समाचारं

टेस्ला रोबोटाक्सी इत्यनेन अक्टोबर् १० दिनाङ्के आधिकारिकरूपेण प्रदर्शितस्य पुष्टिः कृता, आगामिवर्षस्य प्रथमार्धे सस्तानां मॉडल्-समूहानां सामूहिक-उत्पादनं भविष्यति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २४ जुलै दिनाङ्के ज्ञापितं यत् अद्य प्रातःकाले टेस्ला इत्यनेन स्वस्य Q2 वित्तीयप्रतिवेदनं प्रकाशितम्, यत्र कुलराजस्वं २५.५ अरब अमेरिकीडॉलर् (आईटी हाउस् टिप्पणी: वर्तमानकाले प्रायः १८५.७८५ अरब युआन्), सकललाभस्य वर्षे वर्षे २% वृद्धिः ४.५७८ अब्ज अमेरिकीडॉलर् (वर्तमानं प्रायः १८५.७८५ अरब युआन्) इत्यस्य, सकललाभमार्जिनं १८% अस्ति ।

टेस्ला इत्यनेन उक्तं यत् तस्य नूतनाः मॉडल् (सस्तेषु मॉडल् सहितम्) २०२५ तमस्य वर्षस्य प्रथमार्धे उत्पादनं वितरणं च आरभेत ।नव मॉडल् नूतनानां विद्यमानानाञ्च मञ्चानां उपयोगं करिष्यति तथा च विद्यमानानाम् उत्पादनरेखानां उपयोगेन उत्पादनं कर्तुं शक्यते, अतः तेषां उत्पादनं पूर्वं अपेक्षितापेक्षया अधिकं भविष्यति .कम, परन्तु विद्यमानस्य उत्पादनक्षमतायाः पूर्णं उपयोगं कर्तुं अपि साहाय्यं करोति ।

अस्य अतिरिक्तं मस्कः पुष्टिं कृतवान् यत् तस्य आगामिस्य स्वयमेव चालितस्य कारस्य रोबोटाक्सी इत्यस्य विमोचनस्य तिथिः अगस्तमासस्य ८ दिनाङ्कात् अक्टोबर् १० दिनाङ्कपर्यन्तं स्थगितवती अस्ति, यत् ब्लूमबर्ग्-रिपोर्ट्-सङ्गतम् अस्ति, परन्तु मस्कः संकेतं दत्तवान् यत् अस्मिन् कार्यक्रमे "अन्यत्" भविष्यति उद्घोषयतु।

रोबोटाक्सी इत्यस्य विषये अपि उक्तं यत् FSD 12.5 शीघ्रमेव प्रक्षेपणं भविष्यति यत् अस्य वर्षस्य अन्ते यावत् पर्यवेक्षितं स्वायत्तं वाहनचालनस्य अनुज्ञापत्रं प्राप्स्यति इति अपेक्षा अस्ति .

तदतिरिक्तं टेस्ला रोबोटाक्सी अन्यैः निर्मातृभिः सह सहकार्यं न करिष्यति तस्य सेवाः पूर्णतया टेस्ला मोटर्स् इत्यनेन प्रदत्ताः भविष्यन्ति ।

रोबोट्-विषये टेस्ला-संस्थायाः योजना अस्ति यत् आगामिवर्षस्य आरम्भे ऑप्टिमस-वी१-इत्यस्य उत्पादनं आरभ्य पश्चात् ग्राहकेभ्यः वितरितुं आरभ्यते, आगामिवर्षे सहस्राणि यूनिट्-उत्पादनं आरभ्य, २०२६ तमे वर्षे च बाह्य-आपूर्तिं आरभ्य ऑप्टिमस्-वी-२-इत्यस्य उत्पादनं आरभ्यत इति अपेक्षा अस्ति

ऊर्जाभण्डारणस्य दृष्ट्या टेस्ला-संस्थायाः ४६८० बैटरी-उत्पादने प्रथम-त्रिमासे ५०% अधिकं वृद्धिः अभवत्, तथा च व्ययस्य सुधारः निरन्तरं भवति स्म । मेगापैक् तथा पावरवाल ऊर्जा-भण्डारण-उत्पादाः अभिलेख-नियोजनं प्राप्तवन्तः, यत्र कुल-भण्डारण-क्षमता ९.४ GWh यावत् अभवत्, येन अभिलेख-उच्चं भङ्गं कृतम् । शङ्घाई-गीगा-फैक्ट्री सुचारुतया वर्धमानः अस्ति, आगामिवर्षस्य प्रथमत्रिमासे उत्पादनं आरभ्यते इति अपेक्षा अस्ति ।

अन्येषु पक्षेषु टेस्ला डोजो इत्यस्य विषये अधिकं अन्वेषणं प्रयत्नाः च करिष्यति, तथा च कम्पनी एनवीडिया इत्यनेन सह स्पर्धां कर्तुं विश्वसिति यत् मेक्सिकोदेशे कारखानस्य निर्माणं निर्वाचनानन्तरं यावत् स्थगितम् भविष्यति;

टेस्ला इत्यनेन अपि उक्तं यत् यूरोपीयसङ्घस्य अतिरिक्तशुल्कस्य कारणात् शाङ्घाईतः यूरोपदेशं प्रति निर्यातितानां कारानाम् संख्यां समुचितरूपेण न्यूनीकरिष्यति, यूरोपीयकारखानानां उत्पादनं च वर्धयिष्यति। परन्तु दक्षिणकोरिया इत्यादिषु विदेशेषु विपण्येषु शङ्घाई-गीगा-फैक्टरी-स्थले उत्पादितानां मॉडल्-निर्यातानां महती वृद्धिः अभवत् । साइबरट्रक् उत्पादनं निरन्तरं ३ गुणाधिकं वर्धितम् अस्ति, वर्षस्य अन्ते यावत् लाभप्रदं भविष्यति ।

तदतिरिक्तं टेस्ला-संस्थायाः बर्लिन-गीगा-फैक्ट्री-संस्थायाः दक्षिणहस्त-चालक-वाहनानां उत्पादनं आरब्धम् अस्ति, तानि च यूके-देशं प्रति निर्यातयितुं सज्जा अस्ति । तस्मिन् एव काले अयं संयंत्रः कतारदेशं प्रति कारस्य निर्यातं करोति, अन्येषु इजरायल्-विपण्येषु निर्यातं च वर्धयति ।