समाचारं

गतरात्रौ जगत् उल्लासितम्! अमेरिकी-समूहाः सामूहिकरूपेण उच्छ्रिताः सन्ति, सुवर्णं च उच्छ्रितम् अस्ति!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


रात्रौ विलम्बेन अमेरिकी-समूहस्य भण्डारः उल्लासः अभवत् ।

अमेरिकादेशे नवीनतमः PCE इति रूपेण "महङ्गानि सूचकः यस्य विषये फेडरल् रिजर्वः सर्वाधिकं ध्यानं ददाति" इति रूपेण, आँकडा मूलतः अपेक्षायाः अनुरूपाः सन्ति ।सीएमई समूहस्य फेडवाच्-उपकरणस्य अनुसारं ३० दिवसीय-संघीय-निधि-दर-वायदाः सितम्बर-मासे फेड-व्याज-दरेषु ५० आधार-बिन्दुभिः कटौतीं कर्तुं सम्भावनायां तीव्रवृद्धिं सूचयन्ति

वार्ता प्रकटितस्य अनन्तरं अमेरिकी-समूहः सामूहिकरूपेण वर्धितः । समापनसमये त्रयः अपि प्रमुखाः स्टॉकसूचकाङ्काः १% अधिकं वर्धिताः आसन् ।


लोकप्रिय चीनी अवधारणा स्टॉक्स् सामान्यतया वर्धिताः, यत्र Xpeng Motors तथा NIO 3% अधिकं, Bilibili 2% अधिकं, Alibaba, Futu Holdings, Baidu च 1% अधिकं, JD.com, Pinduoduo, Vipshop, तथा ऐडौ कियी वेइबो च किञ्चित् उत्थितः।

सुवर्णरजतयोः अपि पूर्वदिनानां क्षयः विपर्ययः कृत्वा प्रबलतया उत्थितः ।


यूरोपे यूरोपस्य प्रमुखाः स्टॉकसूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन् जर्मनीदेशस्य DAX30 सूचकाङ्कः अस्मिन् सप्ताहे १.४% अधिकः सञ्चितः लाभः, अस्मिन् सप्ताहे १.५% अधिकः सञ्चितः लाभः; CAC40 सूचकाङ्कः १.२२% वर्धितः, अस्मिन् सप्ताहे सञ्चितलाभः साप्ताहिकः न्यूनता प्रायः ०.२% आसीत्, मूलतः प्रायः ०.७% वृद्धिः अभवत् ।


अमेरिकादेशः अन्यत् महत्त्वपूर्णं दत्तांशं प्रकाशयति

संयुक्तराज्ये तथाकथितः कोर-व्यक्तिगत-उपभोग-मूल्य-सूचकाङ्कः (PCE), यस्मिन् अस्थिर-खाद्य-ऊर्जा-वस्तूनाम् अपवर्जितम्, जून-मासे वर्षे वर्षे २.६% वर्धितः, यस्य तुलने २.५% अनुमानं, पूर्वमूल्यं २.६ च आसीत् % । जूनमासे कोर पीसीई मूल्यसूचकाङ्के मासे मासे ०.२% वृद्धिः अभवत्, तथा च ०.२% वृद्धिः भविष्यति इति अपेक्षा अस्ति ।

"फेडस्य सर्वाधिकं चिन्तितः महङ्गानि सूचकः" इति नाम्ना मूलतः अपेक्षायाः अनुरूपं आँकडा आसीत् ।

अस्मिन् विषये अमेरिकी वाणिज्यविभागस्य आर्थिकविश्लेषणस्य ब्यूरो शुक्रवासरे अवदत् यत् समग्रतया मूल्यदबावः न्यूनः भवति, येन आगामिसप्ताहे मिलित्वा फेडरल् रिजर्व-अधिकारिणः महङ्गानि २% लक्ष्यं प्रति गच्छन्ति इति विश्वासं वर्धयितुं साहाय्यं कर्तुं शक्नोति।

विश्लेषकः कैमरन् क्राइस् इत्यनेन उक्तं यत् अमेरिकी-पीसीई-मूल्यसूचकाङ्कः सामान्यतया अपेक्षायाः अनुरूपः आसीत्, परन्तु यथा पूर्वं उक्तं, केषाञ्चन संशोधनानाम् अनन्तरं मूल-आँकडानां वर्षे वर्षे परिवर्तनं अपेक्षितापेक्षया किञ्चित् अधिकम् आसीत् कोरसूचकाङ्कस्य नूतनस्तरः अपि अपेक्षितापेक्षया किञ्चित् अधिकः आसीत्, सर्वसम्मतपूर्वसूचनाम् अवलोक्य । आवासं विहाय मूलसेवाव्ययदत्तांशः भाकपाप्रतिवेदने तत्सम्बद्धदत्तांशवत् मृदुः नासीत्, मासे मासे ०.१९% वर्धितः । पूर्वमासस्य तदनुरूपं आकङ्कणं ०.१% तः ०.१८% यावत् संशोधितम् । सितम्बरमासे फेडस्य व्याजदरेषु कटौतीं कर्तुं दत्तांशः पर्याप्तः नास्ति, परन्तु फेडस्य पूर्वं वा २५ आधारबिन्दुभ्यः अधिकं वा दरं कटयितुं आवश्यकता अस्ति इति कोऽपि संकेतः नास्ति। बन्धकविपण्यं दुर्बलतर-आय/व्यय-आँकडानां प्रति प्रतिक्रियां ददाति स्यात्, यतः महङ्गा-दत्तांशः पर्याप्तं प्रबलः न दृश्यते यत् किमपि पुनः उत्थानस्य समर्थनं कर्तुं शक्नोति ।

अस्मिन् वर्षे व्याजदरेषु कतिवारं कटौती भविष्यति ?

बैंक् आफ् अमेरिका इत्यस्य अर्थशास्त्रज्ञाः अपेक्षां कुर्वन्ति यत् फेडः जुलैमासे नीतिदराणि स्थगयिष्यति तथा च महङ्गानि न्यूनीकर्तुं प्रगतिः पुनः स्थापिता इति संकेतं ददाति।

बैंकस्य अर्थशास्त्रज्ञाः एकस्मिन् टिप्पण्यां अवदन् यत् फेडः निकटभविष्यत्काले दरकटनस्य सम्भावनायाः विषये आशावादी अस्ति, परन्तु सेप्टेम्बरमासे दरकटनं पूर्वनिर्णयः इति संकेतं प्रेषयितुं असम्भाव्यम्।

बैंक आफ् अमेरिका अद्यापि मन्यते यत् फेडरल् रिजर्व् अस्मिन् दिसम्बरमासे एकवारं व्याजदरेषु कटौतीं करिष्यति तथा च तीव्र आर्थिकमन्दतायाः जोखिमस्य विषये अत्यधिकं चिन्तितः नास्ति। अर्थशास्त्रज्ञाः अवदन् यत्, "वयं मन्यामहे यत् आगामिनि दरकटनचक्रस्य विषये पुनः विपण्यम् अति आशावादी भवति।"

परन्तु ते अपि स्वीकृतवन्तः यत् सेप्टेम्बरमासस्य दरकटनम् अधुना तेषां आधाररेखायाः अपेक्षायाः समीपे एव अस्ति। ते अवदन् - "फेडतः एकः डोविश-स्थितिः, दुर्बलः जुलै-मासस्य नौकरी-रिपोर्ट् अथवा जून-सदृश-महङ्गानि-आँकडानां पुनरागमनं अस्माकं मनः परिवर्तयितुं शक्नोति। अपरपक्षे, एकः सशक्तः जुलै-मासस्य नौकरी-रिपोर्ट् तथा च असमान-महङ्गानि-आँकडा, तत्, उच्चैः सह युग्मितम् -than-consensus second-quarter GDP data, इत्यनेन फेडः सितम्बरमासस्य अनन्तरं यावत् दरकटनस्य विलम्बं कर्तुं शक्नोति।

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : पेंग किहुआ