समाचारं

"स्टारी स्काई" द्वितीयकथाविस्तारपैक् स्टारबोर्न् इति वक्तुं शक्यते

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्टारी स्काई" इत्यस्य द्वितीयं विस्तारपैक् स्टारबोर्न् इति भवितुम् अर्हति । पूर्वं कम्पनी अस्मिन् मासे व्यापारचिह्नस्य पञ्जीकरणं कृतवती इति ज्ञातम् आसीत् ।


टिप्स्टर Timur222 इत्यनेन ज्ञातं यत् Bethesda इत्यनेन अस्मिन् मासे U.S.Patent and Trademark Office इत्यत्र विडियो गेम सॉफ्टवेयर इत्यस्मिन् उपयोगाय व्यापारचिह्नं पञ्जीकृतम्।

स्टारबोर्न् इति जनानां समूहं निर्दिशति ये "स्टार स्काई" इत्यस्य मुख्यकथायां खिलाडयः पर्याप्तं कलाकृतीनां संग्रहणानन्तरं क्रीडकानां समक्षं स्वं प्रकाशयिष्यन्ति । एषः जनानां समूहः पोर्टल्-माध्यमेन ब्रह्माण्डं भ्रमन्तः मनुष्याः सन्ति ।

"स्टार स्काई" इत्यस्य प्रथमा बृहत्-परिमाणस्य कथा DLC "Shattered Space" अस्मिन् वर्षे अन्ते प्रक्षेपणं भविष्यति स्केलस्य दृष्ट्या, गेम डायरेक्टर Todd Howard इत्यनेन "Fallout 4" इति विस्तारपैक् Far Harbor इत्यनेन सह तुलना कृता ।

अधुना एव हावर्डः अपि अवदत् यत् सः प्रतिवर्षं "स्टारी स्काई" इत्यस्य कृते नूतनं कथाविस्तारपैक् प्रकाशयिष्यति इति आशास्ति ।