।

अमेरिकीगुप्तचर-अधिकारी अवदत् यत्, “अस्माकं अपेक्षा अस्ति यत् एते अभिनेतारः एतेषु घटनासु अनुकूलतां कृत्वा स्वप्रभाव-कथासु तान् समावेशयिष्यन्ति, येन लोकतान्त्रिक-संस्थानां क्षतिः भवति

संवाददातृभिः सह एकस्मिन् संक्षिप्तसमारोहे राष्ट्रियगुप्तचरनिदेशकस्य कार्यालयस्य अधिकारिणः गैरसरकारीसंस्थानां प्रतिवेदनानां उद्धरणं दत्तवन्तः यत् "विदेशीयनटैः" पूर्वराष्ट्रपतिट्रम्पस्य हत्यायाः उपयोगः "स्वकथायाः भागरूपेण" कृतः

एकः वरिष्ठः गुप्तचर-अधिकारी अपि दावान् अकरोत् यत् गुप्तचर-समुदायस्य मूल्याङ्कनस्य आधारेण इरान्-रूसः च पूर्ववत् एव दलानाम् लक्ष्यं कुर्वतः सन्ति, यत्र "ईरान-देशः रिपब्लिकन्-पक्षस्य उम्मीदवारानाम् निष्कासनार्थं प्रयतते, रूस-देशः च डेमोक्रेट्-पक्षस्य लिपिं कर्तुं प्रयतते" इति

२०२४ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः हैरिस् च वाशिङ्गटननगरे स्वातन्त्र्यदिवसस्य उत्सवे भागं गृहीतवन्तौ ।रायटर्स

रूसीदूतावासेन टिप्पण्यार्थं कृते अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता। संयुक्तराष्ट्रसङ्घं प्रति इराणस्य मिशनेन इराणस्य कस्यापि "अमेरिकानिर्वाचनं प्रभावितं कर्तुं उद्दिश्य क्रियाकलापः" इति अङ्गीकृतम्, एतादृशाः बहवः आरोपाः "अभियानस्य कृत्रिमरूपेण प्रचारार्थं निर्मिताः मनोवैज्ञानिकाः कार्याणि सन्ति" इति च अवदत्

"विदेशीयहस्तक्षेपः" प्रत्येकस्य अमेरिकीनिर्वाचनस्य रेपर्टरी इति वक्तुं शक्यते । अस्मिन् वर्षे मेमासे एव अमेरिकी-राष्ट्रीयगुप्तचरनिदेशकः एवरेल् हेन्सः प्रचारं कृतवान् यत् अधिकाधिकाः विदेशीयाः सैनिकाः अस्य वर्षस्य अन्ते अमेरिकीनिर्वाचनं प्रभावितुं प्रयतन्ते रूसः, इरान् इत्यादयः मुख्यतया अमेरिकीनिर्वाचनं प्रभावितुं प्रयतन्ते। कृत्रिमबुद्धिः इत्यादीनां उदयमानप्रौद्योगिकीनां विकासेन अमेरिकीनिर्वाचनेषु हस्तक्षेपं कर्तुं विदेशीयसैनिकानाम् प्रयासाः अधिकाधिकं परिष्कृताः अभवन्

गतमासस्य अन्ते रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः अमेरिकीनिर्वाचनस्य प्रथमविमर्शविषये पत्रकारानां प्रश्नानाम् उत्तरं दत्त्वा रूसराष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य वादविवादे विशेषरुचिः नास्ति इति अवदत्। सः अमेरिकीनिर्वाचनप्रचारे रूसदेशः कदापि हस्तक्षेपं न कृतवान्, इदानीं तस्य मूल्याङ्कनं न करिष्यति इति सः बोधितवान्।

पेस्कोवः पत्रकारैः सह उक्तवान् यत् अमेरिकादेशे आन्तरिकनिर्वाचनराजनीतिः "किमपि प्रकारेण अस्माकं कार्यसूचनायाः प्राथमिकता नास्ति।" इदानीं मा अभिप्रायं कुरु” इति ।

रूसी उपग्रहसमाचारसंस्थायाः २८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीराष्ट्रपतिसहायकः निकोलाय पत्रुशेवः रूसीचैनल १ कार्यक्रमे उक्तवान् यत् रूसः अमेरिकीनिर्वाचनप्रचारे हस्तक्षेपं न करिष्यति इति।

सः अवदत्- "एषः अमेरिकादेशस्य आन्तरिकः विषयः अस्ति, ते कस्य निर्वाचनं कर्तुं गच्छन्ति - डोनाल्ड ट्रम्पः, कमला हैरिस् इत्यादयः। अस्माकं कृते एतस्य किमपि अर्थः नास्ति। वयं केवलं प्रेक्षकाः एव भवेम यतः ते वयं पुनः वदामः यत् वयं निर्वाचने हस्तक्षेपं कृत्वा निर्वाचने प्रभावं कृतवन्तः, परन्तु एतत् सत्यं नास्ति।"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।