समाचारं

आर्थिकहानिः एकबिलियन अमेरिकीडॉलर् अधिका अस्ति, माइक्रोसॉफ्ट-संस्थायाः विच्छेदस्य अनन्तरं परिणामः अद्यापि असमाधानं जातः अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे माइक्रोसॉफ्ट-विण्डोज-प्रणाली-उपकरणानाम् व्यापक-विच्छेदेन विश्वस्य विभिन्न-उद्योगानाम् आर्थिक-हानिः विविध-प्रमाणेन अभवत् । २१ तमे स्थानीयसमये सीएनएन-संस्थायाः प्रतिवेदनानुसारं अमेरिकनसंशोधनसंस्थायाः एण्डर्सन् आर्थिकसमूहस्य मुख्यकार्यकारी पैट्रिक एण्डर्सन् इत्यनेन अनुमानितम् यत् अस्याः घटनायाः कारणेन आर्थिकहानिः १ अरब अमेरिकीडॉलर् अधिकं भवितुम् अर्हति इति

एण्डर्सन् इत्यनेन उक्तं यत् अमेरिकीकारविक्रेतृभ्यः सेवां प्रदातुं शक्नुवन्त्याः सॉफ्टवेयरकम्पनी सिडिका ग्लोबल इत्यस्याः अद्यैव हैकर-आक्रमणस्य कारणेन ग्राहकानाम् एक-अर्ब-डॉलर्-रूप्यकाणां हानिः अभवत्, एषा घटना केवलं एकं उद्योगं प्रभावितवती, माइक्रोसॉफ्ट-विच्छेदेन च "ग्राहकाः प्रभाविताः अभवन् व्यवसायान् च [प्रभावः] असुविधातः आरभ्य तीव्रविघटनं अपूरणीयं क्षतिं च यावत् भवति” इति ।

पूर्वं माइक्रोसॉफ्ट विण्डोज-प्रणालीभिः सुसज्जितस्य "CrowdStrike" सुरक्षासॉफ्टवेयर-उन्नयन-कार्यक्रमस्य त्रुटिकारणात् १८ तमे GMT-दिनाङ्कस्य सायं कालात् आरभ्य विश्वस्य अनेकस्थानेषु अवकाशः अभवत्, येन परिवहनं, वित्तं, चिकित्सा, होटेल् इत्यादयः उद्योगाः प्रभाविताः causing many enterprises and individuals उपयोक्तारः गम्भीरं हस्तक्षेपं कृतवन्तः, पेरिस् ओलम्पिकस्य केचन प्रणाल्याः अपि प्रभाविताः अभवन् ।

माइक्रोसॉफ्ट-संस्थायाः २० दिनाङ्के उक्तं यत् प्रायः ८५ लक्षं विण्डोज-प्रणाली-यन्त्राणि प्रभावितानि सन्ति । "झोङ्गडाई" कम्पनी २१ दिनाङ्के अवदत् यत् एतेषां उपकरणानां पर्याप्तः भागः सामान्यसञ्चालने पुनः आगतः अस्ति। परन्तु व्यावसायिकाः सावधानं कुर्वन्ति यत् अद्यापि विभिन्नेषु उद्योगेषु अस्य दोषस्य प्रभावं चिकित्सितुं बहुकालं यावत् समयः स्यात् ।

विच्छेदेन विमान-उद्योगस्य विशेषतया गम्भीराः हानिः अभवत्, विश्वे सहस्राणि विमानयानानि रद्दीकृतानि, दशसहस्राणि विमानयानानि विलम्बितानि, विमानस्थानकेषु बहूनां यात्रिकाः अटन्ति च अमेरिकीविमाननिरीक्षणजालस्थलस्य नवीनतमदत्तांशैः ज्ञायते यत् २१ तमे दिनाङ्के अन्ये १,४६१ अमेरिकी-आन्तरिक-अन्तर्राष्ट्रीय-विमानयानानि रद्दीकृतानि, यत्र डेल्टा-वायुसेवा, युनाइटेड्-विमानसेवा च सर्वाधिकं प्रभावितानि अभवन्

अमेरिकादेशस्य जॉर्जियादेशस्य अटलाण्टानगरे मुख्यालयेन स्थापितेन डेल्टा एयरलाइन्स् इत्यनेन २१ दिनाङ्के एकस्मिन् एव दिने उड्डयनं कर्तुं निर्धारितं प्रायः १,००० विमानयानं रद्दं कृतम्, यत् नियोजितविमानयानानां चतुर्थांशाधिकस्य बराबरम् आसीत्, तथा च प्रायः १७०० विमानयानानि विलम्बितानि, विलम्बस्य दरेन सह ४६% के . विगतदिनद्वये डेल्टा एयरलाइन्स् तथा अमेरिकादेशस्य अन्तः क्षेत्रीयमार्गान् चालयन्तः तस्य सहायककम्पनयः प्रायः ३५०० विमानयानानि रद्दं कृतवन्तः ।

विमाननदत्तांशविश्लेषणसंस्थायाः रुइसियु इत्यस्य आँकडानुसारं २० दिनाङ्के अमेरिकीविमानसेवासञ्चालकानां विमानस्य रद्दीकरणस्य दरः प्रायः ३.५% आसीत्, यत् केवलं तस्य आस्ट्रेलियादेशस्य समकक्षेभ्यः न्यूनम् आसीत् यूनाइटेड् किङ्ग्डम्, फ्रान्स्, ब्राजील् च देशेषु विमानस्य रद्दीकरणस्य दरं प्रायः १%, कनाडा, इटली, भारतेषु च विमानस्य रद्दीकरणस्य दरं प्रायः २% अस्ति ।

यूरोपे मार्गस्य विमानस्थानकस्य च परिचालनं शनैः शनैः सामान्यं भवति । ड्यूचे लुफ्थान्सा, तस्य यूरोपीयविमानसेवा च कुलम् दर्जनशः विमानयानानि रद्दं कृतवन्तः, परन्तु मूलभूतसेवाः पुनः स्थापिताः । जर्मनीदेशस्य संघीयसूचनासुरक्षाकार्यालयेन २० दिनाङ्के अपराह्णे उक्तं यत् जर्मनीदेशस्य अधिकांशक्षेत्रेषु स्थितिः स्थिरतां प्राप्नोति, परन्तु विच्छेदस्य अनन्तरं अद्यापि बहूनां कम्पनयः प्रभाविताः सन्ति।

यद्यपि कार्यक्रमदोषः सम्यक् कृतः तथापि तस्य प्रभावः अतिव्यापकरूपेण प्रसृतः, विभिन्नेषु उद्योगेषु बाधितस्य क्रमस्य पूर्णतया सामान्यतां प्राप्तुं समयः स्यात् साइबरसुरक्षासंस्थाः जनसमुदायं व्यवसायान् च स्मारयन्ति यत् अपराधिनः धोखाधड़ीं कृत्वा आँकडानां चोरीं कर्तुं अवसरस्य लाभं गृहीत्वा सावधानाः भवन्तु।

एषा घटना मुख्यतया विण्डोज-प्रणालीभिः सुसज्जितस्य सुरक्षा-सॉफ्टवेयर-कार्यक्रमस्य उन्नयनस्य त्रुटिः अभवत् इति अस्पष्टम् अस्ति यत् सॉफ्टवेयर-विकास-कम्पनी "Zhongdike" इत्यनेन सम्बन्धितहानिः दास्यति वा इति यद्यपि झोङ्गडाइकेन क्षमायाचना कृता तथापि प्रभावितग्राहकानाम् क्षतिपूर्तिं करिष्यति वा इति सीएनएन-संस्थायाः जिज्ञासायाः प्रतिक्रियां न दत्तवती ।

अमेरिकादेशस्य वेडबुश सिक्योरिटीज इत्यस्य तकनीकीविश्लेषकः दान इव्स् इत्यस्य मतं यत् एषा घटना बहूनां मुकदमानां प्रवर्तनं करिष्यति "यदि भवान् 'क्राउड् स्ट्राइक' इत्यस्य वकीलः अस्ति तर्हि सम्भवतः एतत् ग्रीष्मकालं सम्यक् व्यतीतुं न शक्नोति।" ." परन्तु रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य शोधकः जेम्स् लुईस् इत्यस्य मतं यत् झोङ्गडाई-ग्राहकयोः मध्ये अनुबन्धे छूट-खण्डः भवितुम् अर्हति, येन सः क्षतिपूर्तिं परिहरति

इव्स् इत्यस्य मतं यत् झोङ्गडाइकस्य ग्राहकाः अस्याः घटनायाः कारणात् कम्पनीं त्यक्तुं न शक्नुवन्ति, यतः अन्यसेवाप्रदातृभ्यः परिवर्तनं अधिकं लाभप्रदं न भवेत् तथापि अस्याः घटनायाः कारणेन “झोङ्गडाङ्ग” इत्यस्य प्रतिष्ठायाः क्षतिः स्वयमेव स्पष्टा भवति, making it भविष्ये नूतनानां ग्राहकानाम् आकर्षणं सुलभं न भविष्यति।

तदतिरिक्तं मीडिया-समाचार-अनुसारं माइक्रोसॉफ्ट-प्रवक्ता एकस्मिन् साक्षात्कारे अवदत् यत् यूरोपीयसङ्घस्य प्रतिबन्धात्मकाः उपायाः विण्डोज-प्रणालीं ताडयितुं असमर्थाः इति कारणेषु अन्यतमम् अस्ति, येन क्रमेण एषा वैश्विक-नील-पर्दे-घटना आरब्धा

२००९ तमे वर्षे यूरोपीयसङ्घेन सह सम्झौतेन Microsoft इत्यनेन सुरक्षासॉफ्टवेयरविकासकानाम् विण्डोज कर्नेल् इत्यस्य समानप्रवेशः दातव्यः । एषा नीतिः CrowdStrike इत्यादिसुरक्षासॉफ्टवेयरं अत्यन्तं जटिलं कार्यं कर्तुं शक्नोति स्म, येन मृत्युसमस्याः विशालाः नीलपर्दे भवन्ति स्म ।

माइक्रोसॉफ्ट-संस्थायाः प्रवक्ता सूचितवान् यत् यद्यपि कम्पनी सुरक्षासुधारार्थं प्रचालनतन्त्रं अधिकं ताडयितुं शक्नोति इति आशास्ति तथापि यूरोपीयसङ्घस्य आवश्यकताभिः एतत् कठिनं भवति माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् यदि सः कर्नेल् लॉक् कर्तुं शक्नोति तर्हि तृतीयपक्षस्य सॉफ्टवेयर्-कारणात् भवति नीलवर्णीय-मृत्यु-पर्दे महत्त्वपूर्णतया न्यूनीकरिष्यति इति ।

सम्झौतेन Microsoft इत्यस्य सुरक्षा-उत्पादैः प्रयुक्तेषु Windows-क्लायन्ट्-सर्वर-प्रणालीषु एपिआइ-इत्येतत् तृतीयपक्ष-सुरक्षा-सॉफ्टवेयर-विकासकानाम् कृते उद्घाटयितुं बाध्यता अस्ति तथा च एतानि एपिआइ-इत्येतत् Microsoft Developer Network इत्यत्र अभिलेखयितुम् अस्ति येन सुरक्षा-सॉफ्टवेयर-विकासकाः तान् अभिगन्तुं शक्नुवन्ति

परन्तु अस्याः नीतेः मूल्यं प्रणालीसुरक्षायाः न्यूनीकरणं भवति, "Crowd Strike" इत्यस्य Blue Screen of Death इति घटना अस्याः नीतेः परिणामस्य प्रतिबिम्बम् अस्ति

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्