समाचारं

मुख्यमशालः आकाशं प्रति उड्डीयते! पेरिस्नगरे उद्घाटनसमारोहः पटलं प्लावितवान्, तथा च मिनियन्स् "मोनालिसा" चोरितवन्तः! ओलम्पिकध्वजः उल्टा लम्बितः अस्ति?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


पेरिस् ओलम्पिकस्य उद्घाटनसमारोहः प्रचलति!


२७ जुलै दिनाङ्के बीजिंग-समये प्रातः १:३० वादने, पेरिस्-नगरे स्थानीयसमये २६ जुलै-दिनाङ्के सायं ७:३० वादने च २०२४ तमस्य वर्षस्य पेरिस्-ओलम्पिक-क्रीडायाः आधिकारिकरूपेण उद्घाटनं जातम् ।

अस्य ओलम्पिकक्रीडायाः उद्घाटनसमारोहे प्रायः ३,००,००० जनाः उपस्थिताः, १ कोटिभ्यः अधिकाः जनाः च लाइव् प्रसारणद्वारा तत् अवलोकितवन्तः । अस्य ओलम्पिकक्रीडायाः उद्घाटनसमारोहः अद्वितीयः आसीत् ।उद्घाटनसमारोहः पारम्परिकक्रीडाङ्गणे न, अपितु पेरिस्-नगरस्य सेन्-नद्याः मुक्तस्थाने एव अभवत् ।

तत्र आयोजिते उत्सवसमारोहे भागं ग्रहीतुं विश्वस्य सर्वेभ्यः क्रीडकाः प्रायः शतं क्रूज्-जहाजान् गृहीतवन्तः, पूर्वतः पश्चिमं यावत् ऑस्टर्लित्ज्-सेतुतः आरभ्य एफिल-गोपुरस्य परे पार्श्वे स्थितं ट्रोकाडेरो-चतुष्कं यावत् ६ किलोमीटर्-पर्यन्तं गत्वा प्रायः ४५ निमेषपर्यन्तं यावत् विमानयानस्य समये क्रीडकाः पूर्वतः पश्चिमपर्यन्तं मध्यपेरिस्-नगरात् गत्वा पेरिस्-नगरस्य बहवः महत्त्वपूर्णभवनानि दृष्टवन्तः । सेन्-नद्याः २०५ प्रतिनिधिमण्डलानि वहन्तः ८५ क्रूज-जहाजाः मञ्चः सन्ति, उद्घाटनसमारोहे भागं गृह्णन्तः क्रीडकप्रतिनिधिः अस्मिन् नाट्यगृहे नायकाः सन्ति

ओलम्पिकक्रीडायाः उद्घाटनसमारोहस्य मुख्यविषयाणि अवलोकयामः ।


एकः रहस्यमयः मुखौटाधारी मशालवाहकः पेरिस्-नगरस्य छतानि पारं गच्छति ।


गायकः ladygaga प्रदर्शनं करोति।


चीनदेशस्य प्रतिनिधिमण्डलं उपस्थितिम् अकरोत्।



पेरिस् ओलम्पिकपदकेषु विशेषतया एफिलगोपुरस्य मूललोहस्य उपयोगः भवति प्रत्येकं पदकस्य केन्द्रे एफिलगोपुरस्य लोहखण्डः निहितः भवति ।


"कार्मेन्" इत्यस्य अंशाः ।


दृश्ये एकः विशालः एलवी ब्राण्ड् पेटी आविर्भूतः ।


१९११ तमे वर्षे मोनालिसा-नगरस्य चोरीं पुनः स्थापयन्तु ।


निष्पद्यते यत् मिनियन्स् मोनालिसां चोरितवन्तः।


सेन्-नद्याः उपरि "अश्ववाहकाः" महिलाः ।



फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् पेरिस् ओलम्पिकस्य उद्घाटनस्य घोषणां कृतवान् ।


पेरिस् ओलम्पिकक्रीडायाः मुख्यः कड़ाही उष्णवायुबेलुनः अस्ति यः प्रज्वलितः भूत्वा आकाशं प्रति उड्डीयते ।




प्रसिद्धा गायिका सेलिन डायोन् गायति।


परन्तु केचन सावधानाः नेटिजनाः आविष्कृतवन्तः यत् यदा ओलम्पिकध्वजः उत्थापितः तदा ध्वजः उल्टा लम्बितः आसीत् ।


प्रथमदिने ७ स्वर्णपदकानि भविष्यन्ति

पेरिस ओलम्पिकक्रीडायाः चीनीयक्रीडाप्रतिनिधिमण्डले कुलम् ४०५ क्रीडकाः सन्ति, येषु मा लाङ्ग (टेबल टेनिस), क्वान् होङ्गचान् (गोताखोरी), वाङ्ग शुन् (तैरण), झू टिङ्ग (वॉलीबॉल), इत्यादि। एते क्रीडकाः ३० प्रमुखेषु स्पर्धासु, ४२ उपवस्तुषु, २३६ स्पर्धासु च स्पर्धां करिष्यन्ति।

२७ जुलै दिनाङ्के स्पर्धायां ७ स्वर्णपदकस्पर्धाः अभवन् । ते शूटिंग्, डाइविंग्, रोड् सायक्लिंग् (पुरुषाः, महिलाः), जूडो, स्केटबोर्डिङ्ग् इत्यादिभ्यः आयोजनेभ्यः आगच्छन्ति । तेषु चीनदेशस्य खिलाडी ताङ्ग शीन् २०:३० वादने महिलानां व्यक्तिगतमार्गसाइकिलयानसमयपरीक्षायां भागं गृह्णीयात्।


(जुलाई २७ दिनाङ्के स्वर्णपदकस्य आयोजनम्)

समग्रतया षड्घण्टायाः समयान्तरस्य कारणात् अस्मिन् ओलम्पिकक्रीडायां अधिकांशः कार्यक्रमः बीजिंगसमये १४:३० तः २२:०० वादनपर्यन्तं भविष्यति, प्रातःकाले एव कतिपयानि आयोजनानि भविष्यन्ति घरेलुदर्शकानां कृते अस्य ओलम्पिकस्य दर्शनस्य उत्तमः अनुभवः भविष्यति।

प्रेक्षकाः विलम्बितरात्रौ सिनेमागृहे उद्घाटनसमारोहं पश्यन्ति

अयं ओलम्पिकः प्रथमः ओलम्पिकक्रीडा अस्ति यत्र उद्घाटनसमारोहः, स्पर्धाः च सिनेमागृहेषु द्रष्टुं शक्यन्ते । पूर्वं चीन-चलच्चित्र-चाइना-चलच्चित्रम् (अतः परं "चीन-चलच्चित्रम्" इति उच्यते) बीजिंग-चलच्चित्रवितरण-शाखाना घोषितवती यत् ताइचुङ्ग-प्रसारण-दूरदर्शन-उपग्रह-कम्पनी-लिमिटेड्-इत्यनेन सह अनन्यसहकार्यं प्राप्तवान् पेरिस-ओलम्पिक-टीवी-कार्यक्रमः चीन-चलच्चित्र-नियुक्ति-प्रदर्शन-मञ्चस्य माध्यमेन सिनेमागृहेषु प्रदर्शितः, प्रदर्शितः च भविष्यति, यत्र देशस्य केषुचित् सिनेमागृहेषु मुख्यस्थानकस्य रोमाञ्चकारी-कार्यक्रमानाम् वास्तविकसमय-प्रसारणार्थं नियुक्ति-दर्शन-सेवाः प्रदास्यन्ति

चीनस्य चलच्चित्रस्य दूरदर्शनस्य च प्रासंगिकाः जनाः सिक्योरिटीज टाइम्स् ई कम्पनीयाः संवाददातृभ्यः अवदन् यत् चीनदेशस्य कुलम् ८०० सिनेमागृहाणि अस्मिन् समये ओलम्पिककार्यक्रमस्य प्रसारणे भागं गृह्णन्ति। मुख्यप्रसारणकार्यक्रमेषु टेबलटेनिस, बैडमिण्टन, गोताखोरी, वॉलीबॉल इत्यादयः कार्यक्रमाः सन्ति ये चलच्चित्रस्य अवधिः सह मेलम् कुर्वन्ति टिकटस्य मूल्यं मूलतः साधारणस्य चलच्चित्रस्य समानम् अस्ति

यत्र ओलम्पिकक्रीडा भविष्यति तत्र पेरिस्-नगरे बीजिंग-नगरात् ६ घण्टानां समयान्तरम् अस्ति । चीनदेशे उद्घाटनसमारोहे प्रातःकाले एव आसीत्, परन्तु गतरात्रौ क्रीडां द्रष्टुं उद्घाटिताः विविधस्थानेषु नाट्यगृहेषु अद्यापि उत्तम उपस्थितिः आसीत्

उदाहरणरूपेण शङ्घाई-नगरस्य याङ्गपु-मण्डलस्य चीन-चलच्चित्र-अन्तर्राष्ट्रीय-सिनेमा-भण्डारस्य टिकटस्य मूल्यं ५० युआन् अस्ति २०० तः अधिकैः जनानां सह, उपस्थितिः च प्रायः ५० % यावत् अभवत् ।


MOViE MOViE Cinema Qiantan Taikoo Li, Pudong New Area इत्यत्र स्थितं, टिकटस्य मूल्यं 95 युआन् यावत् अभवत् अपि उद्घाटनात् पूर्वं पूर्णतया बुकं कृतम् आसीत्।

सम्प्रति पुरुषाणां बास्केटबॉलदलस्य USA vs Serbia इति जुलै-मासस्य २८ दिनाङ्के, टेबल-टेनिस्-मिश्रित-युगलानां कांस्यपदक-क्रीडायाः + अन्तिम-क्रीडायाः च ३० जुलै-दिनाङ्के आरक्षणं उद्घाटितम् अस्ति, तथा च केषुचित् क्रीडासु पूर्वमेव उत्तमं उपस्थिति-दरं प्राप्तम् अस्ति


सम्पादकः पेङ्ग बो

प्रूफरीडिंग : पेंग किहुआ