समाचारं

पुनः इतिहासस्य साक्षी भवतु

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

भ्रातरः भगिन्यः, अद्य रात्रौ देशे विदेशे च वार्तायां ध्यानं ददातु।

प्रथमः ए-शेयर-स्टॉकः सूचीकृतः भवितुम् अर्हति वा ?

अद्य वयं पुनः इतिहासस्य साक्षिणः भवेम।

२२ तमे दिनाङ्के *एसटी शेन्टियनस्य शेयरमूल्यं सीमां यावत् पतितम्, यत्र केवलं २६४ मिलियन युआन् इति विपण्यमूल्यं भवति स्म, एषः १८तमः व्यापारदिवसः आसीत् यदा कम्पनीयाः शेयर् ३० कोटि युआन् इत्यस्मात् न्यूनेन मार्केट् मूल्येन बन्दः अभवत् यदि कम्पनी अग्रिमव्यापारदिनद्वयस्य दैनिकसीमां निरन्तरं मारयति चेदपि, विपण्यमूल्यं अद्यापि ३० कोटियुआनतः न्यूनं भवति, अतः विपण्यमूल्यं सूचीविच्छेदनविनियमानाम् आरम्भः भवति-२० कोटियुआनतः न्यूनं भवति २० कोटियुआनतः न्यूनं भवति। "शेन्झेन् स्टॉक एक्सचेंज स्टॉक लिस्टिंग नियम (2024 संशोधन)" इत्यस्य अनुच्छेद 9.2.4 इत्यस्य प्रासंगिकप्रावधानानाम् अनुसारं, यदि कम्पनीयाः स्टॉकानां कुलसमापनबाजारमूल्यं विंशतिव्यापारदिनानां कृते 300 मिलियन युआनतः न्यूनं भवति तर्हि कम्पनीयाः स्टॉक्स् सूचीकरणात् समाप्तेः जोखिमः भविष्यति।

अतः *एसटी शेन्टियन ए-शेयरस्य इतिहासे प्रथमा कम्पनी भवितुम् अर्हति यस्याः मार्केट्-मूल्ये विसूचीकरणं भवति।


ज्ञातव्यं यत् बी-शेयरेषु विपण्यमूल्यं विसूचीकरणस्य पूर्वानुमानं वर्तते अस्मिन् वर्षे जूनमासस्य १४ दिनाङ्के जियांग्चे बी पुनः सीमां यावत् पतितः, यत्र कुलविपण्यमूल्यं २० कोटि युआनतः न्यूनं भवति । प्रासंगिकविनियमानाम् अनुसारं जियान्चे बी प्रथमा सूचीकृता कम्पनी अभवत् या व्यापारिकसूचीविच्छेदनसूचकं मारितवान् यतः तस्याः विपण्यमूल्यं मानकं न पूरयति स्म


नास्डैक रिबाउण्ड्

सोमवासरे अमेरिकी-समूहस्य शेयर्स् किञ्चित् अधिकं उद्घाटिताः। बाइडेनस्य निर्वाचनात् निवृत्तेः अनन्तरं व्यापारिणः अमेरिकीराजनैतिकपरिदृश्यस्य आकलनं कुर्वन्ति एस एण्ड पी ५०० ०.५१ % वृद्धिः अभवत् ।


एनवीडिया २% अधिकं वर्धितवान्, अन्ये प्रमुखाः प्रौद्योगिकी-भण्डाराः यथा मेटा प्लेटफॉर्म्स्, गूगलः च १% अधिकं वर्धिताः । गतसप्ताहे प्रौद्योगिकी-समूहेषु दबावः आगतवान् यतः निवेशकाः प्रौद्योगिकी-समूहान् विक्रीय तस्य स्थाने लघु-समूहान् क्रीतवन्तः - येन गतसप्ताहे एस एण्ड पी ५०० इत्यस्य मूल्यं गतसप्ताहे प्रायः २% न्यूनता अभवत् तथा च तस्मिन् एव काले नास्डैक-इत्यस्य ३% अधिकं न्यूनता अभवत्


एस एण्ड पी इत्यत्र क्राउड्स्ट्राइकः सर्वाधिकं दुष्टं प्रदर्शनं कृतवान्, १२% पतितः, गतसप्ताहे प्रायः १८% हानिः विस्तारितवान् । Microsoft इत्यस्य पूर्वप्रतिवेदनानुसारं CrowdStrike इत्यस्य सुरक्षासॉफ्टवेयर उन्नयनस्य कारणेन बृहत्रूपेण विच्छेदः Microsoft इत्यस्य Windows ऑपरेटिंग् सिस्टम् इत्यनेन सुसज्जिताः प्रायः ८५ लक्षं उपकरणं प्रभावितवन्तः एतस्याः संख्यायाः अर्थः अस्ति यत् एषा नीलपर्दे घटना इतिहासे सर्वाधिकं भवितुम् अर्हति


अमेरिकनरोबोटिक्सकम्पन्योः सर्व् रोबोटिक्स इत्यस्य शेयरमूल्यं गतशुक्रवासरे प्रायः २४०% इत्येव उच्छ्रितम्, अस्मिन् वर्षे एप्रिलमासस्य मध्यभागे "विपरीत अधिग्रहण" सार्वजनिकरूपेण प्राप्तस्य अनन्तरं नूतनं उच्चतमं स्तरं स्थापितवान्। कम्पनीयाः भागधारकः एनविडिया इत्यनेन अस्मिन् वर्षे एप्रिल-मासस्य २२ दिनाङ्के जारीकर्तायाः परिवर्तनीय-बाण्ड्-पत्राणि निर्गन्तुकस्य १०.५ मिलियन-सामान्य-शेयरेषु परिवर्तनं कृतम्, यस्य मूल्यं २.४२ अमेरिकी-डॉलर् आसीत् एतस्याः पूंजीवृद्धेः अनन्तरं सर्व् रोबोटिक्स् इत्यस्मिन् एनवीडिया इत्यस्य भागधारणा सम्यक् १०% यावत् वर्धिता, येन अमेरिकीप्रतिभूतिकायदानानां अनुज्ञापत्रतन्त्रं प्रेरितम् तदतिरिक्तं २०२५ तमवर्षपर्यन्तं लॉस एन्जल्स, सैन् डिएगो, डल्लास्, वैङ्कूवर इत्यादिषु २००० वितरणरोबोट्-प्रयोगस्य योजना अस्ति इति कम्पनी प्रकटितवती ।


गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् अमेरिकी-बृहत्-कैप-प्रौद्योगिकी-स्टॉक-तः लघु-कैप्-स्टॉक-पर्यन्तं परिवर्तनं तावत्पर्यन्तं निरन्तरं भविष्यति, यावत् बृहत्-कम्पनयः राजस्व-मार्गदर्शनं न संग्रहयन्ति। बैंकस्य इक्विटी-रणनीतिज्ञः डेविड् कोस्टिन् इत्यनेन दर्शितं यत् रसेल-२००० सूचकाङ्कः न्यूनातिन्यूनं ४० वर्षेषु पञ्चदिवसीय-प्रदर्शनस्य सशक्ततमं प्रदर्शनं कृतवान् ।

कोस्टिन् इत्यस्य मतं यत् परिवर्तनस्य चत्वारि कारणानि सन्ति : 1. यथा यथा फेडरल् रिजर्वः व्याजदरेषु कटौतीं कर्तुं प्रवृत्तः अस्ति तथा च अमेरिकी महङ्गानि दत्तांशं मन्दं भवति, अतः अस्य अर्थः अस्ति यत् लघु-कैप-स्टॉकस्य व्याजव्ययः न्यूनीभवति 2. आर्थिकवृद्धि-आँकडाः स्थिराः सन्ति 3. मार्केट् अपेक्षां करोति यत् ट्रम्पः अमेरिकीनिर्वाचने विजयं प्राप्स्यति, तथा च ट्रम्पस्य राष्ट्रपतित्वकाले लघु-कैप-समूहाः अन्यकम्पनीभ्यः अधिकं प्रदर्शनं कृतवन्तः, व्यापारनीत्याः च न्यूनाः आसन्