समाचारं

प्रकाशविद्युत्-दिग्गजाः शान्ततया बन्दद्वारेण सभां कृतवन्तः: अतीतं प्रति प्रत्यागमनं कठिनम् अस्ति, अस्माभिः शीघ्रमेव कार्यं कर्तव्यम्!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२०२४ तमस्य वर्षस्य प्रथमार्धे प्रकाशविद्युत्-उद्योगस्य विकाससमीक्षायाः समये च वर्षस्य उत्तरार्धस्य दृष्टिकोणस्य समये - विशिष्टः समयः २४ जुलै-मासस्य अपराह्णे आसीत्, केचन प्रकाश-उद्यमिणः वेन्झौ-नगरे "गुप्त" बन्द-द्वार-समागमं कृतवन्तः सभायां चर्चायाः केन्द्रं प्रकाशविद्युत्-उद्योगस्य वर्तमान-कठिनतायाः निवारणं कथं करणीयम् इति आसीत् ।

पिहितद्वारसमागमत्वात् सभायां कः उपस्थितः किं च विशेषतया उक्तम् इति अज्ञातम् । तथापि सम्मेलनस्थले कागदसमागमसामग्रीभ्यः अद्यापि वयं बहवः बृहत्पुरुषाणां नामानि द्रष्टुं शक्नुमः : नान कुन्हुई, गाओ जिफान्, ली झेन्गुओ, ली क्षियाण्डे, काओ रेन्क्सियन, चेन् गैङ्ग, लान् तियानशी...

अतः यद्यपि एषा बन्दद्वारसमागमः सार्वजनिककार्यक्रमे नासीत् तथापि प्रतिभागिनः सर्वे प्रमुखकम्पनीनां प्रतिनिधिः आसीत् । अवश्यं, Qiantanhao अनुमानं करोति यत् सिलिकॉन सामग्री तथा सिलिकॉन वेफर कम्पनीनां मुख्यनेतारः यथा Tongwei Co., Ltd., Daqo Energy, Xinte Energy, TCL Zhonghuan इत्यादीनां सिलिकॉन सामग्री तथा सिलिकॉन वेफर कम्पनीनां मुख्याः नेतारः वेन्झौ न आगताः, न च आगताः स्यात् सभायां भागं गृहीतवान्।

०१ स्थानीयसर्वकारः नाटके अत्यधिकं न प्रवृत्तः भवेत्

एषा सभा कियत् महत्त्वपूर्णा अस्ति ? यथा, LONGi Green Energy इत्यस्य अध्यक्षः Li Zhenguo इत्यनेन वेन्झोउ-नगरस्य विशेषयात्रा अपि कृता । यद्यपि झेङ्गुओमहोदयः सभायाः सर्वेषु सार्वजनिककार्यक्रमेषु न दृश्यते स्म तथापि जुलैमासस्य २४ दिनाङ्के रात्रिभोजसमये बहवः जनाः तं दृष्टवन्तः ।

जिन्कोसोलरस्य अध्यक्षः ली क्षियाण्डे दुर्लभतया एव विभिन्नेषु सामाजिकक्रियाकलापेषु भागं गृह्णाति वस्तुतः सः अस्मिन् बन्दद्वारे सभायां भागं ग्रहीतुं योजनां कुर्वन् आसीत् तथापि तस्य गमनात् पूर्वं अचानकं महत्त्वपूर्णः आधिकारिकः व्यवसायः आसीत्, अतः सः कम्पनीयाः उपाध्यक्षः कियान् जिंग् इत्यस्य नियुक्तिम् अकरोत् मिलित्वा वदन्तु। अस्याः समागमस्य अनन्तरमेव स्वमतानि सुझावानि च अधिकं प्रकटयितुं व्यापारयात्रायां स्थितः ली क्षियाण्डे विमाने स्वस्य मोबाईलफोने अपि लघुलेखं लिखितवान्

परदिने आयोजिते चीन-प्रकाश-विद्युत्-उद्योगस्य अर्धवार्षिक-सम्मेलने संघस्य मानद-अध्यक्षः वाङ्ग-बोहुआ अवदत् यत् -

"अस्माकं प्रकाशविद्युत्-उद्योगे वर्तमानस्थितिः अतीव गम्भीरा अस्ति। केवलं 'गम्भीर' इति वक्तुं पर्याप्तं नास्ति... मूल्येषु अत्यधिकं पतनं जातम्: सिलिकॉन-सामग्री-मूल्यानि मॉड्यूल-बोल-मूल्यानि च सर्वाणि पतन्ति, येन उद्यमाः स्वस्य हानिम् तीव्रताम् अवाप्नुवन्ति। इदं समग्रस्य उद्योगशृङ्खलायाः कृते हानिः अस्ति, यत् प्रकाशविद्युत्-इतिहासस्य दुर्लभं अपूर्वं च अस्ति अपि च प्रथमत्रिमासिकस्य तुलने द्वितीयत्रिमासे उद्यमानाम् हानिः वर्धिता अस्ति।”.

वाङ्ग बोहुआ इत्यनेन अपि उक्तं यत् चीन-प्रकाश-उद्योग-सङ्घस्य सूचना-प्रकाशनस्य गम्भीरतायाः कारणात् तस्य प्रतिवेदने प्रयुक्ताः आँकडा: सार्वजनिक-सूचना: सन्ति, तथा च वास्तविक-स्थिति: अपि अधिका गम्भीरा अस्ति!

यतः स्थितिः एतावता गम्भीरा अस्ति, अतः समायोजनस्य आवश्यकता वर्तते । परन्तु कथं समायोजनं कर्तव्यम् ? समायोजने कार्यक्षमतायाः न्यायस्य च सन्तुलनं कथं करणीयम् ? किं योग्यतमाः जीवितुं शक्नुवन्ति, समायोजनलक्ष्याणि च प्राप्तुं शक्यन्ते? बृहत्व्यापाराणां लघुव्यापाराणां च मतं, व्यवसायानां, सर्वकारस्य च मतं वस्तुतः न सुसंगतं भवति ।

अवगम्यते यत् २४ जुलै दिनाङ्के प्रकाशविद्युत् उद्यमस्य समापनद्वारसमागमे केचन भागं गृह्णन्तः उद्यमाः अवदन् यत् प्रकाशविद्युत् उद्योगस्य विकासप्रक्रियायां केचन स्थानीयसरकाराः प्रकाशविद्युत् उद्योगस्य विकासे अत्यधिकं संलग्नाः अभवन्, तेषां विकासं च अत्यन्तं बद्धवन्तः प्रकाशविद्युत् उद्योगं प्रति सरकारीप्रदर्शनं प्रति पिछड़ा उत्पादनक्षमतां निरुद्धं कर्तुं इच्छुकः। एतेन प्रत्यक्षतया पुरातनं पश्चात्तापं च उत्पादनक्षमतां स्वच्छं कर्तुं कठिनता भवति कारणं यत् एतेन कार्यप्रदर्शनं, रोजगारं, करराजस्वं च प्रभावितं भवति ।

तस्मिन् एव दिने एकस्मिन् सार्वजनिकमञ्चे पालकस्य अध्यक्षः लिन् जियानहुआ अस्य विषयस्य विषये वदन् कुण्ठितः आसीत् यत् यदि वयं उत्पादनक्षमतायाः एतत् दौरं स्वच्छं कर्तुम् इच्छामः तर्हि सर्वोत्तमः न्यायपूर्णः च उपायः अस्ति यत् एतत् विपण्यां त्यक्तव्यम्। स्थानीयसरकारैः किञ्चित् पश्चात्तापं उत्पादनक्षमता न रक्षितव्या, न च स्थानीयबैङ्कान् पूर्वमेव समस्यानां सम्मुखीभूतानां कम्पनीनां आयुः विस्तारयितुं बाध्यं कर्तव्यम् यदि वयं वास्तवमेव तत् विपण्यां त्यजामः तर्हि क्षमता अतीव शीघ्रं स्वच्छा भविष्यति।

02वर्तमानचक्रं आदर्शः भवितुम् अर्हति

भिन्न-भिन्न-कम्पनीनां, एकस्यामेव कम्पनीयाः अपि भिन्न-भिन्न-मताः भविष्यन्ति यत् एतत् प्रकाश-विद्युत्-पुनर्स्थापनस्य चक्रं भिन्न-भिन्न-समयेषु कियत्कालं यावत् भवति |. केचन जनाः एकदा चिन्तयन्ति स्म यत् एतत् अतीव द्रुतं भविष्यति, यतः ऐतिहासिकदृष्ट्या एवम् आसीत्, यदि सर्वं विपण्यां त्यक्तं चेत् अपि तथैव भविष्यति ।

कार्बन-धावकाः सहिताः केचन जनाः अतीव मन्दं मन्यन्ते यतोहि एतत् इदानीं नकआउट् नास्ति, अपितु रस्साकशी अस्ति । प्रथमं केचन स्थानीयसरकाराः उद्योगेषु निवेशं प्रबलतया प्रवर्तयन्ति स्म, उत्पादनक्षमतां वर्धयितुं अपि पदाभिमुखीभवन्ति स्म अधुना एते स्थानीयसरकाराः उत्पादनक्षमतां उद्धारयितुं विषयान् स्वहस्ते गृह्णन्ति।

ली क्षियाण्डे इत्यनेन कम्पनीयाः उपाध्यक्षं कियान् जिंग् इत्यस्मै बन्दद्वारेण आयोजिते सभायां भाषणं कर्तुं न्यस्तम् । अद्य रात्रौ जिन्कोसोलरस्य आधिकारिकवेइबो इत्यत्र ली क्षियाण्डे इत्यस्य विचाराः प्रकाशिताः। सटीकतायै कियन्तान्हाओ इत्यस्य अंशः यथा——

अप्रत्याशितपरिस्थित्या अहं वेन्झोउ-समागमं त्यक्तवान्, अद्यापि सहस्रशः माइलदूरे वायुस्य गम्भीरताम् अनुभवितुं शक्नोमि स्म पुष्पाणि प्रतिवर्षं समानानि भवन्ति, परन्तु "कठिनताः" प्रतिवर्षं भिन्नाः भवन्ति ।

संरचितचिन्तनेन संरचितव्यञ्जनेन च सर्वैः उद्योगस्य वर्तमानस्थितेः कारणानि पूर्णतया सारांशितानि सन्ति-स्थानीयसरकाराः पूंजी च नाटके अत्यधिकं प्रवृत्ताः सन्ति, पेटन्टस्य अनादरः, किमपि न कुर्वन्ति इति प्रौद्योगिकीकथानां अतिकथनं, नूतनाः विघटनकारिणः बहु कष्टं त्यक्तवन्तः, वैश्वीकरणविरोधी च कल्पितात् अधिकं भयंकरः अस्ति। ...किन्तु कथं विहितव्यं, कथं चिकित्सा कर्तव्या इति विषये तावत्पर्यन्तं कोऽपि विचारः न निर्मितः इति भाति। अयं उद्योगः कियत् कठिनः भवितुम् अर्हति ? अपि तु अहं स्वयमेव कतिपयान् प्रश्नान् पृष्टवान् -

  1. वर्तमानचक्रस्य आदर्शः भवितुं सज्जाः भवन्तु। इदं प्रतीयते यत् जिन्को दीर्घकालं यावत् युद्धाय सज्जः अस्ति। एतत् मतं वस्तुतः एकमासाधिकपूर्वं एसएनईसी इत्यत्र जिन्को इत्यस्य दृष्ट्या भिन्नम् अस्ति । तस्मिन् समये जिन्को इत्यस्य मतं आसीत् यत् विभिन्नानां प्रकाशविद्युत्कम्पनीनां नगदप्रवाहस्य स्थितिं गृहीत्वा प्रकाशविद्युत्पदार्थानाम् मूल्यं केवलं एकस्मिन् वा द्वयोः वा त्रैमासिकयोः तर्कसंगततां प्राप्स्यति इति अपेक्षा अस्ति अधुना दीर्घकालीनः युद्धः दिग्गजानां प्रकाशविद्युत्क्रीडकानां मध्ये सहमतिः अभवत्

  2. अतिरिक्तक्षमतां पुनः परिभाषयन्। भवतः घटकाः कियत् अपि सस्ताः सन्ति तथा च तेषां कार्यक्षमता शक्तिः च कियत् अपि उच्चा भवतु, भविष्ये यस्य उत्पादनक्षमतायाः आवश्यकता न भविष्यति सा अतिरिक्ता भविष्यति अतः भविष्ये कीदृशी उत्पादनक्षमता आवश्यकी भविष्यति। एतादृशी उत्पादनक्षमता आवश्यकी भवति यदि एषा स्थानीयतया उत्पादिता, हरितशक्त्या उत्पादिता, स्थानीयसेवादलैः समर्थिता, प्रकाशस्य भण्डारणस्य च एकस्थानसमाधानं भवति (एतत् सर्वदा सत्यम्। यत्किमपि विपण्यमागधां पूरयितुं शक्नोति तस्य उत्पादनक्षमता उत्तमः भवति। अन्यथा तत् व्यर्थम्। तस्य आवश्यकता कथं भविष्यति? ली क्षियाण्डे इत्यनेन उक्तं, स्थानीयविनिर्माणं, न्यूनकार्बनपदचिह्नं, सम्पूर्णसेवाव्यवस्था, व्यापकपरिदृश्यसमाधानं च)।

  3. यस्मिन् देशे प्रौद्योगिक्याः पेटन्ट-बाधाः भविष्यन्ति इति आशास्ति, तस्मिन् देशे प्रौद्योगिकी मुख्यधारायां भवितुं शक्नोति, तस्य अनुसरणं च समवयस्कैः कर्तुं शक्यते, बृहत्-परिमाणस्य पारिस्थितिकी-शृङ्खलायाः निर्माणं कृत्वा, तस्मात् अधिकं किफायती भवति इति अपि आशास्ति एषः वस्तुतः विरोधः एव । कथं पेटन्टस्य शक्तिशालिनः साधनस्य सदुपयोगः करणीयः यत् न केवलं पेटन्टनिवारकं निर्मातुं शक्यते, अपितु पेटन्टमुद्रीकरणस्य साक्षात्कारः अपि भवति, परन्तु तत्सह पेटन्टयुद्धानि परिहरितुं शक्यते, ये पक्षयोः कृते हानि-हानिः भवन्ति? पेटन्टप्राधिकरणं, सशुल्कप्राधिकरणं च सर्वोत्तमः विधिः भवितुम् अर्हति, परन्तु "मात्रं नमस्कारं विना तस्य उपयोगं कुर्वन्तु" इति अभ्यासस्य दृढदमनस्य समर्थनं कुर्मः । (Qiantanhao सर्वेभ्यः स्मारयितुम् इच्छति यत् एतत् प्रथमवारं भवितुमर्हति यत् जिन्को इत्यनेन पेटन्ट-विषयेषु सार्वजनिकरूपेण स्वस्य स्थितिः उक्तः। वस्तुतः यतः त्रिना सोलर-इत्यनेन पेटन्ट-युद्धानां एतत् दौरं प्रारब्धम्, तस्मात् जिन्को-जेए-सोलर-योः अपि एतादृशाः कम्पनयः सन्ति, येषां स्वामित्वं केषाञ्चन TOPCon-इत्यस्य स्वामित्वं वर्तते basic patents have been keeping a low profile दिग्गजः, अद्यतन-पेटन्ट-विवादानाम् प्रतिक्रियां स्पष्टतया संक्षिप्ततया च दत्तवान् यथा टेस्ला-प्रतिक्रियायाः विषये अहं निकटभविष्यत्काले विशेषलेखं लिखिष्यामि।)

  4. नाट्यगृहे केवलं द्वौ प्रकारौ स्तः, अभिनेतारः प्रेक्षकाः च निर्मातारः प्रेक्षकाः सन्ति अन्ये जनाः, ते अप्रासंगिकाः जनाः, उद्योगस्य शुद्धतां पुनः स्थापयितुं यथाशीघ्रं स्वच्छाः भवेयुः तथा च उद्यमस्य स्वायत्ततां ददातु। (इदं सजीवं रूपकम् अस्ति। कियन्तान्हाओ इत्यस्य मतं यत् अभिनेतारः प्रेक्षकाः च आपूर्तिः माङ्गं च भवन्ति। वस्तुतः अस्य नाटकस्य निर्देशकस्य अपि आवश्यकता वर्तते। निर्देशकः मञ्चस्य पृष्ठतः निवृत्तः भवितुमर्हति, मञ्चे व्यक्तिगतरूपेण प्रदर्शनं कर्तुं न शक्नोति। तथाकथितः "स्थानीयसर्वकारः मञ्चे प्रविशति" "नाटकम् अतीव गहनम्" इति तस्य अर्थः एव भवेत्। स्थानीयसर्वकारः मञ्चं स्थापयति, उद्यमानाम् प्रतिभां दर्शयितुं मञ्चं च प्रदाति, परन्तु ते व्यक्तिगतरूपेण मञ्चे न भवेयुः। अन्यथा नाटकं भविष्यति द्रष्टुं असम्भवः भवतु।)

  5. पश्चात्तापस्य उत्पादनक्षमतायाः उन्मूलनं निरोधं च त्वरितरूपेण कर्तुं, तत्सह कम्पनीभिः कृतानां लघुकार्याणां अतिशयोक्तिं कर्तुं कम्पनीभ्यः मा आह्वयन्तु अनुशंसितं यत् उद्यमिनः WeChat अनइन्स्टॉल कुर्वन्तु, Wifi अवरम्भयन्तु, "निर्लज्जाः, चिन्ता न कुर्वन्तु, मा भयं कुर्वन्तु, आत्मनः विश्वासं कुर्वन्तु", भवन्तः विजयं प्राप्नुयुः।

    (कियान्तन्हाओ अनुमानं करोति यत् ली क्षियाण्डे इत्यनेन उल्लिखितस्य "किञ्चित् कार्यवाही करणं" इत्यस्य अर्थः भवितुम् अर्हति यत् कम्पनयः परिचालनस्य आवश्यकतायाः आधारेण परिचालनदरं न्यूनीकरोति, अथवा परिचालनस्य आवश्यकतायाः आधारेण उत्पादनं, छंटनीम् इत्यादीनि अपि स्थगयन्ति। ननु, सचेतनतया सूचनां कटयितुं वास्तवमेव आवश्यकम्। . इदं उच्यते यत् यदि उत्पादनस्य विस्तारः भवति तर्हि उत्पादनस्य निलम्बनं भविष्यति, यदि वेतनवृद्धिः भवति तर्हि वेतनक्षयः वा वेतनबकाया अपि भविष्यति, यदि च नियुक्तिः भवति तर्हि परिच्छेदाः भविष्यन्ति सर्वेषां निगमव्यापारव्यवहारानाम् अतिव्याख्या वा अतिप्रवर्धनं वा न कर्तव्यं जानी-बुझकर स्थितिं प्रवर्धयितुं जनभावनायाः अपहरणं सुलभतया अपि च सामूहिकघटनायां परिणतुं शक्यते, येन कम्पनीयां धावनं भवति।

    कियन्तानहाओ इत्यस्य मतं यत् प्रकाशविद्युत्कम्पनयः प्रकाशविद्युत् उद्यमिनः च वास्तविकतायाः सामना अवश्यं कुर्वन्ति, तेषां हृदयं दृढं भवितुमर्हति, न तु काचहृदयम्, तथा च बाह्यमार्गदर्शनस्य कारणेन स्वकीयाः समस्याः न जनयन्ति। कथं शिशिरं व्यतीतव्यं, कथं शिशिरं व्यतीतव्यम्। अवश्यं यावत् संचारमाध्यमानां विषयः अस्ति, उत्पादननिलम्बनस्य, परिच्छेदस्य च विषये अतिशयोक्तिपूर्णानि वार्तानि न तु वस्तुनिष्ठरूपेण प्रतिवेदनं दातव्या। ) ९.

  6. नवीनता न केवलं प्रौद्योगिक्यां, अपितु संज्ञानस्य जागरूकतायाश्च निहितं यतः अस्माभिः बहिः गन्तव्यं, ततः भिन्नं मनोवृत्तिः, मुद्रा च बहिः गन्तव्यम्। विश्वासः भवतु, भवतः समीपे पूर्वमेव बहु चिप्स् अस्ति। (फोटोवोल्टिक-कम्पनयः विदेशेषु गन्तव्याः, परन्तु तेषां वियतनाम-शैल्याः त्रुटयः अवश्यं न करणीयाः। तदतिरिक्तं आपूर्तिशृङ्खला-सहकार्यस्य दृष्ट्या चीनीयकम्पनयः यदि एकत्र भवन्ति तर्हि निश्चितरूपेण अधिकं मूल्यवान् भवति। समूहरूपेण विदेशं कथं गन्तव्यम्, कथं समाधानं कर्तव्यम् इति risks, तत्र बहु ​​गृहकार्यं कर्तव्यम् अस्ति।)

०३ दीर्घकालीनदुःखः अल्पकालीनवेदनायाः अपेक्षया दुष्टतरः भवति


वाङ्ग बोहुआ इत्यनेन उक्तं यत् प्रकाशविद्युत् उद्योगः एतादृशं समयं प्राप्तवान् यदा तस्य समायोजनं करणीयम्, यतः उद्यमानाम् मध्ये भुक्तिबकायाः ​​त्रिकोणीयऋणस्य च जोखिमः वर्धमानः अस्ति कम्पनीषु एव नकदप्रवाहस्य जोखिमाः अपि सन्ति . यदि दीर्घकालं यावत् मूल्यानां व्ययात् न्यूनत्वस्य प्रवृत्तिः विकसिता भवति तर्हि उत्पादस्य वितरणं न भवति, उत्पादस्य गुणवत्ता अपि इत्यादयः प्रमुखाः जोखिमाः भवितुम् अर्हन्ति

वाङ्ग बोहुआ इत्यनेन उक्तं यत् उद्योगसमायोजने अल्पकालीनवेदनायाः अपेक्षया दीर्घकालीनवेदना अधिका भवति - प्रकाशविद्युत् उद्योगे सर्वाणि समस्यानि अपरिवर्तनीयानि भवितुं पूर्वं समायोजनं कार्यान्वितं कर्तव्यम्। अपि च, एतादृशः समायोजनः "लघुस्य अपेक्षया गुरुः, मन्दस्य अपेक्षया द्रुतः भवेत्" । यथा कथ्यते यत् गम्भीरप्रकरणेषु दृढौषधस्य आवश्यकता भवति।

वाङ्ग बोहुआ इत्यनेन अपि स्वीकृतम् यत् "अधुना उद्योगसमायोजनस्य तीव्रता वर्धिता अपि एतत् प्रकाशविद्युत्चक्रं बहु लघु न भवेत्। तथापि अस्माभिः यथासम्भवं गतिः कर्तव्या, अन्यथा उद्योगे प्रभावः केवलं अधिकाधिकः भविष्यति! " " .

अतः, वयं कथं "गम्भीरतापूर्वकं शीघ्रं च" समायोजनं कर्तुं शक्नुमः?

वाङ्ग बोहुआ इत्यनेन दर्शितं यत् पिछड़ा-उत्पादन-क्षमतायाः उन्मूलनं शीघ्रं कर्तुं उद्यमानाम् मध्ये विलयनं पुनर्गठनं च प्रोत्साहयितुं अस्माभिः एतत् सम्यक् कर्तुं केन्द्रीय-स्थानीय-सरकाराः, उद्यमाः, वित्तीय-संस्थाः च समाविष्टाः उपरितः अधः यावत् एकत्र कार्यं कर्तव्यम् |. एतेन उद्योगे बहु उतार-चढावः अपि च किञ्चित् अल्पकालीनवेदना अपि आनेतुं शक्यते, परन्तु तत् अवश्यं कर्तव्यम् ।


वाङ्ग बोहुआ इत्यनेन प्रकाशविद्युत्कम्पनीभ्यः अपि प्रोत्साहनं दत्तं यत् चीनदेशस्य प्रकाशविद्युत् उद्योगे वस्तुतः शीघ्रं समायोजनस्य लचीलापनं वर्तते इति ।

प्रथमं प्रकाशविद्युत् विद्युत् उत्पादनं वैश्विकं अनिवार्यम् अस्ति । भविष्ये एषा माङ्गल्याः बहु परिवर्तनं न भविष्यति। विपणः कस्यचित् उद्योगस्य आधारः भवति, विपण्यस्य समृद्धिः अपि कस्यचित् उद्योगस्य स्वस्थविकासस्य आधारः भवति ।

द्वितीयं, अस्माकं उद्योगः अतीव ठोसः अस्ति तथा च अस्माकं विश्वे अद्वितीयः सम्पूर्णतमः च औद्योगिकशृङ्खला अस्ति। अस्माकं प्रकाशविद्युत् अनुसंधानविकासः नवीनता च पूर्वं यथा आसीत् तथा नास्ति।

तृतीयम्, अस्माकं प्रकाशविद्युत् उद्योगस्य विषये अतीव मूल्यवान् वस्तु अस्ति यत् अस्माकं प्रमुखाः उद्यमाः सर्वे निजी उद्यमाः सन्ति। निजी उद्यमानाम् बृहत्तमानि लक्षणानि तेषां प्रबलं आन्तरिकजीवनशक्तिः, लचीलाः विकासरणनीतयः, द्रुतनिर्णयस्य गतिः च सन्ति । अतः अस्मात् बन्दद्वारसंगोष्ठीतः न्याय्यं चेत् सर्वेषां समायोजनविषये अपि सहमतिः निर्मितवती अस्ति ।

04दहलीजम् उत्थाप्य सजातीयप्रतियोगितायाः दुष्वृत्तात् बहिः गच्छतु

ऐक्सु कम्पनी लिमिटेड् इत्यस्य अध्यक्षः चेन् गैङ्ग इत्यस्य मतं यत् प्रकाशविद्युत् उद्योगः बहुस्फटिकीयतः एकस्फटिकीयपर्यन्तं एन-प्रकारस्य प्रौद्योगिक्याः यावत् तीव्रगत्या विस्तारितः अस्ति, उद्योगे अराजकता अपि उत्पन्ना अस्ति प्रायः उद्योगः परिपक्वः भवति चेत् बहवः नूतनाः प्रवेशकाः आगच्छन्ति, परन्तु वर्षणस्य, सञ्चयस्य च अभावः, येन सजातीयप्रतियोगिता तीव्रता भवति ।

प्रकाशविद्युत्कम्पनयः सजातीयप्रतिस्पर्धायाः दुष्वृत्तात् कथं बहिः गन्तुं शक्नुवन्ति?

चेन् गैङ्ग इत्यस्य मतं यत् प्रौद्योगिकी-नवीनता, ग्राहक-परिदृश्य-आवश्यकतानां गहन-अन्वेषणं च सजातीय-प्रतिस्पर्धायाः बहिः गन्तुं कुञ्जी अस्ति । ग्राहकपरिदृश्यानां गहनसंवर्धनस्य विषये एतत् जिन्को ली क्षियाण्डे इत्यस्य दृष्ट्या सह सङ्गच्छते ।

प्रकाशविद्युत्-यंत्रेषु सम्प्रति सजातीयप्रतिस्पर्धा वर्तते वस्तुतः गृहउपकरण-उद्योगे अपि एतादृशमेव चक्रं जातम् । यदा अव्यवस्थितविस्तारः भविष्यति तदा उद्योगस्य अधिका सीमा भविष्यति ये विपण्यनियमानाम् अवहेलनां कृत्वा अन्धरूपेण विस्तारं कुर्वन्ति ते तरङ्गैः प्रक्षालिताः भविष्यन्ति, तेषां मध्ये व्यवस्थिताः भविष्यन्ति। अवश्यं चिण्ट् न्यू एनर्जी लु चुआन् इत्यनेन सभायाः समये उक्तं यत् विद्युत् विपाकीय-एल्युमिनियम-उद्योगेन अतिरिक्त-उत्पादन-क्षमताम् अवशोषयितुं पूर्णं १५ वर्षाणि व्यतीतानि। अतः विलम्बस्य पूर्वं रोगस्य चिकित्सां कृत्वा उद्योगस्य सीमां उन्नतयितुं महत्त्वपूर्णम् अस्ति ।

प्रकाशविद्युत् उद्योगस्य उच्चगुणवत्तायुक्तविकासस्य विषये चेन् गैङ्ग इत्यनेन निम्नलिखितचत्वारि सुझावाः दत्ताः ।

प्रथमं बौद्धिकसम्पत्त्याधिकारस्य रक्षणं सुदृढं कर्तव्यम् : १.

नवाचारकर्तृणां अधिकारानां हितानाञ्च रक्षणाय नवीनतायाः भावनां उत्तेजितुं च बौद्धिकसम्पत्त्याः संरक्षणं प्रमुखं कारकम् अस्ति । बौद्धिकसम्पत्तिसंरक्षणकार्यस्य शीर्षस्तरीयं डिजाइनं सुदृढं कर्तुं, नवीनतायाः मार्गदर्शनं कर्तुं, नवीनतां प्रोत्साहयितुं, प्रमुखपरिवर्तनं कृत्वा नवीनतायाः रक्षणं कर्तुं, उद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं, अन्तर्राष्ट्रीयबौद्धिकसम्पत्त्याः प्रतियोगितायां पहलं प्राप्तुं च प्रासंगिकसरकारीविभागेभ्यः आह्वानं कुर्वन्तु ;

द्वितीयं बहुआयामी नवीनतां प्रोत्साहयितुं भवति : १.

निजी उद्यमाः वैज्ञानिकसंशोधनस्य नवीनतायाः च महत्त्वपूर्णं बलं भवन्ति, तेषां कृते लाभप्रदोद्योगेषु नवीनतायाः उत्तरदायित्वं स्कन्धे भवितुमर्हति प्रौद्योगिकी-नवीनीकरणस्य त्वरिततायै निजी-उद्यमानां कृते उत्तम-नीति-समर्थन-व्यवस्था निर्मातव्या, तथा च प्रौद्योगिकी, उपकरणं, प्रबन्धनम् इत्यादिभ्यः विविधपक्षेभ्यः नवीनतां प्रोत्साहयितव्या

तृतीयः उद्योगस्य अभिगममानकानां उन्नयनम् अस्ति : १.

वर्तमान समये उद्योगस्य मानकानि व्यवस्थितानि न सन्ति तथा च प्रवेशस्य सीमा न्यूना अस्ति सीमापार-उद्यमानां बहूनां संख्या सहजतया उद्योगे प्रवेशं करोति, तथा च अन्धनिवेशः सजातीयप्रतिस्पर्धां औद्योगिकक्रान्तिं च जनयति उद्योगप्रवेशदहलीजं न्यूनीकर्तुं शक्यते। स्तरं पुनरावृत्तिविस्तारं, उन्नत-उत्पादनक्षमता-निर्माणस्य मार्गदर्शनं, उद्योगस्य उच्चगुणवत्ता-विकासं च प्रवर्धयति;

चतुर्थं वितरणजालेषु निवेशं सुदृढं कर्तुं भवति : १.

वितरित-प्रकाश-विद्युत्-उपभोगः अद्यापि महत् दबावस्य सामनां कुर्वन् अस्ति

तदतिरिक्तं "समायोजनस्य" विषये सहमतिः स्थापयितुं अतिरिक्तं, सहभागिनः उद्यमिनः प्रकाशविद्युत्कम्पनयः कथं वैश्विकं गन्तुं शक्नुवन्ति इत्यादिषु विषयेषु गहनचर्चाम् अपि कृतवन्तः तेषां मतं यत् सामूहिककार्याणि करणीयाः, परन्तु विदेशेषु परिनियोजनं केन्द्रीकृतं न भवेत् तथा च समुचितरूपेण विकीर्णं कर्तुं शक्यते।

प्रकाशविद्युत्शृङ्खला अतीव लघुः भवति । प्रकाशविद्युत्पदार्थानाम् मूल्ये वित्तीयव्युत्पन्नानाम् प्रभावं दृष्ट्वा केचन कम्पनीभिः सुझावः दत्तः यत् प्रकाशविद्युत्पदार्थाः अत्यधिकं वित्तीयउत्पादाः न भवेयुः इति

postscript

"'अहं रात्रौ विलम्बेन वायुवृष्टिं शृणोमि, लोहस्य अश्वहिमशैलानां स्वप्नं च पश्यामि।' प्रकाशविद्युत् उद्योग..."

चिन्तसमूहस्य अध्यक्षस्य नान् कुन्हुई इत्यस्य सम्मेलने भाषणस्य एतत् प्रथमं वाक्यम् आसीत् । ननु अप्रत्याशितेन आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य अनेकेषां प्रकाशविद्युत्जनानाम् पुनरागमनयात्रायां बाधा अभवत् । यथानिर्धारितं कार्यं कर्तुं केचन सहकारिणः स्वविमानयानानि उच्चगतिरेलयानं परिवर्तयन्ति स्म, यद्यपि तेषां कृते सर्वं मार्गं स्थायिटिकटं भवति स्म । अयं तूफानः, यथा एतत् आकस्मिकं प्रकाशविद्युत्-पुनर्स्थापनं, उद्योगं अपूर्वसंकटं कृतवान् ।


प्रकाशविद्युत्पुरुषस्य मित्रमण्डलम्

अधुना, अहं शाङ्घाई-नगरं प्रति प्रत्यागच्छन्तीयां उच्चगति-रेलयाने उपविश्य अस्य सम्मेलनस्य क्रमणं, चिन्तनं च करोमि | बृहत्तमः भावः प्रकाशविद्युत्जनानाम् लचीलापनं, उत्साहः, परिश्रमः च अस्ति । एतत् उद्योगस्य कृते विश्वासस्य स्रोतः अस्ति ।

भारी दबावेन हानिषु च विगतदिनेषु कियन्तान्हाओ यस्य प्रत्येकस्य प्रकाशविद्युत्व्यक्तिस्य सम्पर्कं प्राप्तवान् सः अद्यापि ऊर्जायाः पूर्णः अस्ति । ते विविधस्थलानां मध्ये त्वरितम् आगत्य उद्यमिनः विशेषज्ञैः च दत्तस्य प्रत्येकस्य भाषणस्य विषये पूर्णं ध्यानं दत्तवन्तः । वाङ्ग बोहुआ इत्यस्य भाषणस्य समये जनाः अद्यापि स्वस्य मोबाईल-फोनम् उत्थाप्य पूर्ववत् छायाचित्रं अभिलेखं च गृहीतवन्तः... यथा अध्यक्षः वाङ्ग बोहुआ अवदत्, प्रकाश-विद्युत्-कम्पनीषु, मुख्यतया निजी-उद्यमेषु, असीमित-जीवन्तता वर्तते।

कियन्तान्हाओ इत्यस्य मतं यत् प्रकाशविद्युत्जनानाम् भावना वस्तुतः अस्माकं युगस्य सर्वाधिकं मूल्यवान् उद्यमशीलता भावना अस्ति: नवीनतायाः अनुसरणं, परिवर्तनं, दृढता, समर्पणं च आलिंगयितुं।

अयं लेखः अनेककारणात् संशोधितः पुनः प्रकाशितः च अस्ति । तत्र विवर्ताः सन्ति, सर्वे अवगन्तुं शक्नुवन्ति इति मम विश्वासः। किन्तु बन्दद्वारसमागमे चर्चा एव अस्ति किन्तु केचन विषयाः सन्ति येषां विषये उद्योगसङ्घः वा कम्पनयः सार्वजनिकरूपेण वक्तुं न उपयुक्ताः, परन्तु आन्तरिककार्यप्रतिवेदनेषु अधिकं समुचितरूपेण व्यक्ताः भवन्ति।

तथापि, माध्यमरूपेण, कियन्तान्हाओ कदाचित् किञ्चित् "अभिमानी" भवितुम् अर्हति: पश्चात्तापस्य उत्पादनक्षमतायाः उन्मूलनं त्वरितं कर्तव्यं, न केवलं रोगस्य चिकित्सायै, अपितु न्यूनातिन्यूनं तस्य क्षतिपूर्तिं कर्तुं।

अतः पश्चात्तापी उत्पादनक्षमता का अस्ति, कस्य स्वच्छता कर्तव्या? कियन्तान्हाओ इत्यस्य मतं यत् प्रशासनिक-आदेशानां उपयोगः कदापि निर्दिष्टुं न कर्तव्यः प्रशासनिक-आदेशाः अधिकतया सर्वेषु उद्यमानाम् उपरि प्रवर्तमानं सामान्यं मानकं निर्धारयितुं शक्नुवन्ति । पर्दापृष्ठे उत्पादनक्षमता कस्यापि विभागेन वा व्यक्तिना वा न निर्णीयते, अपितु विपणेन एव निर्णीयते ।

किञ्चित् माधुर्यं यत् अस्य लेखस्य लेखनप्रक्रियायां निर्माणारम्भस्य अनन्तरं हानिः इति ज्ञाताः केचन उत्पादनक्षमताः अद्यापि विस्तारिताः सन्ति, अग्निगर्ताः इति ज्ञायमानाः केचन बृहत् परियोजनाः अद्यापि प्रक्षेपिताः सन्ति वैसे, एते जनाः, एतासां परियोजनानां अनुमोदनं कुर्वन्तः प्रासंगिकाः विभागाः च किमर्थं नेत्रं पातयन्ति? तदतिरिक्तं एतेषां विविधानां विसंगतानां पृष्ठतः का कथा अस्ति ?

तूफानः आगच्छति, तूफानः आगच्छति। इदानीं त्वम् अत्र स्थित्वा किं बिभेषि ? कथं पश्यसि इन्द्रधनुषं वातवृष्टिं विना ।