समाचारं

विद्युत्करणपरिवर्तनस्य आव्हानानां सामना कर्तुं वाहनभागविशालकायः जेडएफ इत्यनेन १४,००० परिच्छेदनस्य घोषणा कृता

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] 29 जुलाई दिनाङ्के समाचारानुसारं, ऑटो पार्ट्स् निर्माता ZF Group (ZF) इत्यनेन एकं प्रमुखं रणनीतिकसमायोजनं घोषितं तथा च वाहन-उद्योगस्य सामना कर्तुं आगामिषु कतिपयेषु वर्षेषु प्रायः 14,000 जनान् परित्यक्तुं योजना अस्ति, विशेषतः It is विद्युत्करणक्षेत्रे द्रुतगतिना परिवर्तनम्।


स्रोतः - आईसी फोटो

आँकडानुसारं जेडएफ समूहस्य स्थापना १९१५ तमे वर्षे अभवत् ।विश्वस्य बृहत्तमेषु वाहनभागानाम् आपूर्तिकर्तासु अन्यतमः इति नाम्ना अयं गियरबॉक्स, चेसिस् प्रणाली, सुरक्षाप्रौद्योगिकी इत्यादीनां उत्पादनार्थं विश्वप्रसिद्धः अस्ति परन्तु यथा यथा वैश्विकः वाहन-उद्योगः विद्युत्करणं प्रति संक्रमणं त्वरयति तथा तथा पारम्परिक-आन्तरिक-दहन-इञ्जिन-वाहनानां विपण्यं तीव्ररूपेण संकुचितं जातम्, येन जेडएफ-सदृशानां भाग-आपूर्तिकानां कृते अपूर्व-चुनौत्यं जनयति

ZF इत्यस्य आधिकारिकवार्तानुसारं परिच्छेदयोजनायाः उद्देश्यं व्ययस्य न्यूनीकरणं, प्रतिस्पर्धायाः उन्नयनं, विद्युत्करणक्षेत्रे कम्पनीयाः भाविविकासाय संसाधनानाम् मुक्तीकरणं च अस्ति जेडएफ-सङ्घस्य मुख्यकार्यकारी होल्गर-क्लेन् इत्यनेन उक्तं यत् यद्यपि एषः निर्णयः सुलभः नास्ति तथापि वर्धमान-प्रतिस्पर्धा-विपण्ये कम्पनी प्रतिस्पर्धात्मका एव तिष्ठतु इति सुनिश्चित्य एतत् एकं प्रमुखं सोपानम् अस्ति सः पुनर्गठनेन जेडएफ-सङ्घस्य सामर्थ्यं वर्धयिष्यति, विश्वस्य बृहत्तमेषु भाग-आपूर्तिकर्ताषु अन्यतमः इति रूपेण तस्य स्थितिः सुदृढा भविष्यति इति बोधयति स्म ।

क्लेन् इत्यनेन दर्शितं यत् विद्युत्वाहनानि भाग-उद्योगस्य भविष्यस्य विकासस्य दिशा अस्ति, तथा च जेडएफ अस्मिन् क्षेत्रे निवेशं वर्धयिष्यति, अन्यैः कम्पनीभिः सह सहकारीसम्बन्धं स्थापयिष्यति च। वर्तमान समये जेडएफ इत्यनेन विद्युत् चालनप्रणालीनां, बैटरीप्रबन्धनप्रणालीनां, स्वायत्तचालनप्रौद्योगिकीनां च अनुसन्धानविकासयोः महती प्रगतिः कृता अस्ति, अस्य उत्पादपङ्क्तौ विविधाः मोटराः, संकरविद्युत्संचरणप्रणाल्याः च सन्ति, येन वाहननिर्मातृभ्यः विविधाः विकल्पाः प्राप्यन्ते

ज्ञायते यत् छंटनीयोजना चरणबद्धरूपेण निर्वाहिता भविष्यति, आगामिषु कतिपयेषु वर्षेषु पूर्णा भविष्यति इति अपेक्षा अस्ति, अन्तिमलक्ष्यं ११,००० तः १४,००० पदपर्यन्तं न्यूनीकर्तुं वर्तते, यत् कुलकर्मचारिणां संख्यायाः (प्रायः ५४,०००) प्रायः एकचतुर्थांशं भवति ). जेडएफ इत्यनेन उक्तं यत्, प्रभावितकर्मचारिणां सुचारुसंक्रमणं कर्तुं सहायतार्थं न्यायपूर्णक्षतिपूर्तिपैकेज् प्रदातुं पुनः प्रशिक्षणस्य अवसरान् च प्रदातुं समर्थयितुं सर्वोत्तमं प्रयतते।