समाचारं

मम दूरभाषः जमति, मम अन्तर्जालस्य गतिः च उष्णदिनेषु मन्दं भवति किं हिमसंपीडनम् सहायकम् अस्ति?अनेकाः ब्राण्ड् प्रतिक्रियाः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, २२ जुलै (लिन् वानसी) श्वापददिनानां आगमनेन सह अनेकेषु स्थानेषु उच्चतापमानं निरन्तरं वर्तते इति बहवः नेटिजनाः अवदन् यत् न केवलं बहिः तापात् जनाः "गलिताः" अभवन्, अपितु तेषां मोबाईलफोनाः अपि "पतत्" अभवन् । due to heat, causing them to feel hot .

यदा सूर्यस्य संपर्कात् मोबाईल-फोनाः सेवातः बहिः भवन्ति तदा जनाः स्वस्य दूरभाषं शीतलं कर्तुं विविधानि "कलाकृतयः" अन्विषन्ति, यथा हिम-स्टिकर्, शीतलन-पैच्, हिम-पैच् इत्यादयः येषां प्रत्येकस्य मूल्यं कतिपयानि सेण्ट्-रूप्यकाणि भवति "कलाकृतयः" लक्षशः यूनिट् विक्रीताः सन्ति । यदि मोबाईलफोनः उष्णः भवति अथवा निष्क्रियः अपि भवति तर्हि मोबाईलफोननिर्माता किं वदति?

“बहिः गच्छन् एव तत् जमति, अन्तर्जालस्य वेगः च मन्दः भवति।”

जूनमासस्य प्रवेशेन विभिन्नब्राण्ड्-प्रयोक्तारः सामाजिक-मञ्चेषु अवदन् यत् बहिः स्वस्य मोबाईल-फोनस्य उपयोगं कुर्वन्तः ते सोल्डरिंग्-लोहवत् दग्धाः आसन् “यदा अहं कालः बहिः चित्राणि गृहीतवान् तदा कॅमेरा अनुपयोगी अभवत् camera for a while, the picture automatically changed "इदं अन्धकारमयम्" "इदम् एतावत् उष्णम् अस्ति तथा च स्क्रीनः अकारणः अस्ति। अहं अर्धघण्टायाः अनन्तरं तत् चालू कृतवान्, दूरभाषः भग्नः इति चिन्तयन् hot that the interface freezes and the screen is delayed." "अहं एकं लिङ्कं उद्घाट्य दीर्घकालं प्रतीक्षितवान्, तथा च बैटरी शीघ्रं निष्कासयति।"

केचन नेटिजनाः अपि अवदन् यत्, "न केवलं बहिः गच्छन् उष्णं भवति, अपितु (फोनः) अन्तःगृहे अपि अतीव उष्णः भवति।"

पूर्वोक्ताः परिस्थितयः ग्रीष्मकाले मोबाईलफोनेषु किमर्थं बहुधा भवन्ति ? किं उष्णवायुना सह सम्बद्धम् अस्ति ? चीन-सिङ्गापुर-जिंग्वेई अद्यैव एप्पल्, विवो, ओप्पो, हुवावे, ऑनर् इत्यादीनां आधिकारिकजालस्थलेषु ग्राहकसेवां परामर्शार्थं उपभोक्तृरूपेण आह्वयत्।

एप्पल्-तकनीकी-समर्थनेन उक्तं यत् नवीनतमं iPhone 15 Pro Max-इत्येतत् उदाहरणरूपेण गृहीत्वा अस्मिन् काच-आवरणस्य अपेक्षया अधिक-ताप-चालकतायुक्तं टाइटेनियम-आवरणं भवति यदि भवान् दीर्घकालं यावत् बहिः तिष्ठति तर्हि उच्चतापमानस्य कारणेन भवतः दूरभाषः उष्णः भवितुम् अर्हति, यत् स्वस्य रक्षणतन्त्रं प्रेरयिष्यति फ़ोनः स्वयमेव स्क्रीनस्य प्रकाशं न्यूनीकरिष्यति येन दूरभाषस्य ऊर्जायाः उपभोगः न्यूनीकरोतियदि कश्चन अनुप्रयोगः सेलुलरजालेन सह सम्बद्धः भवति तथा च चालितः तिष्ठति तर्हि अस्मिन् सति सेलुलरजालं उत्तमसंकेतेन सह सम्बद्धं कर्तुं प्रयतते एव तथा च जालस्य गतिः मन्दः भविष्यति यतः दूरभाषः न्यूनशक्तिं उपभोगयति

"यदि भवान् बहिः स्वस्य मोबाईल-फोनस्य उपयोगं करोति, विशेषतः नक्शा-सञ्चार-सॉफ्टवेयरं, तर्हि एकतः सेलुलर-जालं निरन्तरं दृढतर-संकेतेन सह सम्बद्धं कर्तुं प्रयतते, अपरतः च, तस्य स्थानं वास्तविकसमये अद्यतनीकरणस्य आवश्यकता वर्तते। सुपरपोजिशनम् द्वयोः मध्ये द्रुततरं शक्तिं उपभोगयति, तथा च मोबाईल-फोनस्य तापमानं यथा अधिकं भवति तथा च अन्यसमस्याः उत्पद्यन्ते कार्यक्षमतायाः उपयोगः तावत् सुलभः नास्ति” इति एप्पल्-तकनीकी-समर्थने उपरि उक्तम् ।

हुवावे-कम्पन्योः उपभोक्तृसेवा-हॉटलाइन्-ग्राहकसेवायाः कथनमस्ति यत्, मोबाईल-फोनस्य बैटरी-सम्बद्धानां कार्याणां रक्षणार्थं स्क्रीनः कृष्णवर्णीयः दृश्यते इतिपरन्तु ग्राहकसेवा उच्चतापमानस्य कारणेन अन्तर्जालवेगः न्यूनीभवति इति विचारं अङ्गीकृतवती "अन्तर्जालवेगः सामान्यतया संकेतेन सह सम्बद्धः अस्ति, तस्य तापमानेन सह बहु सम्बन्धः न भवेत्" इति ।

तदतिरिक्तं ओप्पो, ऑनर्, विवो इत्यादीनां आधिकारिकजालस्थलेषु ग्राहकसेवायाम् अपि उक्तं यत् यदि मोबाईलफोनस्य तापमानम् अत्यधिकं भवति तर्हि अस्थायीरूपेण स्क्रीनः कृष्णवर्णः भविष्यति तथा च नेटवर्कस्य गतिः मन्दः भविष्यति। "मोबाइलफोनाः ग्रीष्मकाले शनैः शनैः तापं विसर्जयन्ति। यदि भवान् उच्चशक्तिग्राहकं सॉफ्टवेयरं उपयुङ्क्ते, यथा विडियो शूटिंग्, विडियो चैटिङ्ग् इत्यादीनि, तर्हि तस्य कारणेन फ़ोनस्य विद्युत्-उपभोगः अधिकं वर्धते, ओप्पो-संस्थायाः आधिकारिकजालस्थले च व्याप्तिः भवितुम् अर्हति ग्राहकसेवा उक्तवती।

शीतलन "कलाकृती"?ब्राण्ड् ग्राहकसेवा न अनुशंसति

उष्णवायुसमये मोबाईलफोनाः "हस्ततापनकर्तारः" भवन्ति, विविधाः समस्याः च जनयन्ति, अतः उपभोक्तारः स्वस्य मोबाईलफोनस्य शीतलीकरणार्थं विविधानि "कलाकृतयः" अन्विषन्ति "क्रमेण ज्वरविरोधी पट्टिकाद्वयं प्रयोजयन्तु, तानि स्थापयन्तु, शुष्कार्थं च उद्धृत्य स्थापयन्तु" इति ." , एतस्य पद्धतेः उपयोगं कृत्वा २ घण्टापर्यन्तं लाइव प्रसारणं विना निष्क्रियं कुर्वन्तु। "कतिपयानि डॉलर-रूप्यकाणि हिम-स्टिकर्-इत्यनेन सहस्राणि डॉलर-मूल्यानां दूरभाषस्य कष्टानि समाधातुं शक्यन्ते।" "फोन-प्रकरणं पातयित्वा कागदपत्रे मद्यस्य सिञ्चनं कृत्वा मार्जयन्तु screen and back.

  सामाजिकमाध्यमस्य स्क्रीनशॉट्

दूरभाषं सामान्यतापमानं प्रति प्रत्यागन्तुं अतिरिक्तं, एतत् शीतलीकरणीयं "जादूसाधनम्" अपि न्यूनलाभयुक्तं, बहिः नेतुम् अपि सुलभम् अस्ति ।

चीन-सिङ्गापुर-जिंग्वेई १६८८ तमे वर्षे जालपुटे दृष्टवान् यत् केभ्यः निर्मातृभिः विक्रीतस्य हिम-स्टिकर्-शीतलन-स्टिकर्-विक्रय-मात्रा ११.१९१ मिलियन-खण्डः यावत् अभवत्, एकस्य स्टिकरस्य थोक-मूल्यं च ०.२५ युआन्-तः ०.४५ युआन्-पर्यन्तं भवति स्म as low as 0.07 yuan , 2.98 मिलियन टुकडयः विक्रीताः सन्ति; इति।

परन्तु हिमपुटम् इत्यादीनि शीतलीकरण "कलाकृतयः" सुरक्षिताः न भवन्ति इति अनिवार्यम् । केचन नेटिजनाः अवदन् यत्, "मया मुखतौल्येन वेष्टितं हिमपुटं प्रयुक्तं यत् दूरभाषं शीतलं कृतवान्। अद्य आधिकारिकविक्रयपश्चात् सेवा मां अवदत् यत् एतेन मदरबोर्ड् मध्ये जलं प्रविशति।

पूर्वोक्तस्य मोबाईलफोनब्राण्डस्य ग्राहकसेवायाम् अपि सूचितं यत् मोबाईलफोनस्य शीतलीकरणार्थं मुख्यतया सॉफ्टवेयरसेटिंग्स् इत्यस्य आधारेण उच्चतापमानवातावरणस्य परिहारः च तृतीयपक्षेण मोबाईलफोनसाधनानाम् क्षतिः कियत् इति स्पष्टं नास्ति उत्पादानाम् गारण्टीं दातुं न शक्नोति तथा च हिमस्य स्टिकरस्य, हिमपुटस्य, हिमस्य च उपयोगः न अनुशंसितः।

एप्पल्-तकनीकी-समर्थनेन अनुशंसितं यत् यदा फ़ोनः प्रयुक्तः नास्ति तदा भवान् न्यून-शक्ति-मोड् सक्रियं कर्तुं शक्नोति तथा च स्वयमेव प्रकाशं समायोजयितुं शक्नोति यत् दूरभाषस्य ऊर्जा-उपभोगं न्यूनीकर्तुं शक्नोति अथवा बैटरीक्षतिं न्यूनीकर्तुं प्रत्यक्षसूर्यप्रकाशे स्थितं वाहनम्।

"हिमपैक् इत्यादीनि शीतलीकरणविधयः न अनुशंसिताः। बैटरी रसायनं उपभोग्यम् अस्ति। यदि दूरभाषः अतिशीतलावस्थायां स्थापितः अस्ति तर्हि बैटरीमध्ये रसायनानि चलितुं न शक्नुवन्ति, अतः अतिशीतं वा अतितप्तं वा इति न अनुशंसितम्। " एप्पल् तकनीकीसमर्थनम् अवदत्।

विवो ग्राहकसेवा अपि व्याख्यातवती यत् यदा मोबाईल-फोनस्य तापमानं अधिकं भवति तथा च हिमघटकाः अथवा ज्वरनिवारक-पट्टिकाः अकस्मात् प्रयुक्ताः भवन्ति तदा मोबाईल-फोने जलवाष्पः ठोसः भूत्वा द्रवीभवति, यस्य परिणामेण जलबिन्दवः उत्पद्यन्ते, येन इलेक्ट्रॉनिकघटकानाम् संचालनं प्रभावितं भवितुम् अर्हति .

आदर ग्राहकसेवा अनुशंसति यत् यदि भवान् तत्कालं स्वस्य दूरभाषं शीतलं कर्तुं प्रवृत्तः अस्ति तर्हि दूरभाषं अन्तः स्थापयित्वा वातानुकूलकं चालू कुर्वन्तु, अथवा दूरभाषं शीतललोहमेजस्य उपरि वा किञ्चित् न्यूनतापमानयुक्ते स्थाने स्थापयन्तु, ततः ३ यावत् उपविष्टुं ददातु सामान्यतया उपयोक्तुं शक्यते तस्मात् पूर्वं ५ निमेषान् यावत् ।

तदतिरिक्तं बहवः मोबाईल-फोन-ब्राण्ड्-ग्राहकसेवाकर्मचारिणः उल्लेखं कृतवन्तः यत् लघु-प्रशंसकानां, शीतलीकरण-क्लिप्-इत्यादीनां रेडिएटर्-इत्यस्य च उपयोगेन शीतलं कर्तुं शक्यते । चीन-सिङ्गापुर-जिंग्वेइ-नगरे आधिकारिक-ओप्पो-विवो-भण्डारयोः विक्रयणार्थं कूलिंग्-बैक्-क्लिप्-इत्येतत् दृष्टम्, यस्य मूल्यं १०० युआन्-तः २०० युआन्-पर्यन्तं भवति स्म ।

मोबाईलफोनशीतलीकरणे नूतनानां आव्हानानां सम्मुखीभवति

स्मार्टफोनस्य “तापस्य” पृष्ठतः पतले लघुतरशरीरस्य, अधिकशक्तिशालिनः प्रदर्शनस्य, बृहत्माडलस्य स्थानीयसञ्चालनस्य च कारणेन टर्मिनलस्य विद्युत् उपभोगप्रबन्धनस्य तापविसर्जनदक्षतायाः च दृष्ट्या मोबाईलफोननिर्मातृभ्यः नूतनाः आव्हानाः सन्ति

अस्मिन् वर्षे जुलैमासे मिन्शेङ्ग सिक्योरिटीज इत्यनेन प्रकाशितेन शोधप्रतिवेदनेन ज्ञातं यत् मोबाईलफोनेषु सर्वाधिकं प्रयुक्तानि तापविसर्जनसामग्रीणि ग्रेफाइट् तापविसर्जनपटलं, वीसीवाष्पकक्षं च सन्ति

उपर्युक्ता शोधप्रतिवेदने व्याख्यायते यत् ग्रेफाइट्-चलच्चित्रस्य उत्तमं लचीलता, उच्च-निम्न-तापमान-प्रतिरोधः, रासायनिक-स्थिरता, उत्तम-क्षैतिज-ताप-सञ्चार-क्षमता च भवति, तथा च लघु-बुद्धिमान-इलेक्ट्रॉनिक-उपकरणेषु स्थानीय-उष्ण-स्थानानां उन्मूलनार्थं प्रभावी भवति ग्रेफाइट् सम्प्रति सर्वाधिकं मुख्यधारायां तापविसर्जनपद्धतिः अस्ति एप्पल् इत्यस्य सम्पूर्णा उत्पादानाम् श्रेणी शुद्धग्रेफाइट् तापविसर्जनसमाधानस्य उपयोगं करोति, अन्येषु मोबाईलफोनब्राण्ड्षु शुद्धग्रेफाइट्/ग्रेफाइट् + वीसी वाष्पकक्षसंकरसमाधानस्य उपयोगः भवति तदतिरिक्तं ग्रेफाइटस्य तुलने ग्राफीन-चलच्चित्रस्य ताप-विसर्जन-प्रभावः सुदृढः अभवत् यतः २०१८ तमे वर्षे मेट्-२०-श्रृङ्खलायां हुवावे-इत्यनेन तस्य उपयोगः कृतः, तस्मात् ग्राफीन-चलच्चित्रस्य उपयोगः क्रमेण घरेलु-प्रमुख-यन्त्रेषु, गेम-कन्सोल्-मध्ये च मुख्यधारायां ताप-विसर्जन-समाधानेषु अन्यतमः अभवत् .

ओप्पो-आधिकारिक-प्रमुख-भण्डार-ग्राहक-सेवायाम् उक्तं यत्, अस्मिन् वर्षे जुलै-मासे प्रारब्धं ओप्पो-ए३-इत्येतत् ग्रेफाइट्-हीट्-सिङ्क्-प्रौद्योगिक्याः उपयोगं करोति, यत् ग्रेफाइट्-पत्रस्य विभिन्नेषु स्थानेषु शीघ्रं समानरूपेण च तापं स्थानान्तरयितुं, बहिः प्रसारयितुं च शक्नोति

पूर्वोक्तसंशोधनप्रतिवेदने इदमपि ज्ञायते यत् वीसीवाष्पकक्षेषु तापसञ्चारः तापविसर्जनदक्षता च अधिका भवति, ते शीघ्रं समानरूपेण च बृहत्तरक्षेत्रे तापं प्रसारयितुं शक्नुवन्ति, तथा च बहुविधानाम् उच्चशक्तियुक्तानां उपकरणानां तापविसर्जनावश्यकतानां समाधानार्थं एकीकृत्य एकीकृताः भवितुम् अर्हन्ति

"वीसी सम्प्रति मोबाईलफोनेषु आन्तरिकस्थानं रक्षितुं अतिपतले दिशि विकसितं भवति। सैमसंग, हुवावे मेट्६०, ओप्पो इत्यादिषु प्रमुखेषु मॉडलेषु अस्य व्यापकरूपेण उपयोगः भवति। ग्रेफाइट् इत्यस्मात् अधिकं मूल्यं भवति, परन्तु तापविसर्जनप्रभावः उत्तमः अस्ति ." मिन्शेङ्ग सिक्योरिटीजस्य शोधप्रतिवेदने सूचितम्।

विवो तथा ओप्पो इत्यनेन अस्मिन् वर्षे क्रमशः जुलाई-जनवरी-मासे iQOO Neo9S Pro+ तथा OPPO Find X7 Ultra इति विमोचनं कृतम् अस्ति SoC चिप् शीघ्रं शीतलं कर्तुं शीतलीकरणं।

अस्मिन् वर्षे जुलैमासे हुआचुआङ्ग सिक्योरिटीज इत्यनेन प्रकाशितस्य संचार-उद्योगस्य गहन-शोध-रिपोर्ट् दर्शयति यत् ए.आइ अपव्ययस्य आवश्यकता वर्धते, ग्राफीन तथा वीसी वाष्प कक्षेषु प्रवेशः भविष्यति दरः वर्धते इति अपेक्षा भवितुम् अर्हति।

अस्मिन् वर्षे जुलैमासे प्रक्षेपणं कृतं Honor Magic V3 इत्येतत् प्रथमवारं VC आधारसामग्रीरूपेण टाइटेनियमस्य उपयोगं करोति पीढ़ी।

(अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु।)

चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।

प्रभारी सम्पादकः : चांग ताओ लुओ कुन्