समाचारं

आकस्मिक! "दिवालियापन एवं पुनर्गठन"।

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता लु वेइ

एसटी ऐकाङ्ग, यया सूचीविच्छेदनार्थं स्वस्य मुद्रामूल्यं ताडितम् अस्ति, तस्य नियन्त्रणसहायककम्पनी च झेजिआङ्ग ऐकाङ्ग इत्यनेन अद्यैव ऋणदातृभिः दिवालियापनपुनर्गठनार्थं आवेदनं कृतम् यतः तेषां देयऋणानां परिशोधनं कर्तुं असमर्थता, तथा च स्पष्टतया सॉल्वेन्सी-अभावः।

परन्तु एसटी ऐकाङ्ग इत्यनेन अद्यापि प्रासंगिकविषयाणां घोषणा न कृता।

नियन्त्रकसहायककम्पनी दिवालिया भूत्वा पुनर्गठनं कृतवती

जेनेङ्ग इलेक्ट्रिक पावर इत्यनेन २६ जुलै दिनाङ्के घोषितं यत् झेजियांग ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स टेक्नोलॉजी कम्पनी लिमिटेड (अतः झेजियांग ऐकाङ्ग इति उच्यते) इत्यस्य लेनदाराः झेजियांग ऐकाङ्ग इत्यस्य दिवालियापनार्थं न्यायालये आवेदनं कृतवन्तः यत् झेजियांग ऐकाङ्गः स्वस्य बकाया ऋणं दातुं न शक्नोति इति आधारेण तथा स्पष्टतया सॉल्वेन्सी इत्यस्य अभावः अस्ति।

न्यायालयेन ज्ञातं यत् झेजियांग ऐकाङ्गस्य दिवालियापनस्य कारणानि पूर्वमेव सन्ति, परन्तु तस्य पुनर्गठनमूल्यं पुनर्गठनस्य माध्यमेन पुनर्जन्मस्य सम्भावना च अस्ति अतः आवेदकस्य दिवालियापनपुनर्गठनस्य अनुरोधः कानूनीविनियमानाम् अनुपालनं करोति स्म न्यायालयेन झेजिआङ्ग ऐकाङ्ग इत्यस्य विरुद्धं दिवालियापनस्य पुनर्गठनस्य च आवेदनं स्वीकुर्वितुं निर्णयः दत्तः, यः इतः परं प्रभावी भविष्यति।

२०२४ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं झेजियाङ्ग-ऐकाङ्गस्य कुलसम्पत्तयः २.५१३ अरब युआन्, कुलदेयता १.५६२ अरब युआन्, शुद्धसम्पत्त्याः ९५१ मिलियन युआन् च आसीत्, यत् स्पष्टतया दिवालिया अस्ति


झेजियांग ऐकाङ्ग एसटी ऐकाङ्ग इत्यस्य होल्डिंग सहायककम्पनी अस्ति, यस्याः पंजीकृतपूञ्जी १.५ अरब युआन् अस्ति तथा च अस्य भुक्तिः १.०५ अरब युआन् अस्ति ), एसटी ऐकाङ्ग इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी ६४.४६%, यत्र झेनेङ्ग इलेक्ट्रिक पावर २०% भागं गृह्णाति ।

परन्तु एसटी ऐकाङ्ग इत्यनेन अद्यापि प्रासंगिकाः विषयाः न प्रकाशिताः।

अद्यैव २० नूतनाः इक्विटी-प्रकरणाः स्थगिताः अभवन्

चीनदेशे प्रथमा सूचीकृता फोटोवोल्टिकसहायककम्पनीरूपेण एसटी ऐकाङ्गः "नम्बर १ फोटोवोल्टिकसहायकसमूहः" इति नाम्ना प्रसिद्धः अस्ति तथा च वर्तमानकाले हुझौ, गन्झौ, सूझौ, झोउशान् इत्यत्र चत्वारि उच्च-दक्षता-कोशिकाघटक-उद्योगस्य निर्माण-आधाराः सन्ति

परन्तु यतः एसटी ऐकाङ्गस्य शेयरमूल्यं २० व्यापारदिनानि यावत् १ युआन् इत्यस्मात् न्यूनं अस्ति, तस्मात् प्रासंगिकविनियमानाम् अनुसारं कम्पनीयाः शेयर्स् सूचीकरणात् व्यापारात् च समाप्ताः भविष्यन्ति, तथा च जून १९ दिनाङ्कात् व्यापारः स्थगितः अस्ति

अन्तिमेषु वर्षेषु एसटी ऐकाङ्ग-नगरस्य निरन्तरं हानिः अभवत् । २०१९ तः २०२३ पर्यन्तं कम्पनीयाः शुद्धलाभः क्रमशः -१.६१२ अरब युआन्, १७.१५४८ मिलियन युआन्, -४०६ मिलियन युआन्, -८३३ मिलियन युआन्, -८२६ मिलियन युआन् च अभवत् । २०२४ तमे वर्षे प्रथमत्रिमासे तस्य शुद्धलाभः -२१३ मिलियन युआन् आसीत् ।

एसटी ऐकाङ्गस्य ८ जूनस्य घोषणायाः अनुसारं तस्य सहायककम्पनयः गन्झौ ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स टेक्नोलॉजी कं, लिमिटेड (अतः गन्झौ ऐकाङ्ग इति उच्यते), झेजियांग ऐकाङ्ग, तथा हुझौ ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स टेक्नोलॉजी कं, लिमिटेड (अतः हुझौ ऐकाङ्ग इति उच्यते) योजना अस्ति to कम्पनीयाः उच्च-दक्षता-सौर-कोशिका-मॉड्यूल-उत्पादन-रेखायाः अस्थायी-निरोधः कार्यान्वितः अस्ति

१३ जून दिनाङ्के एसटी ऐकाङ्ग इत्यनेन घोषितं यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी सुझोउ ऐकाङ्ग इत्यनेन कम्पनीयाः उच्चदक्षतायाः सौरकोशिकमॉड्यूलस्य उत्पादनपङ्क्तिः अस्थायीरूपेण स्थगितवती भविष्यति ३ मासाभ्यः अधिकं न भवति।

अन्येषु शब्देषु तस्य चतुर्णां प्रमुखानां उत्पादनानाम् आधारेषु त्रयः अस्थायीरूपेण उत्पादनस्य निलम्बनस्य घोषणां कृतवन्तः । अपि च प्रथमनिलामस्य विफलतायाः अनन्तरं गन्झौ ऐकाङ्ग्-नगरं नीलाम-मञ्चे स्थापितं ।

तदतिरिक्तं तियान्याञ्चा इदमपि दर्शयति यत् २०२४ तमस्य वर्षस्य जूनमासात् आरभ्य एसटी ऐकाङ्ग् अथवा तस्य सहायककम्पनीषु २० नवीनाः इक्विटी-फ्रीजाः अभवन् । तेषु सर्वाधिकं धनं सुझोउ ऐकाङ्गस्य १.५०८ अरब युआन् अधिकारहितं च अस्ति, यत् डेङ्गफेङ्गनगरीयजनन्यायालयेन जुलै २४ दिनाङ्कात् स्थगितम् अस्ति



मे २० दिनाङ्कपर्यन्तं एसटी ऐकाङ्गस्य भागधारकाणां संख्या २७६,८०० आसीत् ।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)