समाचारं

यु मिन्होङ्ग् तथा डोङ्ग युहुई इत्येतयोः विच्छेदस्य पर्दापृष्ठे

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.नील मीडिया हुइये द्वितीय संस्करण |

अन्ततः यु मिन्होङ्ग्, डोङ्ग युहुई च विभक्तौ ।

अधुना एव प्राच्यचयनेन घोषितं यत् डोङ्ग युहुई इत्यनेन कम्पनीयाः समेकितसम्बद्धस्य संस्थायाः वरिष्ठप्रबन्धनस्य च रूपेण कार्यं न कर्तुं निर्णयः कृतः अस्ति इस्तीफा डोङ्ग युहुई इत्यस्य करियर-महत्वाकांक्षायाः, अन्येषु व्यवसायेषु निवेशस्य च कारणेन अस्ति व्यक्तिगतसमयव्यवस्थाः 25 जुलाई 2024 तः प्रभावी भविष्यति।

तस्मिन् एव काले ओरिएंटल सेलेक्शन् ७६.५८५५ मिलियन युआन् इत्यस्य विचारेण यूहुई पीर् इत्यस्य १००% भागं डोङ्ग युहुइ इत्यस्मै विक्रीणीत ।


स्पष्टतया वक्तुं शक्यते यत् इतः परं ओरिएंटल सेलेक्शन्, यूहुई पीर् च द्वौ स्वतन्त्रौ कम्पनीौ भविष्यतः ये परस्परं स्पर्धां कुर्वन्ति।

पक्षद्वयं सर्वथा भग्नम् अभवत् ।

दीर्घकालीनवेदना अल्पकालीनवेदनायाः अपेक्षया दुष्टा भवति

यद्यपि विपण्यप्रतीतिः अतीव आकस्मिकः अस्ति तथापि गुप्तरूपेण पूर्वमेव संकेताः सन्ति ।

विषये परिचितजनानाम् अनुसारं गतवर्षस्य दिसम्बरमासे पीयर विद हुई इत्यस्य स्थापनायाः अनन्तरं बाह्यदबावेन प्राच्यचयनस्य अन्तः प्रायः सर्वेषु व्यवसायेषु डोङ्ग युहुई इत्यस्य प्राथमिकता दत्ता अस्ति।

यु मिन्होङ्गस्य "प्राच्यचयनभागधारकाणां मित्राणां कृते एकं मुक्तपत्रम्" इति ग्रन्थे अपि अस्य विषयस्य उल्लेखः कृतः ।

युहुई, युहुई पीरिंग् च स्वकार्यं समये एव कर्तुं शक्नुवन्ति इति सुनिश्चित्य मम समन्वयेन वयं शीघ्रमेव युहुई पीरिंग् कम्पनीं पञ्जीकरणं कृतवन्तः कतिपयेषु दिनेषु वयं युहुई पीरिंग् इत्यस्य कृते सहस्राधिकवर्गमीटर् अधिकं कार्यालयस्थानं मुक्तवन्तः ., प्रायः ६० जनानां परिपक्वदलस्य आयोजनं कृतवान्, वेण्डिंग् प्रणाली, पैलेटसप्लाई तथा च बहूनां उपकरणानां सुविधानां च समर्थनं प्रदत्तवान् ।

अनेन हुई पीर् इत्यस्य तीव्रविकासः अभवत् ।

पश्चात् डोङ्ग युहुई हुई इत्यनेन सह लाइव् प्रसारणकक्षे प्रकटितवान् यत् संकीर्णस्थानस्य कारणात् गोदामः नमूनाभिः परिपूर्णः अस्ति, नूतनानां उत्पादानाम् प्रक्षेपणार्थं स्थानस्य आवश्यकतां पूरयितुं न शक्नोति इति

ततः परं जुलैमासे हेहुई तृतीयतलं, प्रायः २१०० वर्गमीटर् क्षेत्रफलं च कृत्वा बीजिंग-देशस्य झोङ्गगुआनकुन्-नगरस्य अन्तर्जालवित्तकेन्द्रं गतः

एतस्य च यु मिन्होङ्ग् इत्यनेन अपि दृढतया समर्थनं कृतम् अस्ति।

यू मिन्होङ्गस्य खुले पत्रस्य अनुसारं हेफेई पीयर इत्यस्य नूतनकार्यालयस्थानस्य आवश्यकता आसीत्, साइट् अन्वेषणं, लेनदेनवार्तालापः, कार्यक्षेत्रसज्जा च सर्वं न्यू ओरिएंटल एसेट् इत्यस्य व्यावसायिकदलेन सम्पन्नम् आसीत् निर्माणकालस्य लघुकरणाय ते दिवसरात्रौ कार्यं कृतवन्तः यथानिर्धारितं कार्यं सम्पन्नं कुर्वन्तु। अधुना युहुई पीयर दलं कार्यं कर्तुं नूतनक्षेत्रे गतः अस्ति तथा च सर्वे कर्मचारी अलङ्कारस्य गुणवत्तायाः वातावरणस्य च विषये अतीव सन्तुष्टाः सन्ति।


एतेन ज्ञायते यत् Yu Minhong तथा Dongfang Selection He Hui इत्यस्य पूर्णतया समर्थनं कुर्वन्ति ।

विषये परिचितानाम् अनुसारं प्रशंसकाः वदन्ति स्म यत् डोङ्ग युहुई इत्यस्य कार्यालयं पूर्वं अतीव लघु आसीत्, येन प्राच्यचयनस्य उपरि निरन्तरं दबावः आसीत् अधुना डोङ्ग युहुई इत्यस्य कार्यालये शॉवररूमः अपि अस्ति।

तस्मिन् एव काले संसाधनानाम् असन्तुलनस्य कारणात् डोङ्गफाङ्ग चयनस्य स्वस्य व्यवसायः अनिवार्यतया प्रभावं प्राप्स्यति, तथा च बाह्यदबावस्य स्थितिः न सुधरति एकदा तथाकथितायाः श्वश्रूः "डोङ्ग युहुई इत्यनेन अन्यायः कृतः" इति उक्तम् अद्यापि विवादः एव भविष्यति।

परन्तु एतेषु बहवः विवादाः पूर्णतया धारणीयाः न भवेयुः ।

विषये परिचितानाम् अनुसारं डोङ्ग युहुई यथा बहिःस्थजनाः कल्पयन्ति तथा दयालुः नास्ति इति वक्तुं शक्यते यत् सः किञ्चित् हरितचायः अस्ति। कम्पनीविरुद्धेषु अनेकेषु विवादेषु कदाचित् डोङ्ग युहुई उत्थाय सम्पूर्णतया व्याख्यातुं शक्नोति, तत्र समस्या न भविष्यति, परन्तु डोङ्ग युहुई प्रतिक्रियायां सक्रियः नास्ति कतिपयेषु विषयेषु अपि डोङ्ग युहुई कम्पनीयां "अन्यायः" इति स्वस्य प्रतिबिम्बं निर्यातयितुं अपि अभिप्रायं धारयितुं शक्नोति ।

यथा, एकस्मिन् लाइव प्रसारणे डोङ्ग युहुई इत्यनेन बीजिंग-नगरे गृहं क्रीतवन् इति प्रकाशितम्, तस्य गृहस्य धनं च यु मिन्होङ्ग् इत्यनेन तस्मै ऋणं दत्तम्, यत् तस्य प्रति एकप्रकारस्य दयालुता आसीत्

एतस्य व्याख्या डोङ्ग युहुई इत्यस्य प्रशंसकैः कृता यत्, एतादृशस्य विशालस्य एंकरस्य कृते, अस्माभिः एतावत् विक्रयणं योगदानं कृतम्, तथा च यू हुई इत्यनेन गृहं क्रेतुं यु मिन्होङ्ग इत्यस्मात् धनं ऋणं ग्रहीतव्यम् आसीत्, प्राच्यचयनम् अतीव दूरं गतः।

परन्तु तस्मिन् समये परिचितानाम् जनानां मते तस्मिन् समये यू मिन्होङ्ग् तथा ओरिएंटल स्क्रीनिङ्ग् इत्येतयोः द्वयोः अपि डोङ्ग युहुइ इत्यस्मै तत्कालीनस्य कम्पनीयाः भागैः सह दशकोटिरूप्यकाणि वास्तविकं धनं दत्तम् वस्तुतः डोङ्ग युहुई इदानीं बीजिंग-नगरे, क्षियान्-नगरे च विलासपूर्णानि गृहाणि क्रीतवन्तः भवेत्, कम्पनीयाः अन्तः वा स्वस्य व्यक्तिगतजीवने वा, डोङ्ग युहुई सुपर-एंकरस्य उपचारस्य पूर्णतया आनन्दं प्राप्तवान् अस्ति । परन्तु "ऋणं" इति तस्य अभिप्रायः केवलं एकशब्दान्तरेण समग्रं बाह्यरूपं भावः च स्वाभाविकतया सर्वथा भिन्नः भवति ।

एतेन अधिकं प्राच्यचयनस्य विषये एव बहु दबावः जातः, यू मिन्होङ्गतः प्राच्यचयनस्य लंगरपर्यन्तं, जनमतपक्षतः व्यापारपक्षपर्यन्तं, एतेन महती कष्टं जातम्।

बाजारस्य दृष्ट्या वर्तमानस्य प्राच्यचयनस्य कृते डोङ्ग युहुई इत्यनेन सह विच्छेदः निश्चितरूपेण हानिः अस्ति, तेषां प्रबलवेदना भविष्यति इति अपरिहार्यम्। पूंजीविपण्यं पूर्वमेव पादैः मतदानं कृतवान्, ओरिएंटल झेन्क्सुआन् इत्यस्य अमेरिकी-समूहः विपण्यस्य उद्घाटनात् पूर्वं पतितः ।


परन्तु परिस्थित्या परिचितानां जनानां मते वर्तमानस्थित्या यु मिन्होङ्गस्य द्वितीयः विकल्पः न भवति दीर्घकालीनवेदना अल्पकालीनवेदनायाः अपेक्षया दुष्टा भवति। वर्तमानः डोङ्ग युहुई डोङ्गफाङ्ग चयनस्य भारः जातः, नकारात्मकः इक्विटी अपि इति वक्तुं शक्यते । यू मिन्होङ्ग्, ओरिएंटल स्क्रीनिङ्ग् इत्येतयोः द्वयोः अपि हुई इत्यनेन सह चलनेन पर्याप्तं लाभः न प्राप्तः । अतः सम्पूर्णतया विच्छिद्य प्रवृत्तिच्छेदनं श्रेयस्करम् ।

वर्तमानघोषणानुसारं विगतषड्मासेषु हेहुई पीर् इत्यस्य कुलशुद्धलाभः १४ कोटिः अभवत् ।

यु मिन्होङ्गस्य मते : १.

मया संचालकमण्डलं पारिश्रमिकसमित्याः च निश्छलतया अनुरोधः कृतः, तेषां सहमतिः च प्राप्ता यत् ट्रैवल विद फै इत्यस्य सर्वाणि शुद्धलाभानि युहुई इत्यस्मै प्रदातुं शक्नुवन्ति। तस्मिन् एव काले युहुई हुई पीयर इत्यनेन अपेक्षितं इक्विटी क्रयधनं धारयति, अहं च सूचीकृतकम्पनीनां नियमानाम्, कम्पनीयाः नियमानाम् अनुपालनेन च भुगतानस्य व्यवस्थां करोमि

अन्येषु शब्देषु, डोङ्ग युहुई हेफेई पीयरस्य शुद्धलाभस्य १४ कोटि युआन् हर्तुं शक्नोति, तस्मात् ७६.५८५५ मिलियन युआन् इत्यस्य उपयोगं हेपेई पीयरस्य इक्विटी कृते डोङ्गफाङ्ग चयनं दातुं शक्नोति


तदनन्तरं डोङ्ग युहुई ७६.५८५५ मिलियन युआन् चालूसम्पत्त्याः मूल्यं युक्तां कम्पनीं प्राप्स्यति, तथैव खाते प्रायः ७० मिलियनं नकदं अवशिष्टं भविष्यति । सारतः विगतषड्मासेषु ओरिएंटल सेलेक्शन् इत्यनेन वाकिंग विद हुई इत्यस्मात् किमपि लाभः न प्राप्तः अधुना कम्पनीयाः सह मिलित्वा एतत् सर्वं डोङ्ग युहुई इत्यस्मै निःशुल्कं दत्तम् अस्ति।

विषये परिचितानाम् मते एतत् डोङ्गफाङ्ग चयनस्य असहायः कदमः अपि भवितुम् अर्हति । किन्तु पूर्वं द्वयोः पक्षयोः मध्ये हितवितरणस्य स्पष्टपरिभाषा नासीत्, तथा च पीर् विद हुई इत्यस्य संचालने प्रबन्धने च डोङ्ग युहुई सर्वदा प्रबलस्थाने एव अस्ति इदानीं यदा कम्पनी लाभः च डोङ्ग युहुई इत्यस्मै दत्तः अस्ति तदा कम्पनीयाः दृष्टिकोणात् अतिरिक्तं यू मिन्होङ्गः अपि व्यक्तिगतदृष्ट्या किञ्चित् शान्तिं शान्तिं च अन्वेष्टुम् इच्छति। विगतषड्मासेषु यावत्कालं यावत् यू मिन्होङ्गः डोङ्ग युहुई इत्यस्य लाइव् प्रसारणकक्षे दृश्यते स्म, प्राच्यचयनस्य लाइव् प्रसारणकक्षे इत्यादिषु गच्छति स्म, तावत्पर्यन्तं सर्वविधं ताडनं भवति स्म, अन्तर्जालद्वारा सः अपि उत्पीडितः भवति स्म भङ्क्ते ।

कुटुम्बात् अपरिचितेभ्यः

बाह्यलोकस्य दृष्टौ ते चिरकालात् "परिवारः" एव सन्ति ।

मासस्य आरम्भे यु मिन्होङ्ग् इत्यनेन स्वस्य डौयिन् खाते "कृपया युवानां कृते अधिकं स्थानं ददातु" इति भिडियो लेखः स्थापितः यत् "भवन्तः यथापि न्यायं कुर्वन्ति चेदपि अहं शान्तिपूर्णेन मनसा स्वीकुर्वितुं शक्नोमि" इति, परन्तु सः सर्वेभ्यः प्रार्थितवान् "प्राच्यचयनस्य उपरि आक्रमणं न कर्तुं तथा "हुई इत्यनेन सह चलति कोऽपि लंगरः" यतः "ते अद्यापि बालकाः वर्धन्ते" तथा च समृद्ध्यर्थं प्रेमस्य परिचर्यायाः च आवश्यकता वर्तते।

वस्तुतः यदा लघुनिबन्धकाण्डेन शिरःलंगरस्य प्राच्यचयनस्य प्रबन्धनस्य च आन्तरिकविग्रहाः अग्रे आगताः तदा आरभ्य एषः दरारः अचिकित्सितः इति नियतः इव आसीत्

तस्य घटनायाः अनन्तरं यू मिन्होङ्ग् इत्यनेन डोङ्ग युहुइ इत्यस्मै पुनः ओरिएंटल स्क्रीनिङ्ग् इत्यत्र आमन्त्रणं कृतम्, यत्र सः कैमरे पुरतः स्वविलोकनं कृत्वा सर्वं कथयति स्म । डोङ्ग युहुई इत्यनेन उक्तं यत् सः तृणवत् बहिः जगतः तूफानस्य सम्मुखः अस्ति । यु मिन्होङ्गः स्वस्य मुद्रां अतीव न्यूनं कृतवान्, अस्मिन् काले डोङ्ग युहुइ इत्यस्मै चायं जलं च योजयति स्म, यत् तस्य विजयाय अतीव स्पष्टम् आसीत् । परन्तु तस्मिन् एव काले सः सजीवप्रसारणे सन डोङ्ग्क्सु इत्यस्य योगदानस्य विवरणमपि दत्तवान् पुनः पुनः इदं प्रतीयते स्म यत् सन डोङ्ग्क्सु इत्यस्मै पर्याप्तं मुखं दत्तम्।

परन्तु उत्तमः समयः दीर्घकालं न स्थापितः ।

इदानीं प्रतीयते यत् तस्मिन् समये ते न विच्छिन्नाः अपि ते पूर्वमेव अविभाज्यः आसन्।

विगतषड्मासेषु प्राच्यचयनस्य यूहुई-प्रणाल्याः च द्वयोः प्रणाल्याः संतुलनं, समन्वयं च अन्वेष्टुं यु मिन्होङ्गः उत्तमं समाधानं प्राप्तुं न शक्तवान्

जनवरीमासे वाक् विद फै इत्यस्य स्थापनायाः अनन्तरं प्राच्यचयनस्य डोङ्ग युहुई इत्यस्य च हितविषये विवादः बहिः जगतः ध्यानस्य केन्द्रं भवति

उत्पादचयनस्य कारणात्, एंकर-पङ्क्तिः, अथवा लाइव-प्रसारण-कक्षस्य स्थलस्य कारणात् अपि उभयतः प्रशंसकानां मध्ये शब्दयुद्धं भवितुम् अर्हति

यथा, एकदा डोङ्ग युहुई हुइ इत्यनेन सह लाइव् प्रसारणकक्षे एकं निश्चितं प्रकारस्य घटं परीक्षितुम् इच्छति स्म, परन्तु यदा सः तत् परीक्षितुम् इच्छति स्म तदा कॅमेरा-बहिः कर्मचारी अवदत् यत्, "ओरिएंटल सेलेक्शन् तत्रैव तस्य उपयोगं करोति, परन्तु" इति ते इदानीं प्राप्तुं न शक्नुवन्ति।" अतः श्वश्रूः कार्यं कृतवन्तः। .

डोङ्ग युहुई अपि एकस्मिन् संग्रहालये लाइव प्रसारणस्य समये फिल् लाइट् प्रज्वलितवान्, तस्य लाभं गृहीत्वा केचन ओरिएंटल सेलेक्शन् प्रशंसकाः ताडयितुं आरब्धवन्तः...

एतेन यु मिन्होङ्ग् इत्यस्य अपि प्रभावः अभवत् । एप्रिलमासे "हेनान् संस्कृतिः पर्यटनं च लाइव् ब्रॉडकास्ट्" इति घटनायाः कारणात् वाकिंग विद हुई इत्यस्य प्रशंसकाः यू मिन्होङ्गस्य डोङ्ग युहुई इत्यस्य लाइमलाइट् चोरयितुं अभिप्रायस्य विषये प्रश्नं कृतवन्तः अन्ते यू मिन्होङ्ग्, डोङ्ग युहुई च एकस्मिन् समये मञ्चं त्यक्त्वा व्याख्यातुं शक्नुवन्ति स्म घटना स्पष्टतया।

यु मिन्होङ्गः बहु दबावं अवश्यं सहितवान्, सः अपि प्रत्यक्षतया स्वीकृतवान् यत् -

यद्यपि यू हुई मम च मध्ये संचारः अद्यावधि किमपि बाधां विना एव अभवत् तथापि जटिलजनमतविवादाः, गुप्तप्रयोजनयुक्तानां कतिपयानां बलानां मार्गदर्शनेन, अफवानाञ्च सह, प्रत्यक्षतया डोङ्गफाङ्गचयनस्य, हुई सह चलनस्य च मध्ये विरक्ततां जनयन्ति स्म तस्मिन् एव काले अहं स्वयं जनमतस्य ज्वारस्य मध्ये गभीरं संलग्नः आसम्, निरन्तरं आक्रमणं च कलङ्कितं च अभवम्, यु हुई अपि बहुधा अयुक्ताः आरोपाः, हानिः च प्राप्नोत्, अद्यपर्यन्तं च एषा स्थितिः वर्तते

एकत्र स्थातुं अपेक्षया सम्पूर्णतया पृथक् भवितुं श्रेयः। अन्ततः यु मिन्होङ्ग् इत्यनेन एतत् विकल्पं कृतम् ।

डोङ्ग युहुई इत्यनेन अपि प्रतिक्रिया दत्ता यत् -

"वर्तमानस्य वास्तविकस्थितिं विकासयोजनां च विचार्य द्वयोः पक्षयोः मैत्रीपूर्णपरामर्शानां सर्वसम्मत्यानिर्णयानां च अनन्तरं हेहुई पीयर इति कम्पनी इतः परं स्वतन्त्रतया कार्यं कर्तुं आरभेत। बन्दरगाहस्य आशीर्वादं विना हेहुई पीर् अद्यतः आरभ्यते। वयं नौकायानं कुर्मः विशालसमुद्रे एव।भविष्यत् अप्रत्याशितम् अस्ति, अतः वयं केवलं सर्वोत्तमं कर्तुं शक्नुमः।"

आम्, अद्य प्रभृति मार्गः आकाशं प्रति उद्घाट्यते, सर्वे एकपार्श्वे गच्छन्ति।


एकदा एकस्मिन् वार्तालापप्रदर्शने डोङ्ग युहुई इत्यनेन स्पष्टतया उक्तं यत्, "अहं वस्तूनि विक्रेतुं बहु प्रतिरोधकः अस्मि। अहं तथ्यतः सत्यं अन्वेषयामि। अद्यापि अहम् अस्य कार्यस्य आनन्दं न लभते।

अधुना यथार्थतया एकलः डोङ्ग युहुई प्रतिरोधं कर्तुं न शक्नोति स्यात् । किन्तु रात्रौ एव ये सत्यं वक्तुं शक्नुवन्ति स्म ते एकस्मिन् नौकायां न आसन् । कालः अन्ते सर्वं सिद्धं करिष्यति।