समाचारं

ब्रिटिश-माध्यमाः : यूके-देशे छूरेण आक्रमणेन २ बालकाः मृताः, ९ जनाः च घातिताः

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ब्रिटिश स्काई न्यूज्, गार्जियन इत्यादीनां माध्यमानां समाचारानुसारं इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे जुलै-मासस्य २९ दिनाङ्के छूरेण आक्रमणं जातम्, यस्य परिणामेण बालकद्वयस्य मृत्युः, नव जनाः च चोटिताः तस्य प्रतिक्रियारूपेण ब्रिटिशराजः चार्ल्स तृतीयः, राजकुमारः विलियमः, राजकुमारी केट् च पश्चात् दिवसे प्रतिक्रियाम् अददुः ।

२९ जुलै दिनाङ्के इङ्ग्लैण्ड्देशस्य मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरे छूरेण आक्रमणं जातम् । चित्रे घटनास्थले पुलिसाः दृश्यन्ते।स्रोतः विदेशीयमाध्यमाः

ब्रिटिश-"गार्जियन"-रिपोर्ट्-अनुसारं चार्ल्स-तृतीयः २९ तमे दिनाङ्के विज्ञप्तौ उक्तवान् यत् उपर्युक्तस्य "भयानकस्य" घटनायाः वार्तायां सः राज्ञी च "गहनतया आहतः" इति चार्ल्स तृतीयः अपि पीडितानां परिवारेभ्यः प्रियजनेभ्यः च आक्रमणेन प्रभावितानां सर्वेषां प्रति हार्दिकं शोकं प्रकटितवान् ।

ब्रिटिश-स्काई न्यूज-पत्रिकायाः ​​समाचारः अस्ति यत्, राजकुमारः विलियमः राजकुमारी केट् च २९ दिनाङ्के विज्ञप्तौ उक्तवन्तौ यत्, “साउथपोर्ट्-नगरे अद्यतन-घटनायां पीडितानां, आहतानाम् च परिवाराणां, मित्राणां, प्रियजनानाञ्च वेदना मातापितृरूपेण वयं कल्पयितुं न शक्नुमः |. राजकुमारः विलियमः केट् च उक्तवन्तौ यत् तेषां विचाराः आक्रमणेन प्रभावितानां सर्वेषां समीपे सन्ति।

प्रतिवेदनानुसारं राजकुमारः विलियमः राजकुमारी केट् च अपि वक्तव्ये आपत्कालीन उद्धारकर्मचारिणां प्रति कृतज्ञतां प्रकटितवन्तौ।

बीबीसी, गार्जियन इत्यादीनां बहवः माध्यमानां समाचारानुसारं इङ्ग्लैण्ड्देशस्य मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरे २९ दिनाङ्के छूरेण आक्रमणं जातम् तस्मिन् दिने नृत्यविद्यालये एकस्मिन् कार्यक्रमे स्थानीयाः प्राथमिकविद्यालयस्य छात्राः भागं गृह्णन्ति स्म। १७ वर्षीयः पुरुषः शङ्कितः गृहीतः अस्ति। अस्मिन् समये संदिग्धस्य प्रेरणा अस्पष्टा इति पुलिसैः उक्तम्। आक्रमणस्य विषये ब्रिटिश-प्रधानमन्त्री स्टारमरः तस्मिन् एव दिने अवदत् यत् एषा "घोरः गहनतया च आश्चर्यजनकः" घटना अस्ति, तस्य हृदयं च प्रभावितानां सर्वेषां प्रति निर्गतम्