समाचारं

किमर्थं वदसि "रोबोट्-सहितं हस्तं मा कुरु" इति ?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

*अयं लेखः २०२४ तमे वर्षे "अर्धचन्द्रवार्ता" इत्यस्य १३ तमे अंकस्य विषयवस्तु अस्ति


रोबोट् इत्यनेन सह हस्तप्रहारः किमर्थम् एतावत् कठिनः ?

शिशवः १ वर्षीयाः सति बहुविधं आकर्षितुं शक्नुवन्ति, परन्तु रोबोट्-इत्यस्य ग्रहणं शिक्षितुं दत्तुं किञ्चित् यत् शतशः शीर्ष-पत्रिकापत्राणि स्पष्टतया व्याख्यातुं न शक्नुवन्ति ।

वैज्ञानिकाः अस्मान् वदन्ति यत् रोबोट्-इत्यस्य कृते गुब्बारेण उद्धृत्य काचम् उत्थापयितुं वा अधिकं कठिनं भवति, यत् मानववत् शतरंजं क्रीडितुं, मानववत् वक्तुं, मानववत् गमनम् वा अधिकं कठिनम् अस्ति "दशवर्षपूर्वम् अस्माकं मण्डले एकः उक्तिः आसीत् यत् 'रोबोट्-इत्यनेन सह हस्तं न पातयन्तु।'" इति बीजिंग-प्रौद्योगिकी-संस्थायाः लचीलानां इलेक्ट्रॉनिक-यन्त्राणां बुद्धिमान्-निर्माण-संस्थायाः निदेशकः शेन् गुओझेन् अवदत्

किमर्थं तत् वदसि ? हस्तप्रहारं न जानाति रोबोट् जगति सह यथा संवादं करोति तस्मिन् किं अभावः अस्ति ।


त्वचां विना तत् वस्तुतः भिन्नम् अस्ति

भवति इति निष्पद्यते--

"पूर्वं रोबोट्-इत्यस्य स्पर्श-बोधः नासीत्, तेषां बलं नियन्त्रयितुं न शक्नुवन् । जनानां सह हस्त-प्रहारं कुर्वन्तः ते कदा हस्त-विमोचनं कर्तव्यम् इति न जानन्ति स्म । यदि ते सावधानाः न भवन्ति स्म तर्हि ते जनानां हस्तेषु अस्थीः मर्दयितुं शक्नुवन्ति स्म हस्ताः।" शेन् गुओझेन् इत्यस्य उत्तरेण रोबोट्-संशोधनस्य एकः प्रमुखः मूलः प्रकाशितः - रोबोट्-शरीरम्। अत्र एकः मानव-अङ्गः अभावितः अस्ति, सः च बृहत्तमः अस्ति: त्वचा।

त्वचां विना रोबोट्-इत्यस्य कृते चलच्चित्रस्य इतिहासे एकः क्लासिकः रोबोट्-प्रतिमाः "एडवर्ड-कैंची-हैण्ड्स्" इति, आकस्मिकतया जनान् बलेन घातयति, अद्यत्वे रोबोट्स्-प्रयोगशालासु अद्यापि असामान्यं न भवति

अस्य कारणात् वयं रोबोट्-इत्यस्य निबन्धलेखनस्य, शतरंजक्रीडायाः च विषये पूर्वमेव चर्चां कृतवन्तः, परन्तु रोबोट्-इत्यस्य गृहकार्यं कुशलतया सम्पन्नस्य विषये अद्यापि न श्रुतम्

स्पर्शः वस्तुतः बहुसंवेदीसूचनायाः "संयोजनम्" अस्ति: सम्पर्कस्य स्थानं, सम्पर्कबलस्य आकारः दिशा च, संपर्कवस्तुनः (अथवा असंपर्कवस्तुनः अपि) तापमानं, बनावटः, कठोरता च... अस्माकं skin can capture this information extremely delicately सूचकाः मस्तिष्कं प्रति प्रसारिताः भवन्ति, अस्माकं बहवः अचेतनप्रतिक्रियाः क्रियाः च आरभ्यन्ते

वक्तुं शक्यते यत् त्वचा न केवलं शरीरस्य उपरि प्रायः २ वर्गमीटर् यावत् आसक्तिः इति स्तरः, अपितु जनानां परितः जगतः च संचारसम्बद्धः अन्तरक्रिया च अस्ति

अतः, रोबोट् मध्ये त्वचां योजयित्वा कथं ? किं रोबोट् मनुष्याणां इव पर्यावरणं गृह्णन्ति, तस्य अनुकूलतां च कर्तुं शक्नुवन्ति?


बायोनिक-त्रि-आयामी इलेक्ट्रॉनिक-त्वक्-युक्तः रोबोटिक-हस्तः मानवहस्तेन सह अन्तरक्रियां करोति

इलेक्ट्रॉनिक त्वचा, तत् वस्तुतः किम् अस्ति ?

अवश्यं चलचित्रेषु सर्वे रोबोट् एडवर्ड इव न दृश्यन्ते ।

यद्यपि विज्ञानकथाचलच्चित्रस्य "अलिता" इत्यस्य नायिका रोबोट् अलिता कृशः अस्ति तथापि सा "षट्कोणीयः योद्धा" अस्ति । तस्याः युद्धशक्तिः "कृष्णप्रौद्योगिक्याः" अस्ति, यत्र इलेक्ट्रॉनिकत्वक् अपि अस्ति या मनुष्याणाम् अपेक्षया अधिका संवेदनशीलः अस्ति ।

आम्, इलेक्ट्रॉनिक त्वचा। रोबोट्-इत्येतत् स्वस्य शरीरस्य परितः वातावरणस्य च पूर्णतया बोधं कर्तुं अनुमतिं दत्त्वा इलेक्ट्रॉनिक-त्वक् अद्यत्वे रोबोटिक्स-क्षेत्रे महत्त्वपूर्णं शोधक्षेत्रं जातम् अस्ति ।

इलेक्ट्रॉनिक त्वचायाः साहाय्येन रोबोट् इत्यस्य स्पर्शस्य भावः प्राप्तः ततः परं सः पर्यावरणस्य दबावसंकेतान् अधिकपूर्णतया सटीकतया च पठितुं शक्नोति, तस्य क्रियाः च अधिकं लचीलानि प्रभावी च भविष्यन्ति सामान्यतया वर्तमानरोबोट्-मध्ये वस्तुषु सटीकबलप्रतिक्रियायाः अभावः भवति, येन लघु-मृदु-वस्तूनाम् समीचीन-ग्रहणं, परिवर्तनं च कठिनं भवति इलेक्ट्रॉनिक त्वचा भविष्यस्य रोबोट्-इत्यस्य "कुशलहस्तस्य" युग्मं दातुं शक्नोति, उच्च-सटीक-शल्यक्रियाः कर्तुं च सुलभं भवितुम् अर्हति ।

अतः इलेक्ट्रॉनिकत्वक् वस्तुतः किम् ?

शेन् गुओझेन् इत्यनेन परिचयः कृतः यत् मानवत्वक् एपिडर्मिस, त्वक्, चर्मान्तरस्य ऊतकेन च निर्मितं भवति, इलेक्ट्रॉनिकत्वक् च एतादृशी "सैण्डविच" संरचना भवति, यत्र विद्युत्प्रवाहसामग्री, सक्रियसामग्री, लचीलाः उपस्तराः च सन्ति विद्युत्संयोजनस्तरस्य कार्यं करोति तथा च सक्रियसामग्रीणां उभयतः विद्युत्संकेतान् प्राप्तुं प्रसारयितुं च स्थिता भवति इलेक्ट्रॉनिक त्वचा तथा रोबोट् शरीरेण सह संयोजयित्वा एकत्र उपयुक्तम्।

इलेक्ट्रॉनिकत्वक् विकसितुं काः समस्याः समाधानं कर्तव्यम्? प्रथमा समस्या सामग्रीयाः "मृदुता" अस्ति । इलेक्ट्रॉनिकत्वक् इत्यस्य कुञ्जी "मृदु" इति शब्दे अस्ति । ये पदार्थाः त्वक्रूपेण कार्यं कर्तुं शक्नुवन्ति ते लचीलाः, प्रसारणीयाः च भवेयुः, न तु कठोरः भंगुरः च । "मृदुतया अङ्गुलीः वातयितुं" कथं शक्यते ?

अधुना वैज्ञानिकसमुदाये अन्वेषणस्य दिशः त्रीणि सन्ति । प्रथमं भौतिकलचीलतां केन्द्रीकृत्य लघुपरिमाणेषु सामग्रीविकासाय प्रयतते । यथा, मृदुः अत्यन्तं जैवसङ्गतः च नैनो-सिलिकनः जैवरासायनिकसंवेदकरूपेण उपयुज्य त्वचाकार्यं निश्चितपर्यन्तं प्राप्तुं शक्यते । द्वितीयः संरचनात्मकलचीलतायाः उपरि अवलम्बते । धातुनां अन्येषां च पदार्थानां विविधानि नवीनयान्त्रिकसंरचनानि विकसितुं प्रयत्नाः क्रियन्ते, यथा वसन्ताः, सर्पिलाः, सर्पाः... तथा च पारम्परिककठिनसामग्रीणां नूतनसामग्रीषु परिवर्तनं कृत्वा उत्तमविस्तार-मोचनक्षमताभिः सह। अन्ये वैज्ञानिकाः बहुलक-इञ्जिनीयरिङ्ग-माध्यमेन बहुलक-सामग्रीणां आन्तरिक-लचीलतां भङ्ग्य गुणान् परिवर्तयितुं प्रयतन्ते येन तेषु उच्च-तन्य-गुणाः अपि च स्वयमेव चिकित्सा-कार्यं भवति

इलेक्ट्रॉनिकत्वक् विकसितुं अस्माभिः संवेदनकार्यस्य विषये अपि कार्यं कर्तव्यम् । यन्त्राणां कृते पर्यावरणस्य बोधस्य आधारः भवति, ते दबावस्य तापमानस्य च बोधं कर्तुं शक्नुवन्ति, स्पृष्टानां भिन्नानां वस्तूनाम् न्यायं कर्तुं शक्नुवन्ति, भवतः हस्ते यत् वस्तु अस्ति तत् आड़ू अस्ति वा अण्डं वा इति ज्ञातुं शक्नुवन्ति स्पर्शसंवेदकेन सम्पर्कवस्तुनः पृष्ठस्य विविधानि लक्षणानि यथासम्भवं पूर्णतया प्राप्तव्यानि, तथा च संवेदनसंवेदनशीलतायाः विशेषतया उच्चाः आवश्यकताः सन्ति


शेन् गुओझेन् इत्यस्य दलेन विकसितस्य लचीलस्य, खिंचावस्य, बहुकार्यात्मकस्य इलेक्ट्रॉनिकत्वक् मानवस्य शारीरिकसंकेतानां वास्तविकसमयनिरीक्षणार्थं उपयोक्तुं शक्यते

तदतिरिक्तं संवेदकैः गृहीताः संकेताः कथं कुशलतया प्रसारिताः भवेयुः इति अपि समस्या अस्ति । कुञ्जी अस्ति यत्, रोबोटस्य "मस्तिष्कं" प्रति संचरणस्य समये संकेतानां हानिः कथं न्यूनीकर्तुं शक्यते?

इलेक्ट्रॉनिक त्वचा, अपि एकं प्राप्नुमः ?

वस्तुतः इलेक्ट्रॉनिकत्वक् न केवलं रोबोट्-कृते अग्रिम-पीढीयाः उपकरणानि, अपितु स्वयमेव "भवितुं योग्याः" अपि सन्ति ।

अद्यत्वे आभासीयवास्तविकताप्रौद्योगिक्याः आरोहणं कृत्वा इलेक्ट्रॉनिकत्वक् मनुष्याणां कृते मेटावर्से भ्रमणार्थं महत्त्वपूर्णं सहायकं भवितुम् अर्हति । आभासीजगति इलेक्ट्रॉनिक त्वचा स्पर्शस्य भावः अधिकतमं यावत् पुनः स्थापयितुं शक्नोति, न केवलं जनाः आभासीवस्तूनाम् प्रायः यथार्थतया "स्पर्शं" कर्तुं शक्नुवन्ति, अपितु वायुना, जलप्रवाहेन, अग्निना च जनानां कृते आनीताः भावनाः अपि पुनः स्थापयितुं शक्नुवन्ति, विसर्जनस्य यथार्थस्य च भावस्य महतीं सुधारं कुर्वन् .

तदतिरिक्तं दाह-ज्वलित-रोगिणां, अङ्ग-विच्छेद-रोगिणां च कृते इलेक्ट्रॉनिक-त्वक् तेषां स्पर्श-भावनाम् पुनः प्राप्तुं, उत्तम-जीवनस्य आनन्दं च निरन्तरं प्राप्तुं शक्नोति

शारीरिकरूपेण मानसिकरूपेण च समर्थाः सामान्यजनानाम् इलेक्ट्रॉनिकत्वक् कथं साहाय्यं कर्तुं शक्नोति? "इदं मानवस्वास्थ्यनिरीक्षणयन्त्ररूपेण कार्यं कर्तुं शक्नोति। इलेक्ट्रॉनिकत्वक् मानवशरीरस्य प्रत्यक्षसम्पर्कं करोति तथा च अस्माकं शरीरस्य आँकडानां (यथा हृदयस्पन्दनं, शरीरस्य तापमानं, रक्तशर्करा, रक्तचापः च) वास्तविकसमयस्य स्थितिं प्रत्यक्षतया मापनं कर्तुं शक्नोति ) उच्च-सटीकता-संवेदकानां माध्यमेन, यत् परिशुद्धतायाः बराबरम् अस्ति 'स्वास्थ्य-कङ्कणस्य' स्तरः कूर्दितवान् अस्ति।" शेन् गुओझेन् इत्यनेन उक्तं यत् एतादृशी प्रौद्योगिकी परिपक्वा अभवत्, उत्पादाः क्रमेण विपण्यां प्रविशन्ति।

वस्तुतः वैज्ञानिकानां साहसिकः विचारः अस्ति - स्मार्टफोनस्य कार्याणि इलेक्ट्रॉनिकत्वक् मध्ये एकीकृत्य स्थापयितुं शक्यन्ते वा ? यदि इलेक्ट्रॉनिक त्वचायाः संवेदकः पर्याप्तं संवेदनशीलः भवति, परिपथः सुस्पष्टः भवति तथा च कार्यक्षमता स्थिरं भवति तर्हि इलेक्ट्रॉनिकत्वक् इत्यस्य विभिन्नस्थानेषु "क्लिक्" कृत्वा सन्देशान् प्रेषयितुं प्राप्तुं च आह्वानं कर्तुं च तार्किकं न भविष्यति वा?

कदाचित् तदा, वयं वास्तवमेव अस्माकं मोबाईलफोनानि स्थापयित्वा लघुतया बहिः गन्तुं शक्नुमः।

मूलशीर्षकं "किं भवन्तः रोबोट् इत्यनेन सह हस्तं पातुं साहसं कुर्वन्ति?" 》 ९.

Banyuetan संवाददाता: झांग Manzi / सम्पादक: प्रशंसक Zhongxiu

सम्पादक: किन डाइक्सिन/प्रूफरीडर: झांग ज़िकिंग