समाचारं

किं सुवर्णवृषभविपण्यम् अद्यापि न समाप्तम् ?आफ्रिकादेशाः मुद्रायाः अवमूल्यनस्य जोखिमस्य निवारणाय “सुवर्णक्रयणस्य उन्मादं” आरब्धवन्तः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 24 जुलाई (सम्पादक बियान चुन) अस्मिन् वर्षे आरम्भात् एव फेडरल् रिजर्व-द्वारा व्याजदरे कटौतीयाः अपेक्षाः भूराजनैतिकतनावः इत्यादिभिः बहुभिः कारकैः प्रभाविताः अन्तर्राष्ट्रीयसुवर्णमूल्यानि नूतनानि उच्चतमानि स्तरं प्राप्नुवन्ति, सम्प्रति ऐतिहासिकस्य उच्चतमस्तरस्य समीपस्थेषु स्तरेषु व्यापारं कुर्वन्ति विश्वस्य अनेकेषु देशेषु सुवर्णस्य मागः अद्यापि प्रबलः इति विचार्य भविष्ये अपि एषा बहुमूल्यधातुः "विकिरणं" निरन्तरं करिष्यति इति अपेक्षा अस्ति!

सम्प्रति भूराजनैतिकतनावानां कारणेन मुद्रायाः अवमूल्यनस्य महङ्गानि च जोखिमानां निवारणाय अनेके आफ्रिकादेशाः सुवर्णभण्डारस्य निर्माणार्थं त्वरिताः सन्ति दक्षिणसूडान, जिम्बाब्वे, नाइजीरिया इत्यादयः देशाः स्वसुवर्णभण्डारं वर्धयितुं वा पदानि स्वीकृतवन्तः अथवा तत् कर्तुं विचारयन्ति।

आफ्रिकादेशाः कोविड्-१९ महामारीयाः, रूस-युक्रेन-सङ्घर्षस्य च कारणेन आपूर्तिशृङ्खलायां व्यत्ययेन, तथैव वैश्विकव्याजदरेषु तीव्रवृद्ध्या मुद्राविक्रयणं, महङ्गानि च वर्धमानाः च सर्वाधिकं प्रभाविताः सन्ति गाजादेशे द्वन्द्वस्य, व्यापारसङ्घर्षस्य, ट्रम्पस्य व्हाइट हाउस् प्रति प्रत्यागमनस्य प्रभावस्य च चिन्तानां मध्ये भूराजनीतिकतनावः पुनः वर्धमानः अस्ति।

दक्षिणसूडानस्य केन्द्रीयबैङ्कस्य गवर्नर् जेम्स् एलिक् गरङ्गः सप्ताहान्ते पुनः अवदत् यत् देशः स्वर्णं योजयित्वा स्वस्य सम्पत्तिभण्डारस्य विस्तारं कर्तुं योजनां करोति।

युगाण्डायाः केन्द्रीयबैङ्कः "विदेशीयविनिमयभण्डारस्य न्यूनतायाः विषयस्य न्यूनीकरणाय, अन्तर्राष्ट्रीयवित्तीयबाजारेषु तत्सम्बद्धानां जोखिमानां निवारणाय" खनकानां प्रत्यक्षतया सुवर्णक्रयणस्य योजनां करोति

नाइजीरियादेशस्य विधायकैः सुझावः दत्तः यत् केन्द्रीयबैङ्कः स्वमुद्रायाः नायरा इत्यस्य समर्थनार्थं स्थिरीकरणार्थं च महङ्गानि जोखिमानां न्यूनीकरणाय सुवर्णस्य उपयोगं करोति। आफ्रिकादेशस्य सर्वाधिकजनसंख्यायुक्तस्य देशस्य मुद्रा अस्मिन् वर्षे लेबनानपाउण्डस्य अनन्तरं डॉलरस्य विरुद्धं विश्वस्य सर्वाधिकं दुर्गतिम् अकरोत्, यस्य कारणं नाइरा-मूल्यं मुक्तं कर्तुं प्रयत्नानाम् अवमूल्यनस्य कारणम् अस्ति

गतवर्षे मेडागास्करस्य केन्द्रीयबैङ्कः वेनिलानिर्यातस्य राजस्वस्य न्यूनतायाः कारणात् स्वदेशीयरूपेण सुवर्णक्रयणं आरब्धवान् । अस्मिन् वर्षे जूनमासे तंजानियादेशः ६ टनसुवर्णस्य क्रयणार्थं ४० कोटि अमेरिकीडॉलर् व्यययिष्यति इति अवदत् । जिम्बाब्वे इत्यनेन प्रथमवारं २०२२ तमे वर्षे सुवर्णमुद्राः निर्गन्तुं प्रयत्नः कृतः, एप्रिलमासस्य आरम्भे च सुवर्णसमर्थितमुद्रायाः आरम्भः कृतः यत् सर्पिलमहङ्गानि, मुद्रायाः उतार-चढावः च नियन्त्रयितुं साहाय्यं भवति

पूर्वं भारतादिषु एशियादेशेषु केन्द्रीयबैङ्काः स्वभण्डारस्य विविधतां कर्तुं अमेरिकीडॉलरस्य उपरि निर्भरतां न्यूनीकर्तुं च सुवर्णस्य संग्रहणं कुर्वन्ति स्म

विश्वस्वर्णपरिषदः (WGC) अद्यतनसर्वक्षणस्य अनुसारं आगामिवर्षे प्रायः २० केन्द्रीयबैङ्काः स्वसुवर्णभण्डारं वर्धयिष्यन्ति इति अपेक्षा अस्ति २०१८ तमे वर्षे संघेन स्वर्णभण्डारसर्वक्षणस्य आरम्भात् परं एषः सर्वोच्चस्तरः अस्ति ।

डब्ल्यूजीसी इत्यस्य वैश्विककेन्द्रीयबैङ्किंगस्य प्रमुखः शाओकाई फैन् इत्यनेन उक्तं यत्, लघुखनकानां कृते घरेलुक्रयणयोजनानि विकसितुं विगतवर्षद्वये केन्द्रीयबैङ्कैः सह संघः कार्यं कुर्वन् अस्ति। केन्द्रीयबैङ्काः स्वमुद्राणां उपयोगेन सुवर्णक्रयणं कर्तुं शक्नुवन्ति तथा च अन्येषां कठिनमुद्राभण्डारस्य त्यागं विना स्वस्य भण्डारसम्पत्त्याः वृद्धिं कर्तुं शक्नुवन्ति ।

"विविधीकरणरणनीतिरूपेण सुवर्णस्य क्रयणस्य किञ्चित् अर्थः भवति" इति सम्पत्तिप्रबन्धकस्य FIM Partners इत्यस्य स्थूलरणनीत्याः प्रमुखः चार्ली राबर्टसनः अवदत् । "यद्यपि सुवर्णस्य धारणा न व्याजं वहति, अमेरिकीकोषधारकाणां विपरीतम्, तस्य महत्त्वं नास्ति यतोहि सुवर्णस्य मूल्यं बहु वर्धितम्। एषः लाभप्रदः व्यापारः अस्ति।

दुबई-नगरस्य शोधसंस्थायाः टेलिमर-संस्थायाः उदयमान-विपण्य-इक्विटी-रणनीतिज्ञः हसनैन् मलिकः अवदत् यत् सुवर्णस्य दौर्गन्धस्य अर्थः न भवति यत् जनाः सुवर्णरजतयोः "डॉलरस्य द्रवविकल्पः" इति अपेक्षां कुर्वन्ति, अपितु तेषां कृते ये मन्यन्ते यत् सुवर्णस्य मूल्यं वर्धयिष्यति इति , डॉलरमूल्यं पतति, अथवा लाभं प्राप्स्यति इति येषां देशानाम् डॉलरस्य प्रवेशः प्रतिबन्धैः हानिः भवितुम् अर्हति, तेषां भण्डारेषु सुवर्णस्य आवंटनं वर्धयितुं सार्थकता भवितुम् अर्हति

अस्मिन् वर्षे आरम्भात् अन्तर्राष्ट्रीयसुवर्णमूल्यानि प्रायः २०% वर्धितानि सन्ति, सम्प्रति अमेरिकीडॉलर् २४०० तः उपरि व्यापारं कुर्वन्ति । गतसप्ताहे सुवर्णस्य मूल्यं प्रति औंसं २४७० डॉलरं अतिक्रान्तवान्, येन अन्यः अभिलेखः उच्चतमः अभवत् । विश्लेषकाः मन्यन्ते यत् सुवर्णस्य मूल्यं अधिकं वर्धयिष्यति, $2,500/औंसस्य चिह्नं च भङ्गयति इति उच्चसंभावनाघटना अस्ति।

(बियन चुन, वित्तीय एसोसिएटेड प्रेस)