समाचारं

अमेरिकीविमानवाहकाः शीघ्रमेव उद्धारं कृतवन्तः अमेरिका, जापान, भारतं, आस्ट्रेलिया च संयुक्तरूपेण पूर्वचीनसागरे, दक्षिणचीनसागरे च उपद्रवं कर्तुम् इच्छन्ति स्म ।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं यूएसएस लिङ्कन् विमानवाहकयुद्धसमूहः पश्चिमप्रशान्तसागरं प्रति दिवारात्रौ गच्छति इति वार्ता अभवत् यत् एतत् क्षेत्रे तथाकथितं "शक्तिशून्यतां" पूरयितुं उद्दिष्टम् इति। एशिया-प्रशान्त-सहयोगिनां उत्साहवर्धनं समर्थनं च कर्तुं आसीत् । कारणं सरलम् अस्ति । द पेपर इत्यस्य अनुसारं अमेरिकादेशस्य नेतृत्वे तथाकथितेन "क्वार्टेट् एलायन्स्" इत्यनेन अद्यैव विदेशमन्त्रिणां समागमः कृतः । समागमानन्तरं प्रकाशितेन संयुक्तवक्तव्ये ते उक्तवन्तः यत् ते "पूर्वचीनसागरस्य दक्षिणचीनसागरस्य च स्थितिविषये गम्भीरचिन्ताः सन्ति" इति।

अमेरिकीविमानवाहकाः अमेरिकीसहयोगिनां समर्थनार्थं दिवारात्रौ पश्चिमप्रशान्तसागरं प्रति त्वरितम् गच्छन्ति

अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः विदेशमन्त्रिभिः जारीकृतस्य संयुक्तवक्तव्यस्य विषये चीनदेशः अपि स्वस्य प्रतिक्रियायां अनौपचारिकः आसीत् यत् "वयं क्षेत्रात् बहिः देशान् आग्रहं कुर्मः यत् ते क्षेत्रीय-अग्नौ इन्धनं योजयितुं त्यजन्तु" इति अन्येषु शब्देषु दक्षिणचीनसागरस्य विषयः वा पूर्वचीनसागरस्य विषयः वा, चीनस्य सम्बन्धितदेशानां च मध्ये एषः विषयः अस्ति, तथा च केषाञ्चन बाह्यदेशानां स्वव्यापारे हस्तक्षेपस्य आवश्यकता नास्ति! सत्यमेव यत् दक्षिणचीनसागरस्य विषयः चीन-फिलिपीन्स-देशयोः अन्येषां प्रासंगिकदेशानां च विषयः अस्ति, तस्य अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः सह किमपि सम्बन्धः नास्ति पूर्वचीनसागरस्य विषयः अपि केवलं चीन-जापानयोः मध्ये एव विषयः अस्ति, अतः अमेरिका, भारत, आस्ट्रेलिया इत्यादिभ्यः अप्रासंगिकदेशेभ्यः "गम्भीरं ध्यानस्य" आवश्यकता नास्ति

ज्ञातव्यं यत् यद्यपि दक्षिणचीनसागरस्य पूर्वचीनसागरस्य च स्थितिसम्बद्धेषु विषयेषु अस्य चतुर्विदेशमन्त्रिसमागमस्य शब्दावली पूर्वापेक्षया कठोरतरः आसीत् तथापि ताइवानजलसन्धिस्य स्थितिः दुर्लभतया एव उल्लेखिता। अत एव दृश्यते यत् चीनदेशेन सह सम्बन्धविषये चतुर्णां देशसमूहानां विदेशमन्त्रिणां मध्ये महत् तापमानान्तरं दृश्यते। अन्येषु शब्देषु अमेरिका-जापान-देशयोः संयुक्तवक्तव्ये चीन-सम्बद्धानि अधिकानि सामग्रीनि समाविष्टुं उत्सुकाः सन्ति, परन्तु भारत-ऑस्ट्रेलिया-देशयोः चीन-देशेन सह सहकार्यं स्थापयितुं बहुदूरं विचारात् बहिः गन्तुं न अभिप्रायः |.

क्वाड् एलायन्स् इति विनोदः अस्ति, अस्मिन् क्षेत्रे कोऽपि देशः तस्मिन् सम्मिलितुं अपि कष्टं न करोति

वस्तुतः भारतेन आस्ट्रेलिया-देशयोः च गृहीताः प्रासंगिकाः निर्णयाः तुल्यकालिकरूपेण बुद्धिमान् सन्ति, यतः ताइवान-जलसन्धि-प्रकरणस्य प्रचारं कृत्वा अमेरिका-जापान-देशयोः निहित-हिताः अपहृताः भवितुम् अर्हन्ति, परन्तु तस्य परिणामाः भारतेन,... ऑस्ट्रेलिया। किं च, चतुर्णां समूहस्य विदेशमन्त्रिसमागमः दक्षिणचीनसागरस्य पूर्वचीनसागरस्य च विषयान् प्रचारयति भूराजनीतिकसम्बन्धस्य दृष्ट्या भारतेन आस्ट्रेलियादेशेन च सह तेषां अल्पः सम्बन्धः अस्ति "गम्भीरता अभिव्यक्तवती concern" about the South China Sea and East China Sea issues is obviously संयुक्तराज्यसंस्थायाः जापानस्य च पर्याप्तं मुखं दत्तम् अस्ति।

अमेरिकादेशस्य नेतृत्वे अयं गठबन्धनः आशास्ति यत् अधिकदेशानां सहभागिताम् आकर्षयितुं एतस्य रूपरेखारूपेण उपयोगं करिष्यति तथा च "नाटो-सङ्घस्य एशिया-प्रशांतसंस्करणस्य" निर्माणस्य आधारं स्थापयितुं शक्नोति परन्तु अपेक्षायाः विपरीतम्, क्वाड् एलायन्स् स्वयं अधिकं अबाध्यकारी गठबन्धनस्य सदृशः अस्ति यतः तस्य स्थापनायाः अनन्तरं असंख्यसम्झौतादस्तावेजाः निर्गताः, परन्तु एते दस्तावेजाः सम्झौताः च मूलतः अपशिष्टकागजस्य समानाः सन्ति अमेरिकादेशं यत् अधिकं लज्जितं करोति तत् अस्ति यत् गठबन्धनस्य स्थापनायाः कतिपयवर्षेभ्यः परं प्रायः प्रतिवर्षं ते "विस्तारस्य" कृते कोलाहलं कुर्वन्ति, परन्तु क्षेत्रस्य अन्ये देशाः भागं ग्रहीतुं अवहेलनां कुर्वन्ति अधुना ते एव आदौ एव पुरातनमुखाः।

अमेरिकादेशः क्वाड् एलायन्स् इत्यस्य विस्तारं नाटो-सङ्घस्य एशिया-प्रशांत-संस्करणं कर्तुम् इच्छति, परन्तु वास्तविकता अतीव कृशः अस्ति

चीनदेशं परितः कृत्वा रूसीसुदूरपूर्वं धमकीकृत्य स्वस्य सैन्यक्षमतां सुदृढं कर्तुं "नाटो-सङ्घस्य एशिया-प्रशांतसंस्करणस्य" निर्माणस्य स्वप्नं अमेरिकादेशः पश्यति तथापि अमेरिकायाः ​​आदर्शाः पूर्णाः सन्ति, परन्तु तस्य वास्तविकता कृशः अस्ति । कारणं व्याख्यातुं न कठिनम्। अतः न केवलं चतुर्पक्षीयगठबन्धनस्य "विस्तारस्य" योजना अन्तर्राष्ट्रीयहास्यं जातम्, अपितु "ओकस" गठबन्धनम् अपि, यस्य विषये अमेरिकादेशस्य महती आशा वर्तते, यद्यपि जापानदेशः कनाडादेशश्च अन्ये च देशाः सम्मिलितुं उद्घोषयन्ति स्म, तथापि किञ्चित्कालानन्तरं of tossing, सर्वं इदानीं मौनम् अस्ति।

स्पष्टतया यदि अमेरिका-देशस्य एशिया-प्रशांतक्षेत्रे सैन्यसमूहस्य निर्माणस्य क्षमता अद्यापि अस्ति तर्हि नाटो-सङ्घस्य केचन सैन्यसम्पदां एशिया-प्रशांत-देशं प्रति आकर्षयितुं प्रयत्नरूपेण यूरोपस्य रूस-विरोधि-सैन्यशक्तिं दुर्बलीकरणस्य जोखिमस्य आवश्यकता नास्ति | चीनदेशेन सह व्यवहारं कर्तुं। चतुर्पक्षीयगठबन्धनेन आयोजितेन विदेशमन्त्रिणां समागमेन दक्षिणचीनसागरं पूर्वचीनसागरं च यावत् हस्तक्षेपवादस्य कृष्णहस्तः प्रसारितः एतत् अधिकं राजनैतिकप्रदर्शनमिव अस्ति, यतः अन्ते केवलं तेषां कृते एव उपर्युक्तसंवेदनशीलजलयोः हस्तक्षेपस्य प्रेरणा, दृढनिश्चयः च अवशिष्टः भवेत् । यतो हि दक्षिणचीनसागरे पूर्वं दक्षिणचीनसागरे आस्ट्रेलियादेशस्य हानिः अभवत्, अन्तिमेषु वर्षेषु दक्षिणचीनसागरे अमेरिका-जापानयोः संयुक्तसैन्य-अभ्यासेषु भागं ग्रहीतुं विहाय, एतत् किमपि असाधारणं न कृतवान् इति भाति

चीनस्य सैन्यबलस्य वर्धनेन केचन देशाः चीनस्य परितः उपद्रवं जनयितुं भीताः अभवन्

भारतं न वक्तव्यं, यः सर्वदा अमेरिकादेशस्य रणनीतिकवसीयतरूपेण कार्यं कर्तुं न अस्वीकृतवान् यद्यपि दक्षिणचीनसागरस्य जले तस्य युद्धपोताः प्रादुर्भूताः, तथापि तेषां सर्वाधिकं सोयासॉसस्य भूमिका अस्ति, अर्थात्... युद्धपोताः दक्षिणचीनसागरस्य अन्तर्राष्ट्रीयजले कार्यं कर्तुं, ततः गृहं गत्वा रात्रिभोजनं कर्तुं। अवश्यं एतत् न वक्तव्यं यत् एते देशाः अमेरिका-जापानयोः अनुसरणं कृत्वा उपद्रवं कर्तुं न इच्छन्ति, परन्तु ते चीनस्य नौसेना अतिशक्तिशालिनः इति अवगच्छन्ति, मत्स्यं न प्राप्नुयुः अपितु अव्यवस्थां जनयिष्यन्ति इति चिन्तयन्ति, यत् लाभस्य योग्यं न भविष्यति।

अतः अमेरिकादेशस्य नेतृत्वे चतुर्पक्षीयः गठबन्धनः विविधाः वार्षिकसभाः आयोजयति, ये वस्तुतः नित्यक्रिया इव अधिकं भवन्ति अस्मिन् समये अमेरिकीविमानवाहकं पश्चिमप्रशान्तसागरं प्रति त्वरितम् अगच्छत्, उत्साहं कर्तुं, समर्थनं च कर्तुं, परन्तु एतत् परिणामं परिवर्तयितुं न शक्तवान् । कारणम् अतीव सरलम् अस्ति यदा एशिया-प्रशांतक्षेत्रे अधिकांशः देशाः पक्षं चयनं कर्तुं न इच्छन्ति तदा कोऽपि नूतनः सदस्यः गठबन्धने सम्मिलितः नास्ति, तथा च कोऽपि अगठबन्धन-देशः टॉसिंग्-कार्य्ये भागं न गृहीतवान् | नाममात्रेण प्रायः विद्यमानः गठबन्धनः?