समाचारं

आधिकारिक घोषणा : सहयोगस्य समाप्ति!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता निउ सिरुओ

२२ जुलै दिनाङ्के झोङ्ग सुइसुई इत्यस्य अधीनस्थः एचपीवी-टीकाकम्पनी वाण्टाई बायोटेक् इत्यनेन घोषितं यत् तस्याः पूर्णस्वामित्वयुक्ता सहायककम्पनी वाण्टाई कान्घाई तथा ग्लैक्सोस्मिथक्लाइन् इत्यनेन गर्भाशयस्य कर्करोगस्य नूतनपीढीयाः विकासस्य व्यावसायिकीकरणस्य च सहकार्यं समाप्तुं निर्णयः कृतः

घोषणायाः अनुसारं वाण्टाई काङ्घाई, ग्लैक्सोस्मिथक्लाइन् च २०१९ तमे वर्षे सहकार्यं करिष्यन्ति । परन्तु मैत्रीपूर्णवार्तालापानन्तरं पक्षद्वयेन सम्झौतेन विकासस्य व्यावसायिकीकरणस्य च सहकार्यं न निरन्तरं कर्तुं निर्णयः कृतः ।

ज्ञातव्यं यत् वाण्टाई कान्घाई तथा ज़ियामेन् विश्वविद्यालयेन संयुक्तरूपेण विकसितस्य नव-वैलेंट एचपीवी-टीकायाः ​​नैदानिक-अनुप्रयोगकार्यं अद्यापि क्रमेण अस्ति, तथा च स्वदेशीयरूपेण उत्पादितं नव-वैलेंट एचपीवी-टीकायाः ​​प्रारम्भः अपेक्षितः अस्ति


१७४ मिलियन युआन् इत्यस्य माइलस्टोन् भुगतानं प्राप्तवान्

२२ जुलै दिनाङ्के वाण्टाई बायोटेक् इत्यनेन घोषितं यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी वाण्टाई कान्घाई तथा ग्लैक्सोस्मिथक्लाइन् इत्यनेन सहकार्यसम्झौतेः समाप्तिपत्रे हस्ताक्षरं कृत्वा गर्भाशयस्य कर्करोगस्य टीकस्य नूतनपीढीयाः (अतः परं "एचपीवी९- इति उच्यते) विकासं न निरन्तरं कर्तुं निर्णयः कृतः । AS04 candidate vaccine"). विकास तथा व्यावसायिकरण सहयोग।

चतुर्वर्षपूर्वम् अयं सहकार्यः आरब्धः इति कथ्यते । २०१९ तमे वर्षे द्वयोः पक्षयोः सहमतिः अभवत् यत् वाण्टाई काङ्घाई इत्यस्य एस्केरिचिया कोलाई प्रोकैरियोटिक एक्सप्रेशन टीकाप्रतिजनप्रौद्योगिक्याः आधारेण गर्भाशयस्य कर्करोगस्य टीकस्य नूतनपीढीयाः विकासे तथा च ग्लैक्सोस्मिथक्लाइन् इत्यस्य सहायकप्रौद्योगिक्याः आधारेण प्रतिजनस्य उत्पादनं घरेलुरूपेण वाण्टाई काङ्गहाई इत्यनेन भविष्यति, तथा च ग्लैक्सोस्मिथक्लाइन् इट् इत्यनेन विदेशेषु टीकासहायकानां तथा समाप्तटीकानां विकासाय उत्पादनाय च उत्तरदायी भवेत् पक्षद्वयं "सहकारसम्झौते" सहमतक्षेत्रेषु व्यावसायिकविकासं करिष्यति।

अस्य सहकार्यस्य समाप्तेः विषये वाण्टाई बायोटेक् इत्यनेन उक्तं यत् "सहकारसम्झौते" अनुसारं १०० दिवसेषु समाप्तिविषये उभयपक्षः निश्छलतया सहकार्यं करिष्यति, सम्यक् च सम्पादयिष्यति। सहकार्यस्य समाप्तेः अभावेऽपि वाण्टाई कान्घाई अद्यापि सम्झौतेः समाप्तिसम्बद्धं नैदानिकपरीक्षणं, औषधविजिलेन्सं, गुणवत्तापूर्णकार्यं च सम्पन्नं कर्तुं ग्लैक्सोस्मिथक्लाइन् इत्यस्य सहायतां करिष्यति।

अस्य सहकार्यस्य माध्यमेन वाण्टाई काङ्घाई इत्यनेन २०१९ तमे वर्षे २०२१ तमे वर्षे च ग्लैक्सोस्मिथक्लाइन् इत्यस्मात् द्वौ माइलस्टोन् भुगतानौ प्राप्तौ, यस्य कुलम् २२ मिलियन यूरो (लगभग १७४ मिलियन आरएमबी) अभवत्

अस्मिन् विषये वन्ताई बायोटेक् इत्यनेन एतत् बोधितं यत् "सहकारसम्झौतेः" समाप्तेः अनन्तरं अनुवर्तनकार्यं प्रमुखव्ययः वा महत्त्वपूर्णं सम्पत्तिक्षतिः वा न भविष्यति। सहकारसम्झौतेः समाप्तेः कारणेन 22 मिलियन यूरोरूप्यकाणां प्रतिदानं न भविष्यति।

तदतिरिक्तं एचपीवी९-एएस०४ उम्मीदवारटीकायाः ​​विकासः अधुना न निरन्तरं भविष्यति इति दृष्ट्वा चीनदेशे अन्येषु केषुचित् देशेषु/क्षेत्रेषु च सहकार्यस्य समाप्तेः अनन्तरं वाण्टाई काङ्घाई इत्यस्य अनन्य एजेन्सी-अधिकारः न भविष्यति सहमति।

मार्गे घरेलु नवसंयोजक एचपीवी टीका

वर्तमान समये वाण्टाई बायोटेक सक्रियरूपेण घरेलु नव-संयोजक एचपीवी टीकायाः ​​परिनियोजनं कुर्वन् अस्ति ज़ियामेन् विश्वविद्यालयेन सह संयुक्तरूपेण विकसितस्य नव-वैलेंट एचपीवी टीकस्य नैदानिक-अनुप्रयोगकार्यं अद्यापि क्रमेण अस्ति "सहयोगसम्झौता" इति सर्वथा भिन्नाः टीकाउत्पादाः।

सहयोगसम्झौतेः समाप्तेः अनन्तरं वाण्टाई काङ्घाई सहयोगसम्झौतेः प्रतिबन्धानां अधीनः न भविष्यति वाण्टाई काङ्घाई तथा ज़ियामेन् विश्वविद्यालयेन संयुक्तरूपेण विकसितः नव-वैलेंट एचपीवी टीका विश्वव्यापीरूपेण पूर्णव्यापारीकरणस्य अधिकारं प्राप्तुं समर्थः भविष्यति।

अस्मिन् वर्षे एव एप्रिल-मासस्य १० दिनाङ्के वाण्टाई बायो इत्यनेन घोषितं यत् तया विकसितेन नव-संयोजक-एच.पी.वी तथा विपणन अनुप्रयोग सामग्री।


वाण्टाई बायोटेक् इत्यस्य अतिरिक्तं चतुर्णां घरेलुकम्पनीनां वाट्सन् बायोटेक्, काङ्गलर गार्ड्, रिको बायोटेक्, बोवी बायोटेक् इत्यादीनां नव-वैलेन्ट् एच्.पी.वी.टीकाः सर्वे तृतीयचरणस्य नैदानिकपरीक्षणे सन्ति सम्प्रति चीनदेशे विक्रयणार्थं अनुमोदितं एकमात्रं नवसंयोजक एचपीवी-टीका मर्क् इत्यस्य नव-वैलेन्ट् मानव-पैपिलोमावायरस-टीका (Saccharomyces cerevisiae) अस्ति यदि वाण्टाई बायोटेक् इत्यस्य नव-वैलेंट एचपीवी-टीका अनुमोदनं भवति तर्हि एतत् प्रथमं स्वदेशीयरूपेण उत्पादितं नव-वैलेंट एचपीवी-टीका भविष्यति यस्य प्रारम्भः भविष्यति।

चीन-अन्तर्राष्ट्रीय-वित्त-प्रतिभूति-संस्थायाः शोधप्रतिवेदने अनुमानितम् अस्ति यत् चीनदेशे एचपीवी-टीकानां सम्भाव्यं शेयर-बजारं १९४.८ अरब-युआन्-रूप्यकाणि अस्ति । उद्योगविश्लेषकानाम् अनुसारं अपेक्षा अस्ति यत् २०२५ तमे वर्षे आन्तरिकरूपेण निर्मिताः नव-वैलेंट-एचपीवी-टीकाः एकस्य पश्चात् अन्यस्य विपण्यां प्रक्षेपिताः भविष्यन्ति ।ततः परिणामतः विपण्यप्रतिस्पर्धा अधिका तीव्रा भविष्यति, अपि च विपण्यसंरचने अद्यापि बहवः अनिश्चितताः सन्ति

सम्पादकः - जोय

समीक्षकः चेन सियाङ्गः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)