समाचारं

कार्यवाही कर्तुं सार्वजनिकप्रस्तावः!अतिभारं निरन्तरं कुर्वन्तु

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता काओ वेन्जिङ्ग्

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं पूंजी-बाजार-सुधारार्थं सदैव "परीक्षणक्षेत्रम्" इति गण्यते स्म अनुसंधानविकासनिवेशः तथा च सशक्ताः कार्यप्रदर्शनवृद्धिक्षमता। तस्मिन् एव काले विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डले सार्वजनिकनिधिः अद्यापि अधिकभारं धारयति ।

अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य दीर्घकालीन-निवेश-मूल्यं उच्च-वृद्धि-कठोर-प्रौद्योगिकी-कम्पनीनां समूहं सेवितुं तस्य क्षमतायां निहितम् अस्ति यदि भविष्ये समग्ररूपेण मार्केट् उत्थापयति तर्हि विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य मध्य-दीर्घकालीन-निवेश-मूल्यं प्रमुखं भविष्यति, विशेषतः सशक्त-वैज्ञानिक-प्रौद्योगिकी-नवाचार-गुणैः सह प्रमुख-कम्पनीनां कृते |.

विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डले सार्वजनिकनिधिः अद्यापि अधिकभारं धारयति

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं सार्वजनिकनिधिनां कृते सम्पत्ति-आवंटनार्थं महत्त्वपूर्णं स्थानं जातम् अस्ति ।

औद्योगिकप्रतिभूतिषु शोधप्रतिवेदनानुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते यावत् सक्रिय-स्टॉक-पक्षपातपूर्णनिधिनां (साधारण-स्टॉक, मिश्रित-स्टॉक, लचील-आवंटन-प्रकाराः च समाविष्टाः) विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलाय आवंटन-अनुपातः ९.७६% आसीत्, यत् अस्मिन् वर्षे प्रथमत्रिमासे ०.११% न्यूनता अभवत्, परन्तु विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अतिभार-अनुपातः वर्धितः, यत्र अतिभार-अनुपातः ३.२०% तः ३.३९% यावत् वर्धितः

तियानक्सियाङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् इत्यस्य आँकडानि दर्शयन्ति यत् अस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते सर्वेषु सार्वजनिकइक्विटी फण्ड् होल्डिङ्ग्स् (हाङ्गकाङ्ग-सूचीकृतकम्पनीभिः सह) मध्ये निङ्गडे टाइम्स् इत्यनेन पुनः एकवारं क्वेइचो मौटाई इत्यस्य स्थाने सार्वजनिकप्रस्तावानां बृहत्तमः होल्डिङ्ग्स् इति स्थापनं कृतम् , Luxshare Precision, इत्यादयः अपि शीर्षदशसार्वजनिकप्रस्तावेषु सन्ति सार्वजनिकप्रस्तावेषु दश प्रचण्डरूपेण धारिताः स्टॉकाः।

द्वितीयत्रिमासिकप्रतिवेदनानुसारं सार्वजनिकनिधिभिः धारितेषु बाजारमूल्ये सर्वाधिकं वृद्धिं कृत्वा दशकम्पनयः सन्ति Luxshare Precision, Tencent Holdings, BYD, Xinyi Sheng, Industrial Fii, Zhongji InnoLight, Pengding Holdings, GigaDevice, Shanghai Electric Co., Ltd .Meituan, अनेकाः कम्पनयः सूचनाप्रौद्योगिकी उद्योगस्य सन्ति ।

पवनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते विज्ञानप्रौद्योगिकीनवाचारमण्डलस्य विषयनिधिनिधिनां कुलपरिमाणं २२० अरब युआन् अतिक्रान्तम्। तदतिरिक्तं, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे समग्रशुद्धमोचनानां विपरीतम्, द्वितीयत्रिमासे १२६ विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य विषय-निधिषु १३ अरब-अधिकं शुद्धसदस्यता-भागाः प्राप्ताः

बोशी कोषस्य उद्योगसंशोधनविभागस्य सहायकमहाप्रबन्धकः कोषप्रबन्धकः च हुआङ्ग जिचेन् इत्यनेन उक्तं यत् विज्ञानप्रौद्योगिकीनवाचारमण्डलेन आच्छादिताः उद्योगाः चिप्स्, जैवचिकित्सा, उच्चस्तरीयसाधनक्षेत्रेषु केन्द्रीकृताः सन्ति, ये मूलदिशाः सन्ति मम देशस्य औद्योगिक-उन्नयनस्य अतः वयं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य गुणवत्तायाः महत्त्वं सर्वदा दत्तवन्तः |. यतो हि विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य समग्र-मूल्यांकनं विगत-वर्षद्वये उचित-स्तरं यावत् पचितम् अस्ति, अतः अस्माकं मतं यत् तस्य निवेश-आकर्षणे महत्त्वपूर्णतया सुधारः भवति |.

डेबोन् कोषस्य कोषप्रबन्धकः लु याङ्गः अपि दर्शितवान् यत् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं सदैव एकः विपण्यक्षेत्रः अस्ति यस्मिन् वयं बहु ध्यानं दद्मः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य स्थापनायाः स्वतन्त्रतायाः प्रचारार्थं अतीव महत्त्वपूर्णा भूमिका अस्ति | मम देशस्य उच्चप्रौद्योगिकीक्षेत्रे नवीनतां स्थायिविकासं च। विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले कम्पनीनां विकासः चीन-देशस्य आर्थिक-परिवर्तनस्य, घरेलु-प्रौद्योगिकी-नवाचारस्य च नवीनतम-प्रवृत्तीनां प्रतिबिम्बं करोति, तेषु उच्च-गुणवत्ता-युक्तानां कम्पनीनां चयनं कृत्वा एतेषां प्रवृत्तीनां पृष्ठतः वृद्धि-निवेश-अवकाशान् जब्धयितुम् आशास्महे |. समग्रतया विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलेन विज्ञान-प्रौद्योगिकी-नवीनीकरण-निधिषु उपयोगाय अतीव उत्तम-मृत्तिका निर्मितवती अस्ति ।

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य मध्यम-दीर्घकालीन-निवेश-मूल्यं प्रकाशितम् अस्ति

एआइ, उच्चस्तरीयनिर्माणं, नवीनौषधम् इत्यादिषु ध्यानं ददातु।

अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले मुख्यधारा-लक्ष्याणां उद्योगाः मम देशस्य औद्योगिक-उन्नयनस्य मूल-दिशायाः प्रतिनिधित्वं कुर्वन्ति, तेषां दीर्घकालीन-वृद्धिः निवेश-मूल्यं च उत्कृष्टं भवति, ते एआइ-कम्प्यूटिंग्-चिप्स्, उच्च- अन्त उपकरण निर्माण, नवीन औषधि आदि। तस्मिन् एव काले अतिक्षमता, उच्च अस्थिरता इत्यादीनां जोखिमानां विषये अस्माकं सजगता आवश्यकी अस्ति।

लु याङ्ग इत्यस्य मतं यत् सम्प्रति विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलेन अर्धचालकाः, नवीन-ऊर्जा, उच्च-स्तरीय-उपकरण-निर्माणं, जैव-चिकित्सा इत्यादीनि मूलभूतं कृत्वा सूचीबद्ध-कम्पनीनां समूहः निर्मितः अस्ति चीनदेशे वर्धमानस्य स्वतन्त्रस्य नियन्त्रणीयस्य च माङ्गल्याः वयं मन्यामहे यत् मुख्यतया अर्धचालकानाम् पैन-टेक्-क्षेत्रे अधिका लचीली वृद्धिक्षमता वर्तते |. अपि च, वैश्विक-अर्धचालक-बाजार-नेतृणां भविष्यस्य हाले कृत-दृष्टिकोणात् न्याय्यं चेत्, प्रायः त्रयः वर्षाणि यावत् अधोगति-चक्रस्य अनुभवं कृत्वा, उद्योगः पुनः ऊर्ध्वगामि-विकास-मार्गे प्रविष्टः अस्ति मौलिकसमर्थनस्य पृष्ठभूमितः सकारात्मकं स्टॉकमूल्यप्रदर्शनं अधिकं निश्चितं स्थायित्वं च भवति।

यिनहुआ विज्ञान-प्रौद्योगिकी-नवाचार-विषयकोषस्य प्रबन्धकः ताङ्ग-नेङ्गः मन्यते यत् वर्षस्य उत्तरार्धे उत्तम-बाजार-पुनरुत्थानस्य आरम्भः भविष्यति, तथा च विपण्यं क्रमेण स्टॉक-क्रीडातः वृद्धिशील-बाजारं प्रति स्थानान्तरं करिष्यति, तथा च आशावादी अस्ति प्रौद्योगिकी-नवीनीकरणस्य दीर्घकालीन-प्रवृत्ति-अवकाशाः। विदेशेषु बृहत् मॉडल् द्रुतगत्या पुनरावृत्तिः भवति, बहुविधता अधिकाधिकं परिपक्वा भवति, अनुप्रयोगाः च क्रमेण विस्फोटकावस्थायां प्रविशन्ति घरेलुबृहत्-परिमाणस्य आदर्शाः अपि महत्त्वपूर्णपदे प्रविष्टाः सन्ति आदर्श-क्षमताः क्रमेण अन्तर्राष्ट्रीय-मानकानां समीपं गच्छन्ति ।

हुआङ्ग जिचेन् इत्यनेन इदमपि स्मरणं कृतं यत् द्वौ बिन्दौ स्तः येषां सावधानीपूर्वकं परीक्षणं करणीयम् : प्रथमं, यस्मिन् उद्योगे कम्पनी स्थिता अस्ति, तस्य पूर्वस्य अत्यधिकवित्तपोषणस्य कारणेन दीर्घकालीन-अतिक्षमता-जोखिमस्य सामनां करोति वा, द्वितीयं, किं कम्पनीयाः वर्तमान-अनुसन्धान-विकास-दिशायां अस्ति वा आगामिषु ३-५ वर्षेषु उत्तमं परिणामं प्राप्तुं क्षमता प्रतिफलरूपेण ग्राहकः तस्य मूल्यं दातुं इच्छति वा। यदि वयं एतादृशीम् दिशां अन्वेष्टुं शक्नुमः यत्र अतिक्षमतायाः चिन्ता नास्ति तथा च अधःप्रवाहग्राहकानाम् नूतनानां आवश्यकतानां पूर्तिं कर्तुं शक्नोति तर्हि एषः प्रकारः लक्ष्यं उत्तमं दीर्घकालीननिवेशमूल्यं विकासक्षमतां च प्रतिबिम्बयिष्यति। एतत् निम्नलिखित उप-उद्योगेषु प्रकटितुं शक्नोति, यत्र उच्च-प्रदर्शन-AI कम्प्यूटिंग् चिप्स्, उन्नत-प्रक्रिया-अर्धचालक-उपकरणं, केचन नवीन-औषधानि इत्यादयः सन्ति

अतिक्षमता इत्यादीनां जोखिमानां अतिरिक्तं उच्च अस्थिरता विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य स्टॉक्-मध्ये उल्लेखनीयं विशेषता अस्ति । "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य उच्च-अस्थिरतायाः मुख्यकारणम् अस्ति: प्रथमं, अर्जनस्य उच्च-अस्थिरता; द्वितीयं, लघु-गैर-शेयरधारकाणां धारणानां निरन्तर-कमीकरणं; तृतीयम्, बाजार-जोखिम-भूखस्य उतार-चढावः कि वास्तविकसञ्चालनस्य समये वयं मुख्यतया अग्रिमस्य आधारेण 4 -विगतषड्त्रिमासे उद्योगप्रवृत्तीनां आधारेण उपक्षेत्राणां दिशां चयनं कुर्मः, मूल्याङ्कनस्य वृद्धेः दरस्य च मेलमात्रायाः आधारेण क्रयणस्य अवसरानां निर्णयं कुर्मः। तत्सह, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य लक्ष्येषु निवेशं कर्तुं परिहरन्तु यत् लघु-अ-शेयरधारकैः अथवा नियन्त्रित-शेयरधारकैः निरन्तरं न्यूनीकृत्य, निष्कासनस्य जोखिमं नियन्त्रयितुं शक्यते।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)