समाचारं

हेसाई टेक्नोलॉजी इत्येतत् एसएआईसी जनरल् मोटर्स् इत्यनेन लिडार् इत्यस्य सामूहिकं उत्पादनार्थं निर्दिष्टम् अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी व्यापक रिपोर्ट] 26 जुलाई दिनाङ्के समाचारानुसारं लिडारनिर्माता हेसाई टेक्नोलॉजी इत्यनेन अद्य घोषितं यत् सः एसएआईसी जनरल् मोटर्स् इत्यनेन सह महत्त्वपूर्णं सहकार्यं प्राप्तवान् अस्ति तथा च एसएआईसी जनरल् मोटर्स् इत्यस्य भविष्यस्य मॉडल् कृते एटी श्रृङ्खलायाः कार-ग्रेड् दीर्घदूरपर्यन्तं लिडार् प्रदास्यति .


चित्र स्रोत प्राच्य आई.सी

SAIC General Motors इत्यस्य योजना अस्ति यत् 2024 तः 2025 पर्यन्तं 12 नवीन ऊर्जा मॉडल् प्रक्षेपणं करिष्यति, यत्र बहुप्रतीक्षितं Alton शुद्धविद्युत् मॉडलं तथा PHEV स्मार्ट इलेक्ट्रिक प्लग-इन हाइब्रिड् मॉडल् इत्यस्य नूतना पीढी च अस्ति बुद्धिमान् संजालसंपर्कस्य तरङ्गे एसएआईसी जनरल् मोटर्स् इत्यस्य नूतनपीढीयाः सुपर-सहायक-वाहन-प्रणाली क्रमेण तस्य मॉडल्-विविध-ब्राण्ड्-मध्ये प्रयुक्ता भविष्यति, तथा च उपयोग-परिदृश्यानां विस्तृत-परिधिं पूरयितुं अधिक-उच्च-अन्त-बुद्धिमान्-सहायक-वाहनचालन-कार्यं प्रारब्धं भविष्यति .

यतः हेसाई प्रौद्योगिक्याः २०२२ तमे वर्षे बृहत्-परिमाणेन सामूहिक-उत्पादनं वितरणं च आरब्धम्, तस्मात् तस्याः प्रमुख-उत्पादः एटी१२८ लिडार्-इत्यनेन २०२४ तमे वर्षे प्रथमत्रिमासे सफलतया प्रक्षेपणार्थं कतिपयानां लोकप्रिय-यात्री-माडलानाम् सहायता कृता ३५०,००० यूनिट् अतिक्रान्तवान् अस्ति . तदतिरिक्तं हेसाई प्रौद्योगिक्याः अन्तर्राष्ट्रीयप्रसिद्धानां वाहनब्राण्ड्-समूहानां यथा ऑडी, फोर्ड-इत्यस्य च चीनीय-संयुक्त-उद्यमैः सह लिडार्-सामूहिक-उत्पादन-सहकार्यं अपि प्राप्तवती अस्ति

नवीनतमवित्तीयप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे हेसाई-प्रौद्योगिक्याः ३६ कोटि-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, कुल-लिडार्-वितरण-मात्रा च ५९,१०१ यूनिट्-पर्यन्तं प्राप्तम्, यत् वर्षे वर्षे ६९.७% वृद्धिः अभवत् तेषु एडीएएस-उत्पादानाम् वितरणस्य मात्रा ५२,४६२ यूनिट् आसीत्, वर्षे वर्षे ८६.१% वृद्धिः, रोबोटाक्सी-व्यापारस्य एडीएएस-व्यापारस्य च संयुक्तं सकललाभमार्जिनं ३८.८% यावत् अभवत्