समाचारं

ली ऑटो बनाम “आदर्श चलचित्र” द्वितीयपदस्य निर्णयः प्रथमचरणस्य निर्णयस्य विपर्ययः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयन टेक्नोलॉजी इत्यस्य समाचारानुसारं जुलैमासस्य २४ दिनाङ्के "ली ऑटो इत्यनेन आदर्शचलच्चित्रकारखाने मुकदमा कृतः" इति द्वितीयपदस्य निर्णयः कतिपयदिनानि पूर्वं घोषितः आसीत् । आदर्शचलच्चित्रकारखानस्य प्रमुखः झू युहाओ इत्यनेन एकं भिडियो स्थापितं यत् प्रान्तीयउच्चन्यायालयस्य द्वितीयपदस्य निर्णयः प्रथमपदस्य निर्णयं निरस्तं कृत्वा प्रकरणस्य नूतनविचाराय पुनः प्रेषितः इति।


उच्चन्यायालयेन निर्णयः कृतः यत् अस्मिन् प्रकरणे झू युहाओ २०१२ तः सः संचालितस्य पूर्वभण्डारस्य चिह्नफलकेषु "आदर्श"चिह्नस्य उपयोगं कुर्वन् आसीत् ।उल्लङ्घनस्य आरोपितभण्डारस्य चिह्नफलकेषु अभियुक्तस्य "आदर्श"चिह्नस्य उपयोगः सम्मिलितः प्रकरणे झू युहाओ इत्यस्य पूर्वानुभवस्य उल्लङ्घनम् आसीत्

प्रथमस्तरीयन्यायालयेन प्रकरणे सम्बद्धस्य भण्डारस्य वास्तविकसञ्चालनसत्तां ज्ञातव्यं यत्, अग्रे पृष्ठे च भण्डारयोः चिह्नफलकेषु झू युहाओ इत्यस्य “आदर्श” लोगो इत्यस्य उपयोगस्य उत्तराधिकारः निरन्तरता च अस्ति वा, तथा च किं झू युहाओ इत्यस्य उपयोगः चेहेजिया कम्पनीयाः पञ्जीकरणार्थम् आवेदनं कृत्वा पूर्वं प्रकरणे सम्बद्धस्य भण्डारस्य चिह्नफलकेषु “आदर्श” चिह्नं "आदर्श" चिह्नस्य निश्चितः प्रभावः अस्ति वा, प्रकरणे सम्बद्धेन चेहेजिया कम्पनीयाः व्यापारचिह्नेन उपयुज्यमानस्य मालस्य तथा च न्यू द्वारा प्रदत्तानां सेवानां कृते आदर्शकम्पनी समानवस्तूनि सेवाश्च अन्ये प्रासंगिकतथ्यानि च निर्मान्ति।

अस्य आधारेण समीचीनतया निर्धारितव्यं यत् प्रकरणे सम्बद्धस्य भण्डारस्य चिह्नफलके कथितस्य उल्लङ्घनस्य "आदर्श"-चिह्नस्य उपयोगः पूर्वप्रयोगः भवति वा, तथा च न्यू आदर्शकम्पनीयाः कथितस्य उल्लङ्घनेन चेहेजिया-व्यापारचिह्न-अधिकारस्य उल्लङ्घनं भवति वा इति प्रकरणे संलग्न कम्पनी आदि। अन्ततः द्वितीयपदस्य निर्णयेन प्रथमपदस्य निर्णयः निरस्तः कृतः, प्रकरणं नूतनविचाराय पुनः प्रेषितम् ।

परन्तु झु युहाओ इत्यनेन उक्तं यत् यद्यपि पुनः प्रकरणस्य न्यायाधीशः भविष्यति तथापि तस्य परिणामः किं भविष्यति इति सः अद्यापि निश्चितः नास्ति।