समाचारं

"शीर्षनेतृणां" प्रस्थानस्य विषये बहवः संशयाः सन्ति, निधिकम्पनीभिः "बूटस्य अवरोहणम्" विषये सम्यक् चिन्तनस्य आवश्यकता वर्तते।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोषस्य द्वितीयत्रिमासिकप्रतिवेदनस्य हाले प्रकटीकरणेन उच्चगुणवत्तायुक्तानां निधिप्रबन्धकानां "भर्तीप्रभावः" अधिकाधिकं स्पष्टः अभवत् आँकडा दर्शयति यत् पूर्वं बहुभिः उच्चप्रदर्शननिधिप्रबन्धकैः प्रबन्धितानां उत्पादानाम् अतिरिक्तनिधिप्रबन्धकानां नियुक्तेः अनन्तरं सामान्यतया शुद्धमोचनस्य अनुभवः भवति स्म

संवाददाता ज्ञातवान् यत् त्यागपत्रस्य औपचारिक "बूट् पतनं" पूर्वं प्रायः संस्थागतनिवेशकाः एव मोचनं कर्तुं चयनं कुर्वन्ति । उच्चगुणवत्तायुक्तानां कोषप्रबन्धकानां उत्पादैः बैच-रूपेण नूतनानां कोषप्रबन्धकानां नियुक्तेः अनन्तरं निधिकम्पनयः प्रायः "पुराणानां" निधिप्रबन्धकानां राजीनामाः अङ्गीकुर्वन्ति ।

उद्योगस्य अन्तःस्थानां मतं यत् यथासम्भवं निधिप्रदर्शनस्य स्थायित्वं निर्वाहयित्वा एव निवेशकानां उपरि "पुराणानां" निधिप्रबन्धकानां त्यागपत्रस्य प्रभावः न्यूनीकर्तुं शक्यते अस्मिन् विषये निधिकम्पनीभिः निवेशसंशोधनस्य मञ्चविन्यासे भेदः करणीयः एकवारं "पुराणाः" निधिप्रबन्धकाः राजीनामा ददति चेत्, निधिकम्पनीभिः पूर्वमेव योजनाः करणीयाः, यत्र नूतननिधिप्रबन्धकानां प्रदर्शनं, जोखिमनियन्त्रणक्षमता, विपण्यप्रदर्शनं च सन्ति अनुकूलनशीलतायाः व्यापकं मूल्याङ्कनम्। (चीन प्रतिभूति जर्नल)