समाचारं

इजरायल-अधिकारी : इजरायल-लेबनान-देशयोः मध्ये वर्तमानकाले सर्वाङ्गयुद्धस्य प्रकोपः इजरायल-हिताय नास्ति |

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ३० जुलै (सिन्हुआ) इजरायलस्य अनेके अधिकारिणः २९ दिनाङ्के अवदन् यत् इजरायल् लेबनानदेशे हिजबुल-सङ्घस्य उपरि आक्रमणं करिष्यति परन्तु पूर्णरूपेण युद्धं कर्तुं न प्रयतते।

रायटर्-पत्रिकायाः ​​चतुर्णां इजरायल-अधिकारिणः उद्धृत्य येषु नाम न ज्ञातव्यम् इति उक्तं यत् इजरायल्-देशः मध्यपूर्वं सर्वाङ्गयुद्धे कर्षयितुम् न इच्छति इति। अधिकारिषु इजरायलस्य रक्षामन्त्रालयस्य वरिष्ठाः अधिकारिणः, राजनयिकाः च आसन्, परन्तु ते इजरायलसैन्यस्य परिचालनयोजनानां विवरणं न दत्तवन्तः । कूटनीतिज्ञः अवदत् यत् - "अस्मिन् क्षणे तत् (सर्व-युद्धम्) अस्माकं हिताय नास्ति।"

इदं इजरायलसेना आगच्छन्तं रॉकेट्-प्रतिक्रियारूपेण प्रक्षेपितं इन्टरसेप्टर्-क्षेपणम् अस्ति, यत् उत्तर-इजरायल-देशस्य सेइफेड्-नगरे जून-मासस्य २७ दिनाङ्के गृहीतम् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अयल मार्गोलिन/किनी फोटो एजेन्सी)

२७ तमे दिनाङ्के गोलान्-उच्चभागे इजरायल-अधिकृतं मजदाल् शम्स् इति नगरे आक्रमणं जातम् । इजरायलसेना लेबनानदेशस्य हिजबुल-सङ्घस्य उपरि आरोपं कृतवती यत् मजदाल् शम्स्-नगरे न्यूनातिन्यूनं १२ जनाः मृताः, ३० अधिकाः जनाः च घातिताः इति रॉकेट-आक्रमणं कृतवान् हिजबुलः एतत् अङ्गीकुर्वति। प्रधानमन्त्रिणा नेतन्याहू २९ तमे दिनाङ्के आक्रमणस्थलं गत्वा हिजबुल-सङ्घस्य उपरि भयंकर-आक्रमणं कर्तुं प्रतिज्ञां कृतवान् ।

अमेरिकीविदेशसचिवः ब्लिन्केन् इजरायलराष्ट्रपतिः हर्जोग् इत्यनेन सह २९ दिनाङ्के दूरभाषं कृतवान् । अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः अवदत् यत् ब्लिङ्केन् इत्यनेन द्वन्द्वस्य वर्धनं परिहरितुं महत्त्वं दत्तम्, तथा च द्वयोः पक्षयोः कूटनीतिकमाध्यमेन इजरायल-लेबनानसीमायां निवासिनः पुनरागमनम्, प्यालेस्टिनी-गाजा-पट्टिकायां युद्धविराम-वार्तालापः इत्यादिषु विषयेषु अपि चर्चा कृता

९ जुलै दिनाङ्के इजरायल्-आधिपत्यं प्राप्ते गोलान्-उच्चे रॉकेट्-आक्रमणस्य स्थलस्य समीपे इजरायल्-सैनिकाः रक्षकरूपेण स्थितवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अयल मार्गोलिन/किनी फोटो एजेन्सी)

यदा गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रं प्रारब्धम् तदा आरभ्य लेबनान-हिजबुल-सङ्घः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-इत्यस्य) प्रतिक्रियारूपेण इजरायल-सैन्य-लक्ष्येषु आक्रमणं कुर्वन् अस्ति, इजरायल-सैन्येन च वायु-आक्रमणैः, तोप-गोलाबारीभिः च प्रतिक्रियाम् अददात् पक्षद्वयस्य सीमासङ्घर्षः अद्यपर्यन्तं वर्तते, दक्षिणे उत्तरे च लेबनानदेशे बहूनां सीमानिवासिनः निष्कासयितुं बाध्यन्ते

लेबनानस्य नागरिकरक्षाविभागस्य अनुसारं इजरायलस्य ड्रोन्-यानेन २९ तमे दिनाङ्के दक्षिण-लेबनान-देशे वायु-आक्रमणं कृत्वा द्वौ जनाः मृतौ, अन्ये त्रयः घातिताः च अभवन् पृथक् पृथक् इजरायलसैन्येन लेबनानदेशात् इजरायल्-देशं प्रविष्टं ड्रोन्-यानं पातितम् इति उक्तम् ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य दौरस्य प्रारम्भात् आरभ्य हिज्बुल-इजरायल-सङ्घस्य द्वन्द्वस्य परिणामेण लेबनान-देशे न्यूनातिन्यूनं ५२९ जनानां मृत्युः अभवत्, येषु अधिकांशः हिजबुल-सङ्घस्य सदस्याः आसन् इजरायलस्य २२ सैनिकाः २४ नागरिकाः च मृताः ।

इजरायल-कब्जितस्य गोलान्-उच्चे (जुलाई-मासस्य ९ दिनाङ्के छायाचित्रं गृहीतम्) रॉकेट-आक्रमणस्य दृश्यम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अयल मार्गोलिन/किनी फोटो एजेन्सी)

नवीनतमपरिस्थित्या प्रभाविताः केचन विमानसेवाः लेबनानदेशस्य राजधानी बेरूतनगरं प्रति विमानयानं रद्दं कृतवन्तः अथवा स्थगितवन्तः। लुफ्थान्सा-संस्था अगस्त-मासस्य ५ दिनाङ्कपर्यन्तं विमानयानं स्थगयिष्यति, एयर-फ्रांस्-संस्थायाः अस्य मासस्य २९ तः ३० पर्यन्तं फ्रांस-राजधानी-पेरिस्-नगरात् बेरूत-नगरं प्रति विमानयानं रद्दं कृतम्, लेबनान-देशस्य मध्यपूर्व-विमानसेवा च पुनः बेरूत-नगरं प्रति केचन विमानयानानि स्थगितवती अस्ति

एकदा लेबनान-इजरायल-सङ्घर्षः वर्धते तदा गाजा-पट्टिकायां युद्धविरामस्य विषये वार्तायां स्थगितत्वं, निरुद्धानां मुक्तिः च भवितुम् अर्हति इजिप्ट्, कतार इत्यादयः वार्तायां मध्यस्थतां कुर्वन्ति, इजरायलस्य मुख्यवार्ताकारः गुप्तचरगुप्तसेवायाः (मोसाद्) निदेशकः डेविड् बार्निया इदानीं एव इटलीराजधानी रोमनगरे आयोजितायां वार्तायां इजरायलदेशं प्रत्यागतवान्। इजरायलस्य प्रधानमन्त्रीकार्यालयेन वार्ता निरन्तरं भविष्यति इति उक्तं किन्तु अधिकसूचना न दत्ता। (चेन् लिक्सी) ९.