समाचारं

एप्पल् स्वीकुर्वति : एआइ मॉडल् गूगलस्य कस्टम् चिप् इत्यस्य उपयोगेन प्रशिक्षितम् अस्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० जुलै दिनाङ्के समाचारः, सोमवासरे, अमेरिकीसमये,सेवफलकम्पनी उक्तवती यत् तस्य...प्रणाल्याः मूलप्रतिरूपं मध्ये अस्तिगूगल डिजाइनकृतप्रोसेसरस्य उपरि सम्पूर्णं पूर्वप्रशिक्षणम्।एतत् एकं संकेतं यत् बृहत्-प्रौद्योगिकी-कम्पनयः अत्याधुनिक-कृत्रिम-बुद्धि-प्रशिक्षणात् परं विकल्पान् अन्वेषयन्ति |न्विडियाGPUविकल्पाः ।

एप्पल् इत्यनेन स्वस्य नवीनतम-तकनीकी-पत्रे स्वीकृतं यत् सः स्वस्य कृत्रिम-बुद्धि-प्रतिरूपस्य प्रशिक्षणार्थं गूगलस्य टेन्सर्-प्रोसेसिङ्ग्-यूनिट् (TPU) इत्यस्य उपयोगं करोति । पृथक् पृथक् एप्पल् इत्यनेन सोमवासरे केषाञ्चन उपयोक्तृणां कृते एप्पल् इन्टेलिजेन्स् इत्यस्य पूर्वावलोकनसंस्करणं प्रारब्धम्।

दीर्घकालं यावत् NVIDIA इत्यस्य उच्चप्रदर्शनयुक्ताः GPUs उच्चस्तरीयकृत्रिमबुद्धिमाडलप्रशिक्षणविपण्ये वर्चस्वं धारयन्ति, OpenAI, Microsoft, Anthropic इत्यादीनि बहवः प्रौद्योगिकीकम्पनयः मॉडलप्रशिक्षणस्य त्वरिततायै तस्य GPUs स्वीक्रियन्ते परन्तु विगतकेषु वर्षेषु एनवीडिया-जीपीयू-इत्यस्य अभावः अभवत् अस्य कारणात् गूगल, मेटा, ओरेकल, टेस्ला इत्यादीनां कम्पनीनां स्वकीयानां कृत्रिमबुद्धिप्रणालीनां, उत्पादविकासस्य च आवश्यकतां पूरयितुं स्वकीयानि चिप्स् विकसितानि सन्ति .

मेटा-सीईओ मार्क जुकरबर्ग्, अल्फाबेट्-सीईओ सुन्दरपिचाई च गतसप्ताहे अन्वेषणं प्रदत्तवन्तौ यत् तेषां कम्पनीनां उद्योगे अन्येषां च मध्ये कृत्रिमबुद्धि-अन्तर्निर्मित-संरचनायाः सम्भाव्य-प्रगतेः संकेतं दत्तवन्तौ, अतिनिवेशस्य घटना अस्ति, परन्तु एतत् कर्तुं असफलतायाः विषये अपि बलं दत्तम् अस्ति अत्यन्तं उच्चव्यापारजोखिमान् जनयिष्यति स्म। जुकरबर्ग् इत्यनेन विशेषतया सूचितं यत् यदि वयम् अस्मिन् विषये पश्चात्तापं कुर्मः तर्हि आगामिषु १० तः १५ वर्षेषु प्रमुखप्रौद्योगिकीक्षेत्रेषु अस्माकं प्रतिस्पर्धात्मकं लाभं नष्टुं शक्नुमः।

४७ पृष्ठीयस्य तकनीकीपत्रे यद्यपि एप्पल् प्रत्यक्षतया गूगलस्य एनवीडिया वा उल्लेखं न करोति तथापि स्पष्टतया उक्तं यत् तस्य ध्यानं कारकीकरणयन्त्राणि (AFM) मॉडलं एएफएम सर्वरं च "क्लाउड् टीपीयू क्लस्टर" वातावरणे प्रशिक्षितौ स्तः, यत् परोक्षरूपेण एप्पल् रिसोर्स्स् इति सूचयति मेघसेवाप्रदातृभिः प्रदत्ताः कम्प्यूटिंग् कार्याणि कर्तुं उपयुज्यन्ते ।

पत्रे एप्पल् इत्यनेन बोधितं यत् "अस्याः प्रणाल्याः अनुप्रयोगेन अस्मान् एएफएम-माडल-प्रशिक्षणं कुशलतया, स्केलेबल-रूपेण च कर्तुं शक्यते, यत्र उपकरण-पक्षीय-एएफएम-तः सर्वर-पक्षीय-एएफएम-पर्यन्तं, अपि च बृहत्तर-परिमाणस्य मॉडल्-पर्यन्तं कवरं भवति

एतावता एप्पल्-गूगल-योः आधिकारिकप्रतिनिधिभिः टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता ।

अनेकेषां समवयस्कानाम् तुलने एप्पल् इत्यनेन पश्चात् स्वस्य कृत्रिमबुद्धिरणनीतिकं खाका अनावरणं कृतम् यतः ओपनएआइ इत्यनेन २०२२ तमस्य वर्षस्य अन्ते ChatGPT इत्यस्य आरम्भः कृतः ततः परं अन्यकम्पनयः शीघ्रमेव जननात्मककृत्रिमबुद्धिप्रौद्योगिक्याः उत्साहपूर्णं साधनं प्रारब्धवन्तः सोमवासरे एप्पल् इत्यनेन आधिकारिकतया एप्पल् स्मार्ट इत्यस्य प्रारम्भः कृतः, यस्य आरम्भः अभिनवविशेषतानां श्रृङ्खलायाम् अभवत्, यथा सिरी इत्यस्य नूतनं अन्तरफलकं डिजाइनं, प्राकृतिकभाषासंसाधनक्षमतायां महत्त्वपूर्णतया सुधारः, पाठक्षेत्रेषु कृत्रिमबुद्धेः स्वचालितसारांशः च

अग्रिमे वर्षे एप्पल् जननात्मककृत्रिमबुद्ध्या आधारितानि अधिकानि विशेषतानि प्रारम्भं कर्तुं योजनां करोति, यत्र चित्राणां अभिव्यक्तिनां च स्वचालितं जननं भवति, तथा च सिरी इत्यस्य वर्धितं संस्करणं यत् विभिन्नेषु अनुप्रयोगेषु उत्तमं प्रदर्शनं कर्तुं उपयोक्तृणां व्यक्तिगतसूचनाः उपयोक्तुं समर्थं भविष्यति व्यक्तिगतकार्यम् ।

सोमवासरे प्रकाशितस्य तकनीकीपत्रे एप्पल् इत्यनेन स्वस्य उपकरणेषु एएफएम मॉडल् प्रशिक्षणस्य विशिष्टविवरणं प्रकाशितम्, अर्थात् यत् मॉडल् पृथक् "स्लाइस्" इत्यत्र सम्पन्नम् अस्ति यस्मिन् नवीनतम TPU v5p चिप्स् २०४८ सन्ति TPU v5p सम्प्रति सर्वाधिकं उन्नतं टेन्सर् प्रोसेसिंग् यूनिट् अस्ति तथा च प्रथमवारं गतवर्षस्य दिसम्बरमासे प्रारम्भः अभवत् । एएफएम सर्वरस्य प्रशिक्षणम् अपि बृहत्तरं भवति अस्मिन् ८१९२ TPU v4 चिप्स् इत्यस्य उपयोगः भवति एते चिप्स् सावधानीपूर्वकं अष्टसु स्लाइस् मध्ये विन्यस्ताः भवन्ति तथा च सर्वरस्य शक्तिशालिनः कम्प्यूटिंग् आवश्यकतानां संयुक्तरूपेण समर्थनार्थं नेटवर्क् इत्यस्य माध्यमेन डाटा सेण्टर् मध्ये एकत्र कार्यं कुर्वन्ति ।

गूगलस्य आधिकारिकसूचनानुसारं तस्य नवीनतमस्य TPU इत्यस्य संचालनार्थं प्रतिघण्टां $2 तः न्यूनः व्ययः भवति, परन्तु ग्राहकाः उपयोगं सुनिश्चित्य वर्षत्रयपूर्वं तस्य आरक्षणं कर्तुं प्रवृत्ताः भवन्ति । २०१५ तमे वर्षे विशेषतया आन्तरिककार्यभारस्य कृते डिजाइनं कृत्वा २०१७ तमे वर्षे गूगलेन जनसामान्यं प्रति उद्घाटितस्य टीपीयू कृत्रिमबुद्धेः परिपक्वतमानां उन्नतानां च कस्टम् चिप्-मध्ये अन्यतमः अभवत्

ज्ञातव्यं यत् स्वविकसितं TPU अस्ति चेदपि गूगलः अद्यापि Nvidia इत्यस्य शीर्षग्राहकत्वेन स्वस्य स्थितिं निर्वाहयति, Nvidia इत्यस्य GPUs इत्यस्य उपयोगं कृत्वा कृत्रिमबुद्धिप्रणालीनां प्रशिक्षणार्थं स्वस्य TPU इत्यस्य उपयोगं करोति, अपि च स्वस्य मेघमञ्चे Nvidia प्रौद्योगिक्याः प्रवेशं प्रदाति

एप्पल् इत्यनेन पूर्वं उक्तं यत् अनुमानप्रक्रिया (सामग्रीजननार्थं वा भविष्यवाणीं वा कर्तुं पूर्वप्रशिक्षितकृत्रिमबुद्धिप्रतिमानानाम् उपयोगेन) स्वस्य दत्तांशकेन्द्रेषु चिप्स् इत्यत्र आंशिकरूपेण क्रियते

एतत् द्वितीयं तकनीकीपत्रं यत् एप्पल् इत्यनेन अद्यैव स्वस्य कृत्रिमबुद्धिप्रणाल्याः विषये प्रकाशितं, जूनमासे अधिकव्यापकरूपेण रूपरेखाकृतस्य संस्करणस्य अनुसरणं कृत्वा, यत् कम्पनीयाः विकासप्रक्रियायां टीपीयू-उपयोगस्य अधिकं पुष्टिं करोति (किञ्चित्‌ एव)