समाचारं

शेन् इत्यस्य लण्डन्-सूची-योजना ध्यानं आकर्षयति, एफसीए-सङ्घस्य सख्त-संवीक्षणस्य सामनां करोति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निम्नलिखित सामग्री फाइनेन्शियल टाइम्स् इत्यस्मात् अनुवादिता अस्ति उल्लङ्घनस्य विलोपनस्य च कृते क्षमायाचना।

अधुना ब्रिटिश-वित्तीय-टाइम्स्-पत्रिकायाः ​​अनुसारं शेन्-महोदयस्य लण्डन्-नगरस्य सूचीकरणयोजना व्यापकं ध्यानं आकर्षितवती अस्ति, ब्रिटिश-वित्तीय-आचरण-प्राधिकरणस्य (FCA) कठोर-परीक्षायाः सामनां कुर्वन् अस्ति वकिलाः अवदन् यत् योजनायाः अनुमोदनस्य तौलनं कुर्वन् एफसीए-संस्थायाः निगमशासनशक्तिकेन्द्रत्वेन यूके-देशस्य प्रतिष्ठायाः व्यावसायिकगन्तव्यस्थानत्वेन आकर्षणस्य च सन्तुलनं करणीयम् भविष्यति।

२००८ तमे वर्षे स्थापितः अधुना सिङ्गापुरे मुख्यालयं विद्यमानः अयं ऑनलाइन-फैशन-विक्रेता अद्यैव एफसीए-समित्याः समक्षं गोपनीयदस्तावेजान् प्रस्तौति येषु तस्य यूके-प्रारम्भिक-सार्वजनिक-प्रस्तावः (IPO) योजना प्रचलति।

यद्यपि शेनस्य वित्तपोषणस्य नवीनतमः दौरः कम्पनीं ६६ अरब डॉलरस्य विशालं मूल्यं ददाति तथापि तस्य लण्डन्-सूचीकरणं ब्रिटिश-वित्तीय-विपण्याय वरदानं भविष्यति, परन्तु प्रतिष्ठा-जोखिमान् अपि आनेतुं शक्नोति

विधिसंस्थायाः सीएमएस इत्यस्य इक्विटी-पूञ्जी-बाजारस्य प्रमुखः अलस्डेर् स्टील् इत्यनेन उक्तं यत् एफसीए "समीचीननिर्णयस्य कृते अतीव केन्द्रितः भविष्यति" इति । सः अपि अवदत् यत् - "प्रक्रियायां ते दुर्बलनिर्णयस्य परिणामान् अपि अवगमिष्यन्ति, भवेत् तस्य आलोचना अनुपयुक्तकम्पनीं सूचीकृत्य अन्यथा उत्तमकम्पनीं सूचीकरणं न कृत्वा दोषी भवति वा।

अस्मिन् वर्षे न्यूयॉर्कनगरे सूचीकरणस्य योजनां परित्यज्य शेन् इत्यस्य लण्डन्नगरे आईपीओ-निर्णयः अभवत् । अस्य कदमस्य पृष्ठतः कारणं चीन-अमेरिका-देशयोः मध्ये वर्धमानः तनावः अस्ति, येन सूचीकरणप्रक्रिया प्रभाविता भवितुम् अर्हति ।

फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारे कार्यकारी अध्यक्षः डोनाल्ड ताङ्गः अवदत् यत् यदा कम्पनी स्वस्य आईपीओ विषये निर्णयस्य प्रतीक्षां कुर्वती अस्ति, तदा पर्यावरणस्य, सामाजिकस्य, शासनस्य (ईएसजी) मानकानां उच्चतरसंवीक्षणस्य निवारणाय २० कोटि यूरो कोषं प्रारब्धवती अस्ति फैशन उद्योगे अपशिष्टसमस्या। कम्पनी हाङ्गकाङ्ग-देशे सूचीकरणस्य विकल्पान् अपि अन्वेषयति ।

स्टीवर्ट्स् लॉ फर्मस्य मुकदमानां वकिलः फ्रांसिस्का बग् इत्यस्याः कथनमस्ति यत् "शेन इत्यस्याः परिभ्रमणकोषस्य स्थापनायाः घोषणा स्थायिरूपेण फैशन-उद्योगस्य प्रति स्वस्य प्रतिबद्धतां प्रदर्शयितुं सकारात्मकं कदमम् अस्ति। तथापि एतत् शेन् इत्यस्य कृते यदा भवति तदा यूके-आवश्यकतानां पूर्तिं न करोति वा न पूरयति सूचीबद्धाः सन्ति।

शेन् इत्यनेन उक्तं यत् एषः कोषः कम्पनीयाः "अधिकं स्थायित्वं उत्तरदायी च फैशन-उद्योगस्य निर्माणार्थं सततं प्रयत्नानाम्" भागः अस्ति, अन्यब्राण्ड्-परित्यक्तसामग्रीणां उपयोगः इत्यादीनां अन्यकम्पनीनां उपक्रमानाम् अपि ईंधनं दास्यति इति च अवदत्

लण्डन्-नगरे सूचीकृतानां कम्पनीनां संख्या २००८ तमे वर्षे चरमपर्यन्तं प्रायः ४०% न्यूनीभूता अस्ति । लण्डन्-स्टॉक-एक्सचेंज-डीलोजिक्-संस्थायाः आँकडानुसारं २०१५ तः २०२० पर्यन्तं वैश्विक-आईपीओ-मध्ये केवलं ५% भागः यूके-देशे एव अभवत् ।

FCA इत्यस्य सूचीकृतकम्पनीनां "निवेशकहानिः" इत्यस्मात् रक्षणार्थं व्यापकदायित्वम् अस्ति तथा च सूचीकृतकम्पनीनां निगमशासनस्य प्रकटीकरणं आवश्यकम् अस्ति ।

परन्तु वकिलाः अवदन् यत् एफसीए इत्यस्य कार्यक्षेत्रात् परं विधायी उल्लङ्घनस्य अन्वेषणशक्तिः वा प्रवर्तनशक्तिः नास्ति, यथा आधुनिकदासताकानूनम् अथवा करकायदानानि, तथा च एफसीए निवेशकानां हानिम् आधारीकृत्य सूचीकरणं अङ्गीकुर्वति इति अतीव दुर्लभं भविष्यति।

"एफसीए किञ्चित् दुविधायां वर्तते यतोहि एतत् अधिकं व्यावहारिकं वाणिज्यिकं च भवितुम् अर्हति, परन्तु समानरूपेण, वयं अस्माकं निगमशासनमानकान् अपि निर्वाहयितुम् इच्छामः" इति एकः इक्विटी पूंजीबाजारस्य वकीलः अवदत् यत् सः अजोडत् यत् शेन् इत्यस्य आईपीओ "क भविष्ये FCA कृते महती सम्पत्तिः।" भवान् कथं कार्यं करोति इति महत्त्वपूर्णम्।”

FCA -समीपे औपचारिकसूची-अनुरोधं प्रस्तूयात् पूर्वं, कम्पनी पात्रतायाः पत्रं प्रस्तौति यत् सा सूचीकरणाय किमर्थं उपयुक्ता इति निर्धारयिष्यति, प्रायः निवेशकानां आवश्यकतानुसारं वित्तीय-अन्य-मुख्य-सूचनाः समाविष्टं मसौदा-प्रोस्पेक्टस् वा अन्यं सूचीकरण-दस्तावेजं वा भवति एते दस्तावेजाः आवेदकानां औपचारिकसूचीकरणानुरोधात् पूर्वं FCA इत्यनेन सह प्रासंगिकसमस्यानां समाधानं कर्तुं शक्नुवन्ति।

वकिलाः वदन्ति यत् यदा FCA सूचीकरणं असफलं भविष्यति इति वदति तदा प्रायः कम्पनयः प्रक्रियातः निवृत्ताः भवन्ति, "लण्डन्नगरे सूचीकरणस्य अस्माकं तत्कालं योजना नास्ति" इत्यादिभिः वचनैः प्रतिक्रियां दातुं प्रयतन्ते

ट्रेवर्सस्मिथस्य वरिष्ठः भागीदारः कॉर्पोरेट् वकीलः एण्ड्रयू गिलेन् अवदत् यत् "यदि सफलः भवति तर्हि शेन् इत्यादिः विशालः उच्चस्तरीयः अन्तर्राष्ट्रीयः आईपीओ यूके-विपण्यं महत्त्वपूर्णं प्रवर्धनं प्रदास्यति। तथापि यदा कम्पनीयाः योग्यतायाः आकलनस्य विषयः आगच्छति तदा द एफसीए FCA इत्यस्य निगमशासनमानकानां पूर्तये, अनुपालने च निरन्तरं शेनस्य क्षमतायाः विषये विचारः करणीयः।"

तस्य प्रतिक्रियारूपेण एफसीए, शेन् च द्वौ अपि सम्भाव्यसूचीकरणस्य विषये टिप्पणीं कर्तुं अनागतवन्तौ ।