समाचारं

जुकरबर्ग् - एआइ-विषये अमेरिका-देशः चीन-देशात् कतिपयवर्षेभ्यः अग्रे अस्ति इति विचारः अवास्तविकः अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकसंजालः Qi Qian] 23 जुलाई दिनाङ्के स्थानीयसमये फेसबुकस्य मूलकम्पनी Meta इत्यनेन नूतनं आर्टिफिशियल इंटेलिजेन्स (AI) ओपन सोर्स मॉडल् "Llama 3.1" इति विमोचितम् तस्मिन् एव दिने ब्लूमबर्ग् इत्यनेन प्रकाशितस्य साक्षात्कारप्रतिवेदने मेटा-सीईओ जुकरबर्ग् इत्यनेन एआइ-ओपन सोर्स मॉडल् चीनीयकम्पनीभिः शोषणं भविष्यति इति कथनस्य खण्डनं कृतम् सः अवदत् यत् ये मन्यन्ते यत् एआइ-क्षेत्रे अमेरिका-देशः चीन-देशात् कतिपयवर्षेभ्यः अग्रे अस्ति इति ते "अवास्तविकाः" सन्ति, प्रौद्योगिकी-नाकाबन्दी च प्रौद्योगिकी-विकासे बाधां जनयिष्यति इति।

साक्षात्कारे जुकरबर्ग् इत्यनेन उक्तं यत् लामा ३.१ इत्येतत् अद्यपर्यन्तं कम्पनीद्वारा प्रारब्धं "अत्यन्तं उन्नतं" एआइ ओपन सोर्स मॉडल् अस्ति, तस्य उपयोगः च कर्तुं शक्यतेOpenAIगूगल इत्यादिप्रतियोगिनां समानमाडलेन सह तुलनीयम्।

जुकरबर्ग् इत्यनेन उक्तं यत् मेटा इत्यस्य एआइ निवेशः विशालः अस्ति, तथा च लामा ३ मॉडल् इत्यनेन एतावता कम्प्यूटिंग् शक्तिप्रशिक्षणार्थं "शतशः कोटिरूप्यकाणि" व्ययितानि, भविष्ये च तस्य व्ययः अधिकः भविष्यति इति अपेक्षा अस्ति "भविष्यत्काले अरबौ डॉलरं भविष्यति" इति सः अवदत्, परन्तु मेटा अद्यापि एआइ "शस्त्रदौड" इत्यस्मिन् निवेशं कर्तुं इच्छति।

"मम विचारेण एतादृशी स्थितिः अस्ति यत्र अधुना बहवः कम्पनयः अतिनिर्माणं कुर्वन्ति, यदा च भवन्तः पश्चात् पश्यन्ति तदा भवन्तः चिन्तयन्ति यत् 'अहो, वयं सर्वे सम्भवतः वास्तवतः यत् किमपि कृतवन्तः तस्मात् अधिकं अरब-अरब-डॉलर्-रूप्यकाणि व्ययितवन्तः'" इति जुकरबर्ग् अवदत्, परन्तु "On the अन्यपक्षे, वस्तुतः, अहं मन्ये ये सर्वे कम्पनयः निवेशं कुर्वन्ति ते तर्कसंगतनिर्णयान् कुर्वन्ति यतः एकदा भवन्तः पृष्ठतः पतन्ति तदा भवन्तः आगामिषु १० तः १५ वर्षेषु महत्त्वपूर्णप्रौद्योगिकीषु निपुणतां प्राप्तुं न शक्नुवन्ति।

जुकरबर्ग् इत्यस्य मते सर्वेषां निवेशानां समाप्तेः अनन्तरं मेटा लामा इत्यस्य पृष्ठतः प्रौद्योगिकीं निःशुल्कं जनसामान्यं प्रति उद्घाटयिष्यति, यावत् उपयोक्तारः "स्वीकार्यप्रयोगनीतेः" अनुपालनं कुर्वन्ति सः आशास्ति यत् मुक्तस्रोतरणनीतीनां माध्यमेन मेटा अन्येषां सफलानां स्टार्टअपानाम् उत्पादानाञ्च आधारः भविष्यति, उद्योगविकासे च अधिकः प्रभावः भविष्यति। परन्तु मेटा अद्यापि लामा ३.१ इत्यस्य प्रशिक्षणार्थं प्रयुक्तं दत्तांशसमूहं गोपनीयं रक्षति ।

ब्लूमबर्ग् इत्यनेन उक्तं यत् केचन समीक्षकाः मन्यन्ते यत् मेटा इत्यस्य एआइ मुक्तस्रोतप्रतिरूपस्य दुरुपयोगः भवितुं शक्नोति, अपि च चिन्तिताः सन्ति यत् चीनदेशस्य अन्ये च अमेरिकी “भूराजनीतिकप्रतिद्वन्द्विनः” प्रौद्योगिकीकम्पनयः स्वस्य अमेरिकनसमकक्षैः सह तालमेलं स्थापयितुं तस्य प्रौद्योगिक्याः उपयोगं करिष्यन्ति इति।

परन्तु अमेरिकन-एआइ-प्रौद्योगिकीम् अन्येभ्यः विश्वेभ्यः पृथक् करणं अन्ततः प्रतिकूलं भविष्यति इति जुकरबर्ग् अधिकं चिन्तितः अस्ति ।

"अत्र एषः विचारः अस्ति यत्, 'अच्छा, अस्माकं सर्वं ताडयितुं आवश्यकम्'" इति जुकरबर्ग् अवदत् "अहं मन्ये यत् तत् गलतम् अस्ति यतोहि अमेरिका मुक्तविकेन्द्रीकृतनवीनीकरणे वर्धते... अतः अहं मन्ये सर्वं ताडयितुं अस्माकं निरन्तरप्रगतेः अन्ते च बाधा भविष्यति अस्माकं नेतृत्वपदस्य हानिः अधिका सम्भावना भवति।"

सः अपि अवदत् यत् एआइ-क्षेत्रे अमेरिका-देशः चीन-देशात् कतिपयवर्षेभ्यः अग्रे भविष्यति इति विचारः "अवास्तविकः अपि" अस्ति तथा च अमेरिका-देशः लघु-सीसस्य "सञ्चयेन" स्पष्ट-प्रौद्योगिकी-लाभान् प्राप्स्यति इति

यतःChatGPT विस्फोटात् आरभ्य तस्य मुक्तस्रोतत्वस्य आह्वानं न स्थगितम् । परन्तु ChatGPT2 इत्यस्य विमोचनानन्तरं एव OpenAI इत्यनेन बन्दस्रोतविकासः चितः । अलीबाबा क्लाउड, ज़िपु, सिंघुआ ईकेजी, बैचुआन इंटेलिजेंस इत्यादिभिः मुक्तस्रोतस्य चयनं कृतम् अस्ति, यदा तु हुवावे इत्यनेन डेटागोपनीयतायाः व्यावसायिकलाभानां च कृते बन्दस्रोतस्य चयनं कृतम् अस्ति open source बन्द-स्रोत-गहन-कृषेः विषये विवादः अनन्तः अस्ति ।

तस्मिन् एव दिने (२३ तमे दिने) प्रकाशितस्य मुक्तपत्रे जुकरबर्ग् इत्यनेन अपि एतादृशमेव मतं प्रकटितम् ।

जुकरबर्ग् इत्यनेन दर्शितं यत् मुक्तस्रोतः एतत् सुनिश्चितं करिष्यति यत् विश्वे अधिकाः जनाः एआइ-द्वारा आनयितानां लाभानाम् अवसरानां च आनन्दं लब्धुं शक्नुवन्ति, शक्तिः कतिपयानां कम्पनीनां हस्तेषु केन्द्रीकृता न भविष्यति, तथा च सम्पूर्णे प्रौद्योगिकी अधिकसमरूपेण सुरक्षिततया च प्रयोक्तुं शक्यते इति समाज। सः मन्यते यत् सर्वोत्तमा रणनीतिः अस्ति यत् सशक्तं मुक्तपारिस्थितिकीतन्त्रं निर्मातुं शक्यते, येन उद्योगस्य अग्रणीकम्पनयः दीर्घकालं यावत् स्थायिप्रथम-गति-लाभं सुनिश्चित्य सर्वकारैः सह मित्रराष्ट्रैः च सह निकटतया कार्यं कर्तुं शक्नुवन्ति |.

चीनदेशस्य विषये सः स्वस्य मुक्तपत्रे उक्तवान् यत् “केचन जनाः मन्यन्ते यत् चीनदेशस्य एतानि आदर्शानि न प्राप्तुं अमेरिकादेशेन बन्दस्रोतः स्वीक्रियताम्” परन्तु “एतत् कार्यं न करिष्यति, केवलं अमेरिकादेशं तस्य मित्रराष्ट्रं च हानिकारकं करिष्यति ” इति ।

अन्तिमेषु वर्षेषु चीनदेशस्य विश्वविद्यालयाः उद्यमाः च एआइ-क्षेत्रे तीव्रगत्या विकसिताः सन्ति । अस्मिन् वर्षे मे-मासस्य आरम्भे अमेरिकादेशस्य जार्जटाउनविश्वविद्यालये सुरक्षा-उदयमान-प्रौद्योगिकी-केन्द्रेण (CSET) शोधपरिणामाः प्रकाशिताः यत् अद्यत्वे विश्वस्य एआइ-प्रवर्तनक्षेत्रेषु आर्धाधिकेषु क्षेत्रेषु "चीन-संशोधनं संयुक्त-देशस्य नेतृत्वं करोति" इति राज्यानि।" एआइ-संशोधनपत्राणां कुलसङ्ख्यायाः, अत्यन्तं उद्धृतानां एआइ-शोधपत्राणां संख्यायाः च दृष्ट्या चीनीयसंस्थाः सर्वोत्तमानां मध्ये सन्ति इति आँकडानि दर्शयन्ति

"चीनदेशः निश्चितरूपेण कृत्रिमबुद्धिसंशोधनस्य विश्वस्य अग्रणी अस्ति, तथा च अनेकक्षेत्रेषु विश्वस्य अग्रणीः भवितुम् अर्हति," इति सीएसईटी-दलस्य विश्लेषणनिदेशकः ज़ैचरी अर्नोल्ड् इदानीं चीनदेशः एआइ-संशोधनक्षेत्रेषु सक्रियः अस्ति, Includes इति मूलभूतसंशोधनस्य वर्धमानं परिमाणम्।

जुलैमासस्य ३ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य विश्वबौद्धिकसम्पत्तिसङ्गठनेन (WIPO) चीनदेशः चैट्बोट् इत्यादीनां उपयोगं करोति इति उक्तवान्जननी कृत्रिम बुद्धि(AI) आविष्कारस्य दृष्ट्या विश्वस्य अन्येभ्यः देशेभ्यः दूरम् अग्रे अस्ति ।

विश्वबौद्धिकसम्पत्तिसङ्गठनस्य पेटन्टविश्लेषणस्य प्रबन्धकः क्रिस्टोफर हैरिसनः अवदत् यत् - "इदं (जनरेटिव् एआइ) एकं प्रफुल्लितं क्षेत्रं तथा च क्षेत्रं यत् वर्धमानेन दरेन वर्धमानं वर्तते...दत्तांशैः ज्ञायते यत् एतत् क्षेत्रं भूमिकां निर्वहति भविष्ये अनेके भिन्नाः उद्योगाःस्वचालक, प्रकाशनम्, दस्तावेजप्रबन्धनं कर्तुं।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।