समाचारं

पोर्शे इत्यनेन स्वस्य नूतनस्य शुद्धविद्युत् केयेन-प्रोटोटाइपस्य आरम्भस्य घोषणा कृता, ततः मुख्यकार्यकारी ओबेर्मेउ इत्यनेन उक्तं यत् एतत् "नवमानकं निर्धारयिष्यति" इति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] २६ जुलै दिनाङ्के समाचारानुसारं जर्मनीदेशस्य विलासिताकारनिर्मातृकम्पनी पोर्शे इत्यनेन घोषितं यत् तस्य अग्रिमपीढीयाः केयेन एसयूवी शुद्धविद्युत्माडलं प्रक्षेपयिष्यति, शुद्धविद्युत्केयेनप्रोटोटाइप् इत्यस्य प्रथमसमूहस्य अनावरणं च कृतम् अस्ति पोर्शे-क्लबस्य मुख्यकार्यकारी ओबरमौग्-इत्यनेन पत्रकारसम्मेलने उक्तं यत् शुद्ध-विद्युत्-केयेन-इत्यनेन विद्युत्-एसयूवी-विभागे नूतनानां मानकानां पुनः परिभाषा भविष्यति ।


चित्र स्रोत प्राच्य आई.सी

पोर्शे इत्यनेन उक्तं यत् चतुर्थपीढीयाः केयेन नूतनस्य ८००वी पीपीई मञ्चस्य उपयोगं करिष्यति, यस्मिन् नवीनतमं उच्च-वोल्टेज-प्रणाली, पावरट्रेन, चेसिस्-प्रौद्योगिकी च एकीकृत्य भविष्यति कम्पनी विद्युत्करणस्य क्षमतायाः उपयोगं कृत्वा केयेन इत्यस्य कार्यक्षमतां उपयोक्तृअनुभवं च व्यापकरूपेण सुधारयिष्यति।

रूपेण शुद्धविद्युत् केयेन विद्यमानस्य मॉडलस्य अधिकांशं डिजाइनतत्त्वं धारयिष्यति इति अपेक्षा अस्ति, परन्तु पृष्ठभागस्य खिडकी आधिकारिकविमोचनपर्यन्तं रहस्यस्य भावः निर्वाहयितुम् विशेषरूपेण डिजाइनेन छद्मवेषस्य स्टिकरेण आंशिकरूपेण आच्छादितम् अस्ति

पोर्शे इत्यस्य शुद्धविद्युत् केयेन इत्यस्य कार्यक्षमतायाः महती अपेक्षा अस्ति, विशेषतः चार्जिंगवेगः, स्थिरता, कार्यक्षमता, दैनिकवाहनप्रदर्शनं च नूतनकारः पोर्शे इत्यस्य उच्चगुणवत्तामानकानां पूर्तिं करोति इति सुनिश्चित्य शुद्धविद्युत्केयेन-प्रोटोटाइप्-प्रथम-समूहेन विश्वे कोटि-कोटि-किलोमीटर्-पर्यन्तं मार्ग-परीक्षणं आरब्धम्, यत्र विभिन्नेषु चरम-जलवायु-स्थितौ परीक्षणं च अस्ति

पोर्शे-क्लबस्य मुख्याधिकारी ओबेर्मो इत्यनेन अपि प्रकटितं यत् शुद्धविद्युत् केयेन-इत्यस्य २०२६ तमे वर्षे आधिकारिकतया विपण्यां प्रारम्भः भविष्यति इति अपेक्षा अस्ति । अतः पूर्वं पोर्शे-कम्पनी स्वस्य विद्युत्-उत्पाद-पङ्क्तिं अधिकं विस्तारयितुं शुद्ध-विद्युत्-७१८-स्पोर्ट्स्-कारं प्रक्षेपणं कर्तुं योजनां करोति ।

पोर्शे इत्यस्य एतत् सामरिकं कदमः न केवलं पर्यावरणसंरक्षणस्य प्रतिबद्धतां प्रदर्शयति, अपितु विद्युत्वाहनक्षेत्रे कम्पनीयाः गहनविकासस्य चिह्नं भवति शुद्धविद्युत् केयेनस्य प्रक्षेपणेन सह पोर्शे उच्चस्तरीयविद्युत् एसयूवी-बाजारे महत्त्वपूर्णस्थानं धारयिष्यति, उपभोक्तृभ्यः अधिकविकल्पान् च प्रदास्यति इति अपेक्षा अस्ति