समाचारं

एनवीडिया चीनीयविपण्यं "ग्रहणं" कर्तुम् इच्छति : "अनुपालनप्रमुखसंस्करणम्" एआइ चिप् प्रक्षेपणार्थं सज्जीभवति इति कथ्यते

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 22 जुलाई (सम्पादक हुआंग जुन्झी)अस्मिन् विषये परिचिताः त्रयः जनाः मीडिया-माध्यमेभ्यः अवदन् यत् “एआइ-क्षेत्रे अग्रणी” एनवीडिया चीनीय-विपण्यस्य कृते नूतनं प्रमुखं एआइ-चिप् विकसयति, यत् वर्तमान-अमेरिका-निर्यात-नियन्त्रण-विनियमानाम् अनुपालनं करिष्यति |.

तेषां मते एनवीडिया चीनदेशे स्वस्य एकेन वितरकेन इन्स्पर् ग्रुप् इत्यनेन सह मिलित्वा चिप् वितरितुं कार्यं करिष्यति, यस्य नाम अस्थायीरूपेण "बी२०" इति । परन्तु प्रतिवेदने एआइ चिप् इत्यस्य कार्यक्षमतायाः अथवा पैरामीटर् सूचनायाः उल्लेखः न कृतः ।

अस्मिन् वर्षे मार्चमासे एनवीडिया इत्यनेन ब्लैकवेल् आर्किटेक्चर सीरीज चिप्स् इत्यस्य नूतना पीढी प्रकाशिता, यस्याः बृहत् उत्पादनम् अस्मिन् वर्षे अन्ते भविष्यति । तेषु बी२०० २०८ अर्बं ट्रांजिस्टरं एकीकृत्य पूर्वपीढीयाः चिप् इत्यस्य ८० अरब ट्रांजिस्टरस्य २.६ गुणाधिकं भवति । किं च, B200 पूर्ववर्ती इत्यस्मात् 30 गुणाधिकं द्रुततरं भवति केषुचित् कार्येषु, यथा चॅट्बोट्-उत्तराणि प्रदातुं।

चीनीयविपण्यस्य कृते “मस्तिष्कं रेक् कुर्वन्तु” इति

२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य आरम्भे एव अमेरिकी-सर्वकारेण चीनस्य चिप्-उद्योगस्य विकासं निवारयितुं उद्दिश्य व्यापकाः प्रतिबन्धात्मकाः उपायाः जारीकृताः । पश्चात् मीडिया-समाचार-अनुसारं एनवीडिया-संस्थायाः चीन-विपण्यस्य कृते एकमासात् न्यूनेन समये नूतनं उन्नत-चिप् विकसितम्, यस्य लक्ष्यं आसीत् यत् चीन-विपण्ये नियमानाम् उल्लङ्घनं विना सेवां निरन्तरं प्रदातुं शक्यते

ततः २०२३ तमस्य वर्षस्य अक्टोबर्-मासे अमेरिका-देशेन चीनदेशं प्रति कृत्रिमबुद्धिसम्बद्धचिप्स-अर्धचालकनिर्माण-उपकरणयोः निर्यातप्रतिबन्धानां अधिकनियन्त्रणार्थं नूतनाः नियमाः जारीकृताः, निर्यातनियन्त्रण-"सत्तासूचौ" च चीन-देशस्य अनेकाः संस्थाः योजिताः ततः अस्मिन् वर्षे पूर्वं अमेरिकादेशेन चीनदेशं प्रति चिप्निर्यातप्रतिबन्धस्य उन्नयनं कृत्वा एनविडिया, एएमडी, अधिक उन्नत एआइ चिप्स्, अर्धचालकयन्त्राणां च विक्रयणं चीनदेशं प्रति व्यापकरूपेण प्रतिबन्धितम्

अस्य कारणात् चीनदेशे एन्विडिया-व्यापारः अतीव आहतः अस्ति, अस्य कृते कम्पनी "मस्तिष्कं रेकिंग्" कुर्वती अस्ति ।

परन्तु चीनदेशस्य विपण्यं एन्विडियायाः कृते अतीव महत्त्वपूर्णम् अस्ति । कम्पनीयाः मुख्यकार्यकारी जेन्-ह्सुन् हुआङ्ग् प्रथमे वित्तत्रिमासे अर्जनसम्मेलने अवदत् यत् विभिन्नप्रतिबन्धानां कारणात् चीनस्य डाटा सेण्टरव्यापारः महतीं न्यूनीकृतः अस्ति, तथा च कम्पनी चीनीयग्राहकानाम् यथाशक्ति सेवां निरन्तरं करिष्यति।

"अस्माकं कृते आदरणीयाः ग्राहकाः सन्ति, तथा च वयं प्रत्येकस्य ग्राहकस्य सेवायै यथाशक्ति प्रयत्नशीलाः भविष्यामः। चीनदेशे अस्माकं व्यापारः खलु पूर्वस्तरात् बहु न्यूनः अभवत्। प्रतिबन्धानां कारणात् चीनदेशे इदानीं स्पर्धा अधिका तीव्रा अस्ति। एतानि तथ्यानि सन्ति। परन्तु Nvidia We चीनीयविपण्ये ग्राहकसेवायै यथाशक्ति प्रयत्नशीलाः भविष्यन्ति तथा च यथाशक्ति प्रयत्नः करिष्यामः इति सः अवदत्।

वस्तुतः चीनस्य अत्याधुनिक-अर्धचालकानाम् निर्यातस्य विषये अमेरिका-देशेन नियन्त्रणं कठिनं कृत्वा चीन-विपण्यस्य कृते विशेषतया एनवीडिया-संस्थायाः अनेकाः एआइ-चिप्स-निर्माणं कृतम् अस्ति यथा HGX H20, L20 PCle तथा L2 PCle इत्यादयः । तथापि परिणामाः सन्तोषजनकाः न भवन्ति ।

अतः अद्यापि न ज्ञायते यत् एतत् नवीनतमं विशेषं एआइ चिप् चीनीयविपण्ये एनवीडिया-संस्थायाः "विश्वासं प्राप्तुं" साहाय्यं कर्तुं शक्नोति वा इति ।

(वित्तसङ्घतः हुआङ्ग जुन्झी)