समाचारं

द्वितीयत्रिमासे चीनस्य मोबाईलफोनविपण्यम् : विवो प्रथमस्थाने, ऑनर्, हुवावे च बद्धौ, एप्पल् च शीर्षपञ्चभ्यः बहिः पतति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ जुलै दिनाङ्के मार्केट् रिसर्च संस्थायाः Canalys इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् अस्मिन् वर्षे द्वितीयत्रिमासे मुख्यभूमिचीनस्य स्मार्टफोनबाजारः पूर्वत्रिमासे विभक्तिबिन्दुम् अनुभवित्वा अधिकं पुनः स्वस्थः अभवत्, यत्र वर्षे वर्षे १०% वृद्धिः अभवत् तथा च... ७ कोटि यूनिट् स्तरं प्रति प्रत्यागत्य।

प्रमुखनिर्मातृषु विवो इत्यस्य प्रेषणं वर्षे वर्षे १५% वर्धितम्, चीनीयविपण्यस्य शीर्षस्थाने पुनः आगत्य "६१८" ई-वाणिज्यस्य माङ्गं गृहीतवान्, विवो इत्यस्य प्रेषणं १३.१ मिलियनं यूनिट् यावत् अभवत् तथा च तस्य विपण्यभागः १९% यावत् अभवत्, यत् वर्षे वर्षे १ प्रतिशताङ्कस्य वृद्धिः अभवत् ।

रेनो १२ श्रृङ्खलायाः विमोचनेन ओप्पो ११.३ मिलियन यूनिट्-शिपमेण्ट्-सहितं द्वितीयस्थानं प्राप्तवान्, यत्र १६% मार्केट्-भागः, वर्षे वर्षे २ प्रतिशताङ्कः न्यूनः

ऑनर् इत्यनेन स्वस्य नूतना २०० श्रृङ्खला प्रकाशिता, यत्र १०.७ मिलियन यूनिट्-शिपमेण्ट्-सहितं तृतीयस्थानं प्राप्तम्, यत् वर्षे वर्षे ४% वृद्धिः अभवत्, परन्तु तस्य विपण्यभागः वर्षे वर्षे १ प्रतिशताङ्कं न्यूनीकृत्य १५% यावत् अभवत्

गतवर्षस्य चतुर्थे त्रैमासिके आरभ्य हुवावे द्रुतगतिना पुनर्प्राप्तिम् अकुर्वत्, परन्तु अस्मिन् वर्षे द्वितीयत्रिमासे अस्य मालवाहनस्य वृद्धिः मन्दतां प्राप्तवती, यत् प्रथमत्रिमासे ७०% तः ४१% यावत् अभवत्, यत्र १०.६ मिलियनं यूनिट् प्रेषितम् अस्ति विपण्यभागः १५% अस्ति ।

Xiaomi इत्यनेन SU7 कारस्य विमोचनद्वारा ब्राण्ड् एक्सपोजरं वर्धितम् अस्य लोकप्रियः K70 श्रृङ्खला तथा प्रमुखः 14 श्रृङ्खला निरन्तरं दृढं गतिं निर्वाहयति स्म, 10 मिलियन यूनिट् इत्यस्य शिपमेण्ट् इत्यनेन सह शीर्षपञ्चसु स्थानेषु प्रत्यागतवती, वर्षे वर्षे 17% वृद्धिः च अभवत् १४ % विपण्यभागः ।

एप्पल्-कम्पन्योः शिपमेण्ट्-क्रमाङ्कनं षष्ठस्थानं यावत् न्यूनीकृतम्, तस्य विपण्यभागः वर्षे वर्षे २% न्यूनः अभवत्, यत् विपण्यस्य १४% भागः अस्ति ।

ज्ञातव्यं यत् TechInsights इत्यनेन प्रकाशितस्य प्रथमत्रिमासे प्रतिवेदने एप्पल् १३.७% विपण्यभागेन शीर्षपञ्चभ्यः बहिः पतितः । तस्मिन् समये कैनालिस्-संस्थायाः आँकडानुसारं एप्पल्-कम्पनी १५% भागं स्वीकृत्य पञ्चमस्थाने आसीत्, तस्य प्रेषणं २५% न्यूनीकृतम् ।

ततः ६१८ तमस्य वर्षस्य पूर्वसंध्यायां एप्पल्-कम्पनी घरेलु-इतिहासस्य बृहत्तमं मूल्य-कटाहं कृतवान्, परन्तु वर्तमानकाले प्रचाराः अद्यापि एप्पल्-कम्पनी शीर्ष-पञ्चभ्यः बहिः पतनं निवारयितुं न शक्नुवन्ति ।


स्रोतः - नहरः

कैनालिस्-संशोधनप्रबन्धकः अम्बर् लियू इत्यनेन उक्तं यत् अस्मिन् वर्षे द्वितीयत्रिमासे चीनीयविपण्ये दीर्घकालं यावत् नष्टस्य द्वि-अङ्कीय-पुनरुत्थानस्य स्वागतं कृतम्, अस्मिन् त्रैमासिके पुनर्प्राप्तेः गतिः क्रमेण १२% वैश्विकस्तरस्य समीपं गता। परन्तु स्थूलदृष्ट्या वर्तमानसमग्रं उपभोगवातावरणं अद्यापि दबावेन वर्तते, निर्मातारः च विपण्यमागधां उत्प्रेरकरूपेण अधिकप्रोत्साहनपरिमाणानां उपयोगं कुर्वन्ति

सा मन्यते यत् अस्मिन् वर्षे "६१८" ई-वाणिज्य-शॉपिङ्ग्-महोत्सवः एकः मुख्यविषयः जातः यत् निर्मातारः पूर्ववर्षेभ्यः पूर्वं प्रचार-चक्रं आरभ्य प्रचार-प्रयत्नाः वर्धयितुं ई-वाणिज्य-मञ्चैः सह सहकार्यं कृतवन्तः, येन किञ्चित्पर्यन्तं माङ्गल्याः पुनर्प्राप्तिः प्रवर्धितवती . अफलाइनचैनलस्य दृष्ट्या हुवावे, शाओमी इत्यादीनां पारिस्थितिकीतन्त्रस्य लाभयुक्ताः निर्मातारः स्वस्य अफलाइनचैनलविन्यासं गभीरं कुर्वन्ति तथा च चैनलसाझेदारानाम् एकं विस्तृतं जालं विस्तारयन्ति येन तेषां उत्पादानाम् विक्रय-एड-ऑन्-दरं वर्धयितुं शक्यते यत्र मोबाईल-फोनः, पारिस्थितिकी-उपकरणाः, तथा च... वाहनम् ।

कैनालिस्-संस्थायाः शोधविश्लेषकः लुकास् झोङ्ग् इत्यनेन अपि उक्तं यत् स्थानीयनिर्मातृभिः मार्केट्-नेतृत्वं प्रदर्शितम् अस्ति, इतिहासे प्रथमवारं मुख्यभूमि-चीनी-बाजारे शीर्ष-पञ्च-आसनानि च स्थापितानि सन्ति अन्तिमेषु वर्षेषु चीनीयनिर्मातृणां उच्चस्तरीयरणनीतयः दृढतया कार्यान्वयनेन स्थानीयआपूर्तिशृङ्खलासाझेदारैः सह गहनसहकार्यं च क्रमेण सॉफ्टवेयर-हार्डवेयरयोः परिणामान् प्राप्तवान् अपरपक्षे एप्पल् चीनीयविपण्ये विकासस्य दबावस्य सामनां कुर्वन् अस्ति तथा च स्वस्थसूचीं प्राप्तुं सक्रियरूपेण कार्यं कुर्वन् अस्ति तथा च खुदरामूल्यानां स्थिरतां सुनिश्चित्य चैनलसाझेदारानाम् लाभान्तरस्य रक्षणं कर्तुं प्रयतते।

“मध्यमतः दीर्घकालीनपर्यन्तं चीनस्य उच्चस्तरीयविपण्ये ओप्पो, ऑनर, विवो इत्यादयः चीनीयब्राण्ड्-संस्थाः उपभोक्तृशिक्षायां, जनरेटिव-एआइ-इत्यस्य अनुप्रयोगे च अग्रणीः सन्ति चीनविपण्ये कुञ्जी भविष्यति "सः विश्लेषितवान्।"

कैनालिस्-क्लबस्य वरिष्ठविश्लेषकः टोबी झू इत्यनेन उक्तं यत् यद्यपि द्वितीयत्रिमासे वृद्धिः दर्शयति यत् विपण्यं क्रमेण सामान्यं भवति तथापि एजन्सी अद्यापि अस्मिन् वर्षे चीनीयविपण्यस्य प्रदर्शनार्थं मध्यमैक-अङ्कस्य पुनर्प्राप्तेः अपेक्षां निर्वाहयति। वर्धमानं तीव्रप्रतिस्पर्धायाः सम्मुखीभवनं, स्वस्थसञ्चालनं, सफलतापूर्वकं नवीनता च वर्षस्य उत्तरार्धे निर्मातृणां मुख्यविषयः भविष्यति।

"वर्षस्य उत्तरार्धे त्रीणि प्रमुखाः प्रवृत्तयः विपण्यसंरचनायाः प्रभावं करिष्यन्ति। प्रथमं, हुवावे उपभोक्तृभ्यः हार्मोनियमओएस नेक्स्ट् इत्यस्य अन्तर्गतं होङ्गमेङ्ग-देशीयं अनुप्रयोग-पारिस्थितिकीतन्त्रं आनयिष्यति, एण्ड्रॉयड्-आइओएस-इत्यादीनां मोबाईल-सञ्चालन-प्रणालीनां निर्माणं करिष्यति। द्वितीयं, विभिन्नाः निर्मातारः निर्माणं त्वरयन्ति of their own AI Infrastructure, self-developed models and application ecology will serve as the core driving force for local market अन्ते, स्थानीयबाजारे भयंकरप्रतिस्पर्धायाः कारणात् विदेशेषु विस्तारं प्राप्तुं निर्मातृणां तात्कालिकता अपि प्रकाशिता अस्ति ब्राण्ड्-संस्थाः २०२४ तमे वर्षे विदेश-विपण्येषु नूतनानि सफलतानि प्राप्नुयुः । " इति सः अवदत् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।