समाचारं

एप्पल् एप्पल् टीवी सदस्यतासेवायां "विज्ञापनसदस्यतां" प्रवर्तयितुं योजनां करोति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] २९ जुलै दिनाङ्के विदेशीयमाध्यमेन द टेलिग्राफ् इत्यनेन ज्ञापितं यत् एप्पल् एप्पल् टीवी+ सदस्यतासेवायां विज्ञापननिरीक्षणविकल्पानां, आँकडासंग्रहणविकल्पानां विषये चर्चां कर्तुं ब्रिटिशप्रसारणनिगमस्य प्रेक्षकसंशोधनमण्डलेन (BARB) सह एकां समागमं कुर्वन् अस्ति एषा वार्ता सूचयति यत् एप्पल् एप्पल् टीवी+ सदस्यतासेवायाः कृते "विज्ञापनसदस्यतां" आरभ्य अत्यन्तं सम्भाव्यते, यत् विज्ञापनसहितं सदस्यतासदस्यताप्रतिरूपम् अस्ति


२०१९ तमे वर्षे प्रारम्भात् आरभ्य एप्पल् टीवी+ इत्यनेन मूलकार्यक्रमनिर्माणे बहु निवेशः कृतः, यत् २० अरब अमेरिकीडॉलर् (प्रायः १४५.५९ अरब युआन्) अधिकं कृतम् । यद्यपि एप्पल् इत्यनेन तारा-सम्पन्नानां, सुनिर्मितानां श्रृङ्खलानां, चलच्चित्रस्य च एकं वधं निर्मितम् यत् अनेके पुरस्काराः, समीक्षकैः च प्रशंसाः प्राप्ताः, तथापि मञ्चस्य विपण्यभागः महत्त्वपूर्णतया न वर्धितः

आँकडानुसारं अमेरिकादेशे एप्पल् टीवी+ इत्यस्य टीवी-रेटिंग् केवलं ०.२% अस्ति, यत् नेटफ्लिक्स् इत्यस्य ८% इत्यस्मात् दूरं न्यूनम् अस्ति

एतादृशस्य विपण्यप्रदर्शनस्य सम्मुखे एप्पल्-कम्पनी स्वस्य रणनीतिं समायोजयितुं, चलच्चित्र-दूरदर्शन-सामग्रीषु स्वस्य व्ययस्य न्यूनीकरणं, विज्ञापनसदस्यतां प्रवर्तयित्वा अधिकान् उपयोक्तृन् आकर्षयितुं विचारयितुं च आरब्धवान् विज्ञापनसमर्थिताः स्ट्रीमिंग् सदस्यतासेवाः अन्तिमेषु वर्षेषु लोकप्रियप्रवृत्तिः अभवन् । नेटफ्लिक्स् तथा डिज्नी+ इत्येतयोः द्वयोः अपि २०२२ तमे वर्षे स्वकीयाः विज्ञापन-आधारित-सदस्यतां प्रारभ्यते, अमेजन-प्राइम-वीडियो-इत्यनेन च अद्यैव सदस्यता-प्रणाल्यां विज्ञापनं प्रवर्तते, यत्र प्राइम-सदस्यानां विज्ञापन-रहित-सेवाः प्राप्तुं अतिरिक्तं मासिकं शुल्कं दातव्यम्

ज्ञातव्यं यत्, बिजनेस इन्साइडर इत्यस्य अनुसारं एप्पल् इत्यनेन अनेके नूतनाः विज्ञापनदिग्गजाः नियुक्ताः, यत्र जोसेफ् कैडी अपि अस्ति, यः एनबीसी यूनिवर्सल इत्यत्र १४ वर्षाणाम् अधिकं कालपर्यन्तं विज्ञापनकार्यकारीरूपेण कार्यं कृतवान् कैडी आँकडा-सञ्चालित-लक्षित-विज्ञापन-विषये उत्तमः अस्ति, तथा च एप्पल्-टीवी+-विज्ञापन-योजनानां संयुक्तरूपेण प्रचारार्थं एप्पल्-संस्थायाः वैश्विक-विज्ञापन-विक्रय-प्रमुखेन विन्स्टन्-क्रॉफोर्ड-इत्यनेन सह कार्यं करिष्यति इति अपेक्षा अस्ति