समाचारं

स्वदेशीयरूपेण निर्मितं उभयचरविमानं एजी६०० “अनुमोदितं” आधिकारिकतया प्राधिकरणेन अनुमोदनार्थं उड्डयनपरीक्षापदे प्रविष्टम् ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ जुलै दिनाङ्के ज्ञापितं यत् चीनस्य विमानन उद्योगनिगमस्य उद्धृत्य सीसीटीवी न्यूज इत्यस्य अनुसारम् अद्य (जुलाई २३) मम देशस्य स्वतन्त्रतया विकसितं बृहत् उभयचरविमानं एजी६०० चीननागरिकविमाननवायुयोग्यताप्रमाणीकरणकेन्द्रेण जारीकृतं एजी६०० विमानप्रमाणपत्रं प्राप्तवान् निरीक्षण अनुमोदन (TIA), 1.1.एतत् चिह्नयति यत् एतादृशः विमानः आधिकारिकतया प्राधिकरणेन प्रमाणीकरणार्थं उड्डयनपरीक्षापदे प्रविष्टः अस्ति, येन एजी६०० इत्यस्य विमानयोग्यताप्रमाणीकरणस्य अनन्तरं समाप्तेः ठोसः आधारः स्थापितः


▲ चित्र स्रोत "विमान उद्योग" सार्वजनिक खाता

आईटी हाउस् इत्यस्य अनुसारं एजी६०० इत्येतत् वर्तमानकाले विश्वे विकासशीलं बृहत्तमं उभयचरविमानम् अस्ति, मम देशेन स्वतन्त्रतया विकसितम् अस्ति एजी६०० उभयचरविमानं एकपक्षीयं, ब्रैकटयुक्तं एकविमानविन्यासं स्वीकुर्वति, एतत् चतुर्भिः वैकल्पिकैः WJ6 इञ्जिनैः सुसज्जितं भवति तथा च अग्रे त्रयेषु बिन्दुषु पुनः गृहीतुं शक्यं अवतरणगियरं स्वीकुर्वति वन-अग्नि-निवारण-मिशनं कुर्वन् एजी६०० समुद्री-विमानं २० सेकेण्ड्-मध्ये १२,००० किलोग्राम-जलं उत्थापयितुं शक्नोति जल उद्धारकार्यं कुर्वन् विमानस्य न्यूनतमं स्थिरं उड्डयनस्य ऊर्ध्वता ५० मीटर् भवति तथा च उद्धारकार्यं कर्तुं जलस्य उपरि पार्कं कर्तुं शक्नोति ।

एजी६०० एकं बृहत्-परिमाणं विशेष-उद्देश्य-विमानं वन-अग्निशामक-जल-उद्धारस्य तात्कालिक-आवश्यकतानां पूर्तये स्वतन्त्रतया विकसितम् अस्ति, एतत् राष्ट्रिय-आपातकालीन-उद्धार-व्यवस्थायाः निर्माणार्थं तत्कालं आवश्यकं प्रमुखं विमानन-उपकरणम् अस्ति घरेलुनागरिकविमानउत्पादानाम् आपूर्तिक्षमता तथा स्तरः तथा च मम देशस्य नागरिकविमानव्यवस्थायाः नागरिकविमानविमानयोग्यताक्षमतायां च सुधारः। तस्मिन् एव काले एजी६०० विमानं मम देशस्य आपत्कालीन-उद्धार-विमान-उपकरण-प्रणाल्याः क्षमताम् अपि प्रभावीरूपेण वर्धयितुं शक्नोति |.

वर्तमान समये एजी६०० विमानेन प्रारम्भे जलबचनाविधानसत्यापनं, अग्निशामकमिशनक्षमतासत्यापनं, अल्पाइनभूपरीक्षणं, रात्रौ उड्डयनपरीक्षणं, उड्डयनभारमापनभूपरीक्षणं, उच्चतापमानस्य उच्चार्द्रतायाश्च उड्डयनपरीक्षणम् इत्यादयः सम्पन्नाः सन्ति योजनानुसारं एजी६०० विमानम् अस्य वर्षस्य अन्ते यावत् विमानयोग्यतायाः प्रमाणपत्रं प्राप्स्यति।